經號:   
   如是語7經 更新
如是語7經/遍知一切經(一集篇)(莊春江譯)
  我聽到「這世尊所說的、阿羅漢所說的」:
  「比丘們!一切的未證知者、未遍知者,在那裡心未離染者、未捨斷者,是苦的滅盡之不能夠者。比丘們!而一切的證知者、遍知者,在那裡心離染者、捨斷者,是苦的滅盡之能夠者。」
  這是世尊之語的義理。
  在那裡,這被如是(像這樣)說:
  「凡從一切知道一切後,在一切處上不被染,
   他確實遍知那一切後,超越了一切苦。」
  「這義理也被世尊說,如是(像這樣)被我聽聞。」
It.7/7. Sabbapariññāsuttaṃ
  7. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
  ‘‘Sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
  ‘‘Yo sabbaṃ sabbato ñatvā, sabbatthesu na rajjati;
  Sa ve sabbapariññā [sabbaṃ pariññā (syā. pī.)] so, sabbadukkhamupaccagā’’ti [sabbaṃ dukkhaṃ upaccagāti (syā.), sabbadukkhaṃ upaccagāti (pī. aṭṭha.)].
  Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.
漢巴經文比對
  「一切」(Sabbaṃ),《如是語註釋」》先以「無殘餘的」(sabbanti anavasesaṃ)解說,後舉SN.35.23說的「眼、色、耳、聲、鼻、氣味、舌、味道、身、所觸、意、法」(六內外處)作說明。