經號:   
   如是語35經 更新
如是語35經/非欺瞞經第一(二集篇)(莊春江譯)
  「這確實被世尊說、被阿羅漢說。」被我聽聞:
  「比丘們!這梵行被住於非為了欺瞞人們,非為了諂媚人們,非為了利得、恭敬、名聲、利益[,非為了像那樣自由說話效益-AN.4.25],非『讓人們像這樣知道我』,比丘們!而這梵行被住於為了自制,同時也為了捨斷[、為了離貪、為了滅]。」
  世尊說這個義理。
  在那裡,這被如是(像這樣)說:
  「為了自制、為了捨斷:梵行是非傳聞的,
   那位世尊教導,導向進入涅槃的。
   這條道路,被偉大者們、大仙人們跟隨,
   不論哪位實行它,如被佛陀教導,
   [他們]將作苦的終結大師教誡的實行者。[AN.4.25]」
  「這個義理也被世尊說,如是(像這樣)被我聽聞。」
It.35/8. Paṭhamanakuhanasuttaṃ
  35. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
  ‘‘Nayidaṃ, bhikkhave, brahmacariyaṃ vussati janakuhanatthaṃ, na janalapanatthaṃ, na lābhasakkārasilokānisaṃsatthaṃ, na ‘iti maṃ jano jānātū’ti. Atha kho idaṃ, bhikkhave , brahmacariyaṃ vussati saṃvaratthañceva pahānatthañcā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
  ‘‘Saṃvaratthaṃ pahānatthaṃ, brahmacariyaṃ anītihaṃ;
  Adesayi so bhagavā, nibbānogadhagāminaṃ.
  ‘‘Esa maggo mahattehi [mahantehi (sī. ka.), mahatthehi (syā.)], anuyāto mahesibhi [mahesino (sī. ka.)];
  Ye ye taṃ paṭipajjanti, yathā buddhena desitaṃ;
  Dukkhassantaṃ karissanti, satthusāsanakārino’’ti.
  Ayampi attho vutto bhagavatā, iti me sutanti. Aṭṭhamaṃ.
漢巴經文比對