經號:   
   (長部26經 更新)
長部26經/轉輪王經(波梨品[第三])(莊春江譯)
以自己為島為歸依
  被我這麼聽聞
  有一次世尊住在摩揭陀國嘛杜拉。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!你們要住於以自己為島以自己為歸依,不以其他為歸依;以法為島,以法為歸依,不以其他為歸依。比丘們!而比丘怎樣以自己為島,以自己為歸依,不以其他為歸依;以法為島,以法為歸依,不以其他為歸依呢?比丘們!這裡,比丘住於在身上隨觀著身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上隨觀著受……(中略)在心上隨觀著心……(中略)住於在諸法上隨觀著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。比丘們!比丘這樣住於以自己為島,以自己為歸依,不以其他為歸依;以法為島,以法為歸依,不以其他為歸依。
  比丘們!你們要走在自己父親與祖父境界的適當範圍。比丘們!走在自己父親與祖父境界的適當範圍者,魔將不得到機會,魔將不得到對象。比丘們!因為善法之受持,這樣,這福德增長。(80)
堅固輞轉輪王
  比丘們!從前,有位名叫堅固輞轉輪王,是如法的法王、四端邊征服者、達到國土安定者、具備七寶者,他有這七寶,即:輪寶、象寶、馬寶、珠寶、女寶、屋主寶,主兵臣寶正是第七的,有超過千位勇敢的、英雄樣子的、碎破敵對者的兒子,他以非棍棒,以非刀,以法征服這個土地直到海邊居住。(81)
  比丘們!那時,經過好幾年、好幾百年、好幾千年,堅固輞轉輪王召喚某位男子:『喂!男子!如果你看見天之輪寶從住處滑離,那時,你應當告訴我。』『是的,陛下!』比丘們!那位男子回答堅固輞王。比丘們!經過好幾年、好幾百年、好幾千年,那位男子看見從住處滑離的天之輪寶。看見後,去見堅固輞王。抵達後對堅固輞王說這個:『真的,陛下!你應該知道,那個天之輪寶從住處滑離。』比丘們!那時,堅固輞王召喚長男太子後,說這個:『太子兒!我的天之輪寶從住處滑離,又,這被我聽聞:「當轉輪王的天之輪寶從住處滑離時,當前之王因此而應該活不久。」我已受用人的諸欲,現在是要遍求天之諸欲的時候,來!太子兒!你繼承這大海周邊土地,而我剃除髮鬚、裹上袈裟衣後,將從在家出家成為無家者。』(82)
  比丘們!那時,堅固輞王在王位上善訓誡長男太子後,剃除髮鬚、裹上袈裟衣後將從在家出家成為無家者。比丘們!而在國王仙人出家七天後,天之輪寶隱沒。
  比丘們!那時,某位男子去見剎帝利灌頂王。抵達後,對剎帝利灌頂王說這個:『真的,陛下!你應該知道,那個天之輪寶隱沒了。』比丘們!剎帝利灌頂王在天之輪寶隱沒時,變得不悅意,感到不悅意,他去見國王仙人。抵達後,對國王仙人說這個:『真的,陛下!你應該知道,那個天之輪寶隱沒了。』比丘們!在這麼說時,國王仙人對剎帝利灌頂王說這個:『孩兒!你不要對天之輪寶的隱沒變得不悅意,感到不悅意,孩兒!因為你的天之輪寶不從父親繼承,來吧!孩兒!當你轉起聖轉輪王的責任時,則這存在可能性:當聖轉輪王的責任轉起,在十五那個布薩日洗頭,到布薩的殊勝高樓上層坐下,千輻的、有外輪圈的,有輪轂的,全部行相完備的天之輪寶出現。』(83)
轉輪王的神聖責任
  『陛下!什麼是聖轉輪王的責任呢?』『孩兒!那樣的話,依止於法、恭敬著法、尊重著法、尊敬著法、崇敬著法、敬重著法,以法為徽章、以法為旗幟、以法為統治,請你如法的安排守護、防護、保護家人、軍隊、剎帝利隨從、婆羅門屋主、城鎮與地方的人們、沙門婆羅門、鳥獸。孩兒!那些非法的行為不要在王國中轉起。孩兒!凡王國中那些貧困者,應該給與財物;孩兒!凡王國中那些已離憍慢放逸,忍耐與柔和已住立,每一位都使自己調御,每一位都使自己平息,每一位都使自己證涅槃的沙門、婆羅門,你應該經常去向他們遍問、學習:「大德!什麼是善?什麼是不善?什麼是有罪的?什麼是無罪的?什麼是應該被實行的?什麼是不應該被實行的?什麼是長時間都在做而對我會有不利、苦的?什麼是長時間都在做而對我會有利益、安樂的?」聽了那些後,你應該回避那些不善的,你受持那些善的後,應該遂行。孩兒!這是轉輪王的責任。』(84)
輪寶的出現
  『是的,陛下!』比丘們!剎帝利灌頂王回答國王仙人後,轉起聖轉輪王的責任。當那聖轉輪王的責任轉起,在十五那個布薩日洗頭,到布薩的殊勝高樓上層坐下,千輻的、有外輪圈的,有輪轂的,全部行相完備的天之輪寶出現。看見它後,剎帝利灌頂王這麼想:『而這被我聽聞:「凡當剎帝利灌頂王在十五那個布薩日洗頭,到布薩的殊勝高樓上層坐下時,千輻的、有外輪圈的,有輪轂的,全部行相完備的天之輪寶出現,他是轉輪王。」我會是轉輪王嗎?』比丘們!那時,轉輪王從座位起來後,置(作)上衣到一邊肩膀後,以左手拿起水罐後,以右手灑輪寶:『請輪寶尊師轉起,請輪寶尊師征服。』比丘們!那時,那個輪寶對東方轉起,轉輪王與四種軍一起隨後。比丘們!又,凡輪寶停住處,在那裡,轉輪王與四種軍來到停留。比丘們!又,凡東方的敵對國王們,那些國王來見轉輪王後,這麼說:『大王!請你來!大王!歡迎你!大王!自己的是你的,大王!請你教誡。』轉輪王這麼說:『生命不應該被殺,未給與的不應該被取,邪淫不應該被行,虛妄不應該被說,酒不應該被飲,以及請你們如應該吃的吃。』比丘們!又,凡東方的敵對國王們,他們成為轉輪王的小王(跟隨者)。(85)
  比丘們!那時,那個輪寶進入東方的海後,出來後,對南方轉起……(中略)進入南方的海後,出來後,對西方轉起,轉輪王與四種軍一起隨後。比丘們!又,凡西方的敵對國王們,那些國王來見轉輪王後,這麼說:『大王!請你來!大王!歡迎你!大王!自己的是你的,大王!請你教誡。』轉輪王這麼說:『生命不應該被殺,未給與的不應該被取,邪淫不應該被行,虛妄不應該被說,酒不應該被飲,以及請你們如應該吃的吃。』比丘們!又,凡西方的敵對國王們,他們成為轉輪王的小王。(86)
  比丘們!那時,那個輪寶進入西方的海後,出來後,對北方轉起,轉輪王與四種軍一起隨後。比丘們!又,凡輪寶停住處,在那裡,轉輪王與四種軍來到停留。比丘們!又,凡北方的敵對國王們,那些國王來見轉輪王後,這麼說:『大王!請你來!大王!歡迎你!大王!自己的是你的,大王!請你教誡。』轉輪王這麼說:『生命不應該被殺,未給與的不應該被取,邪淫不應該被行,虛妄不應該被說,酒不應該被飲,以及請你們如應該吃的吃。』比丘們!又,凡北方的敵對國王們,他們成為轉輪王的小王。比丘們!那時,那個輪寶征服到大海邊界的土地後,就回到那個王都後,看起來像輪軸般住立在轉輪王的內宮門上,美化著轉輪王的內宮門。(87)
第二位等轉輪王的談說
  比丘們!第二位轉輪王……(中略)。比丘們!第三位轉輪王……(中略)。比丘們!第四位轉輪王……(中略)。比丘們!第五位轉輪王……(中略)。比丘們!第六位轉輪王……(中略)。比丘們!經過好幾年、好幾百年、好幾千年,第七位轉輪王召喚某位男子:『喂!男子!如果你看見天之輪寶從住處滑離,那時,你應當告訴我。』『是的,陛下!』比丘們!那位男子回答王。比丘們!經過好幾年、好幾百年、好幾千年,那位男子看見從住處滑離的天之輪寶。看見後,去見王。抵達後對王說這個:『真的,陛下!你應該知道,那個天之輪寶從住處滑離。』(88)
  比丘們!那時,王召喚長男太子後,說這個:『太子兒!我的天之輪寶從住處滑離,又,這被我聽聞:「當轉輪王的天之輪寶從住處滑離時,當前之王因此而應該活不久。」我已受用人的諸欲,現在是要遍求天之諸欲的時候,來!太子兒!你繼承這大海周邊土地,而我剃除髮鬚、裹上袈裟衣後將從在家出家成為無家者。』
  比丘們!那時,轉輪王在王位上善訓誡長男太子後,剃除髮鬚、裹上袈裟衣後將從在家出家成為無家者。比丘們!而在國王仙人出家七天後,天之輪寶隱沒。(89)
  比丘們!那時,某位男子去見剎帝利灌頂王。抵達後,對剎帝利灌頂王說這個:『真的,陛下!你應該知道,那個天之輪寶隱沒了。』比丘們!剎帝利灌頂王在天之輪寶隱沒時,變得不悅意,感到不悅意,他不去見國王仙人詢問聖轉輪王的責任,他只依自己統治國土。當他依自己統治國土時,不隨前世,國土不如先前轉起聖轉輪王責任的國王。
  比丘們!那時,朝臣、侍臣、主財官大臣、衛兵、守門者、以咒生活者集合後,對剎帝利灌頂王說這個:『陛下!當你依自己統治國土時,不隨前世,國土不如先前轉起聖轉輪王責任的國王,陛下!你的王國中有著朝臣、侍臣、主財官大臣、衛兵、守門者、以咒生活者的我們與其他憶持聖轉輪王的責任者,來吧!陛下!詢問我們聖轉輪王的責任吧!當被詢問那聖轉輪王的責任時,我們將回答你。』(90)
壽命與容色等轉回的談說
  比丘們!那時,剎帝利灌頂王集合朝臣、侍臣、主財官大臣、衛兵、守門者、以咒生活者後,詢問聖轉輪王的責任。當被詢問那聖轉輪王的責任時,他們回答他。聽聞他們的[回答]後,剎帝利灌頂王確實如法安排,但不給與貧困者財物。當不給與貧困者財物時,貧窮擴大。當貧窮擴大時,某位男子對他人未給予而取,被稱為偷盜,他們捕捉他。捕捉他後,他們去見剎帝利灌頂王:『陛下!這位男子對他人未給予而取,被稱為偷盜。』比丘們!在這麼說時,剎帝利灌頂王對那位男子說這個:『喂!男子!是真的嗎?你對他人未給予而取,被稱為偷盜。』『陛下!真的。』『什麼原因呢?』『陛下!因為我無法活命。』比丘們!那時,剎帝利灌頂王給那位男子財物:『喂!男子!請你以這些財物自己活命,並扶養父母、妻兒,用於事業,在沙門婆羅門們上使高的、天的、安樂果報的、轉起天界的供養建立。』『是的,陛下!』比丘們!那位男子回答剎帝利灌頂王。
  比丘們!另某位男子也對他人未給予而取,被稱為偷盜,他們捕捉他。捕捉他後,他們去見剎帝利灌頂王:『陛下!這位男子對他人未給予而取,被稱為偷盜。』比丘們!在這麼說時,剎帝利灌頂王對那位男子說這個:『喂!男子!是真的嗎?你對他人未給予而取,被稱為偷盜。』『陛下!真的。』『什麼原因呢?』『陛下!因為我無法活命。』比丘們!那時,剎帝利灌頂王給那位男子財物:『喂!男子!請你以這些財物自己活命,並扶養父母、妻兒,用於事業,在沙門婆羅門們上使高的、天的、安樂果報的、轉起天界的供養建立。』『是的,陛下!』比丘們!那位男子回答剎帝利灌頂王。(91)
  比丘們!人們聽聞:『先生!凡對他人未給予而取,被稱為偷盜者,剎帝利灌頂王給他財物。』聽聞後,他們想這個:『讓我們對他人未給予而取,被稱為偷盜。』比丘們!某位男子對他人未給予而取,被稱為偷盜,他們捕捉他。捕捉他後,他們去見剎帝利灌頂王:『陛下!這位男子對他人未給予而取,被稱為偷盜。』比丘們!在這麼說時,剎帝利灌頂王對那位男子說這個:『喂!男子!是真的嗎?你對他人未給予而取,被稱為偷盜。』『陛下!真的。』『什麼原因呢?』『陛下!因為我無法活命。』比丘們!那時,剎帝利灌頂王想這個:『如果我給所有對他人未給予而取,被稱為偷盜者財物,這樣,這將增大未給予而取,讓我制止這位男子,徹底制止,作根除,斬頭。』比丘們!那時,剎帝利灌頂王對男子發令:『那樣的話,我說,將這位男子以堅固的繩索牢牢地反綁手腕後,剃光頭,然後打著鼓,從街道到街道,從十字路口到十字路口遍引導後,出南門,到城南去制止這位男子,徹底制止,作根除,斬頭。』『是的,陛下!』比丘們!那些男子們回答剎帝利灌頂王後,將那位男子以堅固的繩索牢牢地反綁手腕後,剃光頭,然後打著鼓,從街道到街道,從十字路口到十字路口遍引導後,出南門,到城南去制止這位男子,徹底制止,作根除,斬頭。(92)
  比丘們!人們聽聞:『先生!凡對他人未給予而取,被稱為偷盜者,國王制止他們,徹底制止,作根除,斬頭。』聽聞後,他們想這個:『讓我們做銳利的刀;做銳利的刀後,我們將未給予而取,被稱為偷盜,我們將制止他們,徹底制止,作根除,斬他們的頭。』他們做銳利的刀;做銳利的刀後,攻擊、搶劫村落、城鎮、城市,攔路攻擊、搶劫,他們未給予而取,被稱為偷盜,他們制止他們,徹底制止,作根除,斬他們的頭。(93)
  比丘們!像這樣,當不給與貧困者財物時,貧窮擴大;當貧窮擴大時,未給予而取擴大;當未給予而取擴大時,刀子擴大;當刀子擴大時,殺生擴大;當殺生擴大時,眾生的壽命衰退、容色衰退,當他們的壽命衰退、容色衰退時,八萬歲人們的孩子,壽命變為四萬歲。
  比丘們!在人類四萬歲時期,某位男子對他人未給予而取,被稱為偷盜,他們捕捉他。捕捉他後,他們去見剎帝利灌頂王:『陛下!這位男子對他人未給予而取,被稱為偷盜。』比丘們!在這麼說時,剎帝利灌頂王對那位男子說這個:『喂!男子!是真的嗎?你對他人未給予而取,被稱為偷盜。』『不,陛下!』他故意說了妄[語]。(94)
  比丘們!像這樣,當不給與貧困者財物時,貧窮擴大;當貧窮擴大時,未給予而取擴大;當未給予而取擴大時,刀子擴大;當刀子擴大時,殺生擴大;當殺生擴大時,妄語擴大;當妄語擴大時,眾生的壽命衰退、容色衰退,當他們的壽命衰退、容色衰退時,四萬歲人們的孩子,壽命變為二萬歲。
  比丘們!在人類二萬歲時期,某位男子對他人未給予而取,被稱為偷盜,某位男子告訴剎帝利灌頂王這件事:『陛下!名叫某某的男子對他人未給予而取,被稱為偷盜。』作了離間語。(95)
  比丘們!像這樣,當不給與貧困者財物時,貧窮擴大;當貧窮擴大時,未給予而取擴大;當未給予而取擴大時,刀子擴大;當刀子擴大時,殺生擴大;當殺生擴大時,妄語擴大;當妄語擴大時,離間語擴大;當離間語擴大時,眾生的壽命衰退、容色衰退,當他們的壽命衰退、容色衰退時,二萬歲人們的孩子,壽命變為一萬歲。
  比丘們!在人類一萬歲時期,某些眾生是美貌的,某些眾生是醜的,在那裡,那些醜的眾生嫉妒那些美貌的眾生,與他人的妻子們性交。(96)
  比丘們!像這樣,當不給與貧困者財物時,貧窮擴大;當貧窮擴大時……(中略)邪淫擴大;當邪淫擴大時,眾生的壽命衰退、容色衰退,當他們的壽命衰退、容色衰退時,一萬歲人們的孩子,壽命變為五千歲。(97)
  比丘們!在人類五千歲時期,二法擴大:粗惡語雜穢語。當二法擴大時,眾生的壽命衰退、容色衰退,當他們的壽命衰退、容色衰退時,五千歲人們的孩子,壽命一些變為二千五百歲,一些變為二千歲。(98)
  比丘們!在人類二千五百歲時期,貪婪與惡意擴大。當貪婪與惡意擴大時,眾生的壽命衰退、容色衰退,當他們的壽命衰退、容色衰退時,二千五百歲人們的孩子,壽命變為一千歲。(99)
  比丘們!在人類一千歲時期,邪見擴大。當邪見擴大時,眾生的壽命衰退、容色衰退,當他們的壽命衰退、容色衰退時,一千歲人們的孩子,壽命變為五百歲。(100)
  比丘們!在人類五百歲時期,三法擴大:非法貪不正貪邪法。當三法擴大時,眾生的壽命衰退、容色衰退,當他們的壽命衰退、容色衰退時,五百歲人們的孩子,壽命一些變為二百五十歲,一些變為二百歲。
  比丘們!在人類二百五十歲時期,這些法擴大:不尊敬母親、不尊敬父親、不尊敬沙門者、不尊敬婆羅門者、不尊敬家族中長輩。(101)
  比丘們!像這樣,當不給與貧困者財物時,貧窮擴大;當貧窮擴大時,未給予而取擴大;當未給予而取擴大時,刀子擴大;當刀子擴大時,殺生擴大;當殺生擴大時,妄語擴大;當妄語擴大時,離間語擴大;當離間語擴大時,邪淫擴大;當邪淫擴大時,二法擴大:粗惡語與雜穢語;當二法擴大時,貪婪與惡意擴大;當貪婪與惡意擴大時,邪見擴大;當邪見擴大時,三法擴大:非法貪、不正貪、邪法;當三法擴大時,這些法擴大:不尊敬母親、不尊敬父親、不尊敬沙門者、不尊敬婆羅門者、不尊敬家族中長輩;當這些法擴大時,眾生的壽命衰退、容色衰退,當他們的壽命衰退、容色衰退時,二百五十歲人們的孩子,壽命變為一百歲。(102)
壽命十歲時
  比丘們!將有那種時候:這些人的孩子,壽命將變為十歲。比丘們!在人類十歲時期,五歲女孩將適合結婚。比丘們!在人類十歲時期,這些食味將消失,即:熟酥、生酥、油、蜂蜜、糖蜜、食鹽。比丘們!在人類十歲時期,稗子將是最好的食物,比丘們!猶如現在粳米飯是最好的食物。同樣的,比丘們!在人類十歲時期,稗子將是最好的食物。比丘們!在人類十歲時期,十善業之路將全部消失,十不善業之路將極真正輝耀。比丘們!在人類十歲時期,『善的』將不存在,更何況為善者。比丘們!在人類十歲時期,凡不尊敬母親、不尊敬父親、不尊敬沙門者、不尊敬婆羅門者、不尊敬家族中長輩者,他們將被尊敬、讚賞,比丘們!猶如現在尊敬母親、尊敬父親、尊敬沙門、尊敬婆羅門、尊敬家族中長輩者,他們將被尊敬、讚賞。同樣的,比丘們!在人類十歲時期,凡不尊敬母親、不尊敬父親、不尊敬沙門者、不尊敬婆羅門者、不尊敬家族中長輩者,他們將被尊敬、讚賞。比丘們!在人類十歲時期,將無『母親』、『姨母』、『舅母』、『師母』、『應尊重者的妻子』,世間將走向混亂,如山羊與綿羊、雞與豬、狗與狐狼。比丘們!在人類十歲時期,那些眾生將相互現起激烈的瞋害、激烈的惡意、激烈的瞋意、激烈的殺心,母親對兒子、兒子對母親、父親對兒子、兒子對父親、兄弟對姊妹、姊妹對兄弟將現起激烈的瞋害、激烈的惡意、激烈的瞋意、激烈的殺心,比丘們!猶如獵人看見野獸後,現起激烈的瞋害、激烈的惡意、激烈的瞋意、激烈的殺心。同樣的,比丘們!在人類十歲時期,那些眾生將相互現起激烈的瞋害、激烈的惡意、激烈的瞋意、激烈的殺心,母親對兒子、兒子對母親、父親對兒子、兒子對父親、兄弟對姊妹、姊妹對兄弟將現起激烈的瞋害、激烈的惡意、激烈的瞋意、激烈的殺心。(103)
  比丘們!在人類十歲時期,將有七日的刀中劫,他們將會相互領受(想作)野獸想,他們的手中將出現銳利的刀子,他們將會相互以銳利的刀子奪取『這野獸、這野獸』的性命。
  比丘們!那時,那些眾生中一些將會想這個:『我們不要[殺]任何人,以及任何人不要[殺]我們,讓我們進入草叢,或叢林,或樹叢,或河流難渡處,或山崖後,以樹林的根與果實維生。』他們進入草叢,或叢林,或樹叢,或河流難渡處,或山崖後,以樹林的根與果實維生。那七天過去後,他們從草叢、叢林、樹叢、河流難渡處、山崖出來後,相互擁抱,然後將會集會歌唱慶慰:『先生!看見眾生,你活著!先生!看見眾生,你活著!』(104)
壽命與容色等增加的談說
  比丘們!那時,那些眾生將會想這個:『我們因為有不善法的受持,像這樣才有廣大親族滅盡的到達,讓我們行善!行什麼善呢?讓我們離殺生,受持這善法後實行。』他們將會離殺生,受持這善法後實行。他們因為有善法的受持,壽命將會增加、容色將會增加,當他們的壽命增加、容色增加時,十歲人們的孩子,壽命將變為二十歲。
  比丘們!那時,那些眾生將會想這個:『我們因為有善法的受持,壽命增加、容色增加,讓我們更進一步行善!行什麼善呢?讓我們離未給予而取……離邪淫……離妄語……離離間語……離粗惡語……離雜穢語……捨斷貪婪……捨斷惡意……捨斷邪見……捨斷三法:非法貪、不正貪、邪法,讓我們是尊敬母親者、尊敬父親者、尊敬沙門者、尊敬婆羅門者、尊敬家族中長輩者,受持這善法後實行。』他們將會是尊敬母親者、尊敬父親者、尊敬沙門者、尊敬婆羅門者、尊敬家族中長輩者,受持這善法後實行。他們因為有善法的受持,壽命將會增加、容色將會增加,當他們的壽命增加、容色增加時,二十歲人們的孩子,壽命將變為四十歲……四十歲人們的孩子,壽命將變為八十歲……八十歲人們的孩子,壽命將變為一百六十歲……一百六十歲人們的孩子,壽命將變為三百二十歲……三百二十歲人們的孩子,壽命將變為六百四十歲……六百四十歲人們的孩子,壽命將變為二千歲……二千歲人們的孩子,壽命將變為四千歲……四千歲人們的孩子,壽命將變為八千歲……八千歲人們的孩子,壽命將變為二萬歲……二萬歲人們的孩子,壽命將變為四萬歲……四萬歲人們的孩子,壽命將變為八萬歲,比丘們!在人類八萬歲時期,五百歲女孩將適合結婚。(105)
螺王的出現
  比丘們!在人類八萬歲時期,將[只]有三種病:欲求、飢餓、老。比丘們!在人類八萬歲時期,這閻浮洲將是成功的與繁榮的,村落、城鎮、王都[間]雞可飛抵。比丘們!在人類八萬歲時期,我想這閻浮洲將被人類充滿成為無間隔的,猶如蘆葦林或葦林。比丘們!在人類八萬歲時期,這波羅奈將是名為給度麼低的王都,是繁榮的,同時也富裕的,以及人多的、人雜亂的、豊饒的。比丘們!在人類八萬歲時期,在這閻浮洲中將有八萬四千城市,給度麼低王都為上首。比丘們!在人類八萬歲時期,給度麼低王都中將會出現名為螺的轉輪王,如法的法王,征服四方,達成國土安定,具備七寶。他將會有這七寶,即:輪寶、象寶、馬寶、珠寶、女寶、屋主寶,主兵臣寶正是第七的,他將會有超過千位勇敢的、英勇姿態的、碎破敵對者的兒子,他以非杖、非刀,以法征服這土地直到海邊而居住。(106)
彌勒佛的出現
  比丘們!在人類八萬歲時期,名為彌勒的世尊、阿羅漢遍正覺者明行具足者善逝世間知者應該被調御人的無上調御者天-人們的大師佛陀、世尊在世間出現,猶如現在阿羅漢、遍正覺者、明行具足者、善逝、世間知者、應該被調御人的無上調御者、天-人們的大師、佛陀、世尊的我在世間出現,他以證智自作證後,將告知這個包括天、魔、梵的世間;包括沙門婆羅門,包括天-人的世代,猶如現在我以證智自作證後,告知這個包括天、魔、梵的世間;包括沙門婆羅門,包括天-人的世代,他將教導開頭是善的、中間是善的、完結是善的;有意義的有文字的法,說明完全圓滿、遍清淨的梵行,猶如現在我教導開頭是善的、中間是善的、完結是善的;有意義的、有文字的法,說明完全圓滿、遍純淨的梵行,他將照顧數千位比丘僧團,猶如現在我照顧數百位比丘僧團。(107)
  比丘們!那時,名叫螺的國王重建玻那大王所建的宮殿,那個宮殿建好後他[先]居住,而後他施與、開放給沙門、婆羅門、貧民、旅人、流浪者、乞丐。給與布施後,將會在彌勒世尊、阿羅漢、遍正覺者面前剃除髮鬚、裹上袈裟衣後,從在家出家成為無家者。住於單獨的、隱離的、不放逸的、熱心的、自我努力的這樣出家的他不久就在當生將會以證智自作證後,進入後住於善男子們為了利益正確地從在家出家成為無家者的那個無上梵行結尾。(108)
  比丘們!你們要住於以自己為島,以自己為歸依,不以其他為歸依;以法為島,以法為歸依,不以其他為歸依。比丘們!而比丘怎樣以自己為島,以自己為歸依,不以其他為歸依;以法為島,以法為歸依,不以其他為歸依呢?比丘們!這裡,比丘住於在身上隨觀著身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後;在諸受上隨觀著受……(中略)在心上隨觀著心……(中略)住於在諸法上隨觀著法:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。比丘們!比丘這樣住於以自己為島,以自己為歸依,不以其他為歸依;以法為島,以法為歸依,不以其他為歸依。(109)
比丘的壽命與容色等增加的談說
  比丘們!你們要走在自己父親與祖父境界的適當範圍。比丘們!走在自己父親與祖父境界的適當範圍,你們將增加壽命、將增加容色、將增加樂、將增加財富、將增加力量。
  比丘們!而什麼是比丘的壽命呢?比丘們!這裡,比丘修習具備意欲定勤奮之行的神足,修習具備活力定勤奮之行的神足,修習具備心定勤奮之行的神足,修習具備考察定勤奮之行的神足,他以這四神足已自我修習、已自我多作,當希望時,能住世一劫或一劫剩餘的時間,比丘們!這是比丘的壽命。
  比丘們!而什麼是比丘的容色呢?比丘們!這裡,比丘是持戒者,住於被波羅提木叉的自制防護,具足正行行境,在諸微罪中看見可怕的,在學處上受持後學習,比丘們!這是比丘的容色。
  比丘們!而什麼是比丘的樂呢?比丘們!這裡,比丘就從離諸欲後,從離諸不善法後,進入後住於有尋、有伺離而生喜、樂的初禪;從尋與伺的平息……(中略)第二禪……(中略)的第三禪……(中略)進入後住於不苦不樂,由平靜而遍淨之念的第四禪,比丘們!這是比丘的樂。
  比丘們!而什麼是比丘的財富呢?比丘們!這裡,比丘以與慈俱行之心遍滿一方後而住,像這樣第二方,像這樣第三方,像這樣第四方,像這樣上下、橫向、到處,對一切如對自己,以與慈俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住;以與悲俱行之心……(中略)以與喜悅俱行之心……(中略)以與平靜俱行之心遍滿一方後而住,像這樣第二方,像這樣第三方,像這樣第四方,像這樣上下、橫向、到處,對一切如對自己,以與平靜俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住,比丘們!這是比丘的財富。
  比丘們!而什麼是比丘的力量呢?比丘們!這裡,比丘以諸的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫慧解脫,比丘們!這是比丘的力量。
  比丘們!我不見還有其它任何一種力量那麼難克服,比丘們!如這魔的力量。比丘們!因為善法的受持,這樣,這福德增大。」
  世尊說這個,那些悅意的比丘歡喜世尊的所說。(110)
  轉輪王經第三終了。
DN.26/(3) Cakkavattisuttaṃ
Attadīpasaraṇatā
   80. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā magadhesu viharati mātulāyaṃ. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhaddante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “attadīpā, bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañca pana, bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī …pe… citte cittānupassī …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho, bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.
   “Gocare, bhikkhave, caratha sake pettike visaye. Gocare, bhikkhave, carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ. Kusalānaṃ, bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhati.
Daḷhanemicakkavattirājā
   81. “Bhūtapubbaṃ bhikkhave, rājā daḷhanemi nāma ahosi cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni ahesuṃ seyyathidaṃ– cakkaratanaṃ-u hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā ahesuṃ sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasi.
   82. “Atha kho, bhikkhave, rājā daḷhanemi bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi– ‘yadā tvaṃ, ambho purisa, passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ, atha me āroceyyāsī’ti. ‘Evaṃ, devā’ti kho, bhikkhave, so puriso rañño daḷhanemissa paccassosi. Addasā kho, bhikkhave, so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ, disvāna yena rājā daḷhanemi tenupasaṅkami; upasaṅkamitvā rājānaṃ daḷhanemiṃ etadavoca– ‘yagghe, deva, jāneyyāsi, dibbaṃ te cakkaratanaṃ osakkitaṃ ṭhānā cutan’ti. Atha kho, bhikkhave, rājā daḷhanemi jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca– ‘dibbaṃ kira me, tāta kumāra, cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Sutaṃ kho pana metaṃ– yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati ṭhānā cavati, na dāni tena raññā ciraṃ jīvitabbaṃ hotīti. Bhuttā kho pana me mānusakā kāmā, samayo dāni me dibbe kāme pariyesituṃ. Ehi tvaṃ, tāta kumāra, imaṃ samuddapariyantaṃ pathaviṃ paṭipajja. Ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmī’ti.
   83. “Atha kho, bhikkhave, rājā daḷhanemi jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. Sattāhapabbajite kho pana, bhikkhave, rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.
   “Atha kho, bhikkhave, aññataro puriso yena rājā khattiyo muddhābhisitto tenupasaṅkami; upasaṅkamitvā rājānaṃ khattiyaṃ muddhābhisittaṃ etadavoca– ‘yagghe, deva, jāneyyāsi, dibbaṃ cakkaratanaṃ antarahitan’ti. Atha kho, bhikkhave, rājā khattiyo muddhābhisitto dibbe cakkaratane antarahite anattamano ahosi, anattamanatañca paṭisaṃvedesi. So yena rājisi tenupasaṅkami; upasaṅkamitvā rājisiṃ etadavoca– ‘yagghe, deva, jāneyyāsi, dibbaṃ cakkaratanaṃ antarahitan’ti. Evaṃ vutte, bhikkhave, rājisi rājānaṃ khattiyaṃ muddhābhisittaṃ etadavoca– ‘mā kho tvaṃ, tāta, dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṃvedesi, na hi te, tāta, dibbaṃ cakkaratanaṃ pettikaṃ dāyajjaṃ. Iṅgha tvaṃ, tāta, ariye cakkavattivatte vattāhi. Ṭhānaṃ kho panetaṃ vijjati, yaṃ te ariye cakkavattivatte vattamānassa tadahuposathe pannarase sīsaṃnhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūran’ti.
Cakkavatti-ariyavattaṃ
   84. “‘Katamaṃ pana taṃ, deva, ariyaṃ cakkavattivattan’ti ‘Tena hi tvaṃ, tāta, dhammaṃyeva nissāya dhammaṃ sakkaronto dhammaṃ garuṃ karonto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassu antojanasmiṃ balakāyasmiṃ khattiyesu anuyantesu brāhmaṇagahapatikesu negamajānapadesu samaṇabrāhmaṇesu migapakkhīsu. Mā ca te, tāta, vijite adhammakāro pavattittha. Ye ca te, tāta, vijite adhanā assu, tesañca dhanamanuppadeyyāsi. Ye ca te, tāta, vijite samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti, te kālena kālaṃ upasaṅkamitvā paripuccheyyāsi pariggaṇheyyāsi– “kiṃ, bhante, kusalaṃ, kiṃ akusalaṃ, kiṃ sāvajjaṃ, kiṃ anavajjaṃ, kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ, kiṃ me karīyamānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me karīyamānaṃ dīgharattaṃ hitāya sukhāya assā”ti? Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi. Idaṃ kho, tāta, taṃ ariyaṃ cakkavattivattan’ti.
Cakkaratanapātubhāvo
   85. “‘Evaṃ, devā’ti kho, bhikkhave, rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte vatti. Tassa ariye cakkavattivatte vattamānassa tadahuposathe pannarase sīsaṃnhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvāna rañño khattiyassa muddhābhisittassa etadahosi– ‘sutaṃ kho pana metaṃ– yassa rañño khattiyassa muddhābhisittassa tadahuposathe pannarase sīsaṃnhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ so hoti rājā cakkavattī’ti. Assaṃ nu kho ahaṃ rājā cakkavattīti.
   “Atha kho, bhikkhave, rājā khattiyo muddhābhisitto uṭṭhāyāsanā ekaṃsaṃ utarāsaṅgaṃ karitvā vāmena hatthena bhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkiri– ‘pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratanan’ti.
   “Atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana, bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu– ‘ehi kho, mahārāja, svāgataṃ te mahārāja, sakaṃ te, mahārāja, anusāsa, mahārājā’ti. Rājā cakkavattī evamāha– ‘pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā’ti. Ye kho pana, bhikkhave, puratthimāya disāya paṭirājāno, te rañño cakkavattissa anuyantā ahesuṃ.
   86. “Atha kho taṃ, bhikkhave, cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti …pe… dakkhiṇaṃ samuddaṃ ajjhogāhetvā paccuttaritvā pacchimaṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana, bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. Ye kho pana, bhikkhave, pacchimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu– ‘ehi kho, mahārāja, svāgataṃ te, mahārāja, sakaṃ te, mahārāja, anusāsa, mahārājā’ti. Rājā cakkavattī evamāha– ‘pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā’ti. Ye kho pana, bhikkhave, pacchimāya disāya paṭirājāno, te rañño cakkavattissa anuyantā ahesuṃ.
   87. “Atha kho taṃ, bhikkhave, cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā cakkavattī saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho pana, bhikkhave, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā cakkavattī vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṅkamitvā evamāhaṃsu– ‘ehi kho, mahārāja, svāgataṃ te, mahārāja sakaṃ te, mahārāja, anusāsa, mahārājā’ti. Rājā cakkavattī evamāha– ‘pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesumicchā na caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā’ti. Ye kho pana, bhikkhave, uttarāya disāya paṭirājāno, te rañño cakkavattissa anuyantā ahesuṃ.
   “Atha kho taṃ, bhikkhave, cakkaratanaṃ samuddapariyantaṃ pathaviṃ abhivijinitvā tameva rājadhāniṃ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇapamukhe akkhāhataṃ maññe aṭṭhāsi rañño cakkavattissa antepuraṃ upasobhayamānaṃ.
Dutiyādicakkavattikathā
   88. “Dutiyopi kho, bhikkhave, rājā cakkavattī …pe… tatiyopi kho, bhikkhave, rājā cakkavattī… catutthopi kho, bhikkhave, rājā cakkavattī… pañcamopi kho, bhikkhave, rājā cakkavattī… chaṭṭhopi kho, bhikkhave, rājā cakkavattī… sattamopi kho, bhikkhave, rājā cakkavattī bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena aññataraṃ purisaṃ āmantesi – ‘yadā tvaṃ, ambho purisa, passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ, atha me āroceyyāsī’ti. ‘Evaṃ, devā’ti kho, bhikkhave, so puriso rañño cakkavattissa paccassosi. Addasā kho bhikkhave, so puriso bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ. Disvāna yena rājā cakkavattī tenupasaṅkami; upasaṅkamitvā rājānaṃ cakkavattiṃ etadavoca– ‘yagghe deva, jāneyyāsi, dibbaṃ te cakkaratanaṃ osakkitaṃ ṭhānā cutan’ti?
   89. “Atha kho, bhikkhave, rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca– ‘dibbaṃ kira me, tāta kumāra, cakkaratanaṃ osakkitaṃ, ṭhānā cutaṃ, sutaṃ kho pana metaṃ– yassa rañño cakkavattissa dibbaṃ cakkaratanaṃ osakkati, ṭhānā cavati, na dāni tena raññā ciraṃ jīvitabbaṃ hotīti. Bhuttā kho pana me mānusakā kāmā, samayo dāni me dibbe kāme pariyesituṃ, ehi tvaṃ, tāta kumāra, imaṃ samuddapariyantaṃ pathaviṃ paṭipajja Ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmī’ti.
   “Atha kho, bhikkhave, rājā cakkavattī jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. Sattāhapabbajite kho pana, bhikkhave, rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.
   90. “Atha kho, bhikkhave, aññataro puriso yena rājā khattiyo muddhābhisitto tenupasaṅkami; upasaṅkamitvā rājānaṃ khattiyaṃ muddhābhisittaṃ etadavoca– ‘yagghe, deva, jāneyyāsi, dibbaṃ cakkaratanaṃ antarahitan’ti? Atha kho, bhikkhave, rājā khattiyo muddhābhisitto dibbe cakkaratane antarahite anattamano ahosi. Anattamanatañca paṭisaṃvedesi; no ca kho rājisiṃ upasaṅkamitvā ariyaṃ cakkavattivattaṃ pucchi. So samateneva sudaṃ janapadaṃ pasāsati. Tassa samatena janapadaṃ pasāsato pubbenāparaṃ janapadā na pabbanti, yathā taṃ pubbakānaṃ rājūnaṃ ariye cakkavattivatte vattamānānaṃ.
   “Atha kho, bhikkhave, amaccā pārisajjā gaṇakamahāmattā anīkaṭṭhā dovārikā mantassājīvino sannipatitvā rājānaṃ khattiyaṃ muddhābhisittaṃ etadavocuṃ– ‘na kho te, deva, samatena (sudaṃ) janapadaṃ pasāsato pubbenāparaṃ janapadā pabbanti, yathā taṃ pubbakānaṃ rājūnaṃ ariye cakkavattivatte vattamānānaṃ. Saṃvijjanti kho te, deva, vijite amaccā pārisajjā gaṇakamahāmattā anīkaṭṭhā dovārikā mantassājīvino mayañceva aññe ca ye mayaṃ ariyaṃ cakkavattivattaṃ dhārema. Iṅgha tvaṃ, deva, amhe ariyaṃ cakkavattivattaṃ puccha. Tassa te mayaṃ ariyaṃ cakkavattivattaṃ puṭṭhā byākarissāmā’ti.
Āyuvaṇṇādipariyānikathā
   91. “Atha kho, bhikkhave, rājā khattiyo muddhābhisitto amacce pārisajje gaṇakamahāmatte anīkaṭṭhe dovārike mantassājīvino sannipātetvā ariyaṃ cakkavattivattaṃ pucchi. Tassa te ariyaṃ cakkavattivattaṃ puṭṭhā byākariṃsu. Tesaṃ sutvā dhammikañhi kho rakkhāvaraṇaguttiṃ saṃvidahi, no ca kho adhanānaṃ dhanamanuppadāsi. Adhanānaṃ dhane ananuppadiyamāne dāliddiyaṃ vepullamagamāsi. Dāliddiye vepullaṃ gate aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ. Gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ – ‘ayaṃ, deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti. Evaṃ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca– ‘saccaṃ kira tvaṃ, ambho purisa, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti? ‘Saccaṃ, devā’ti. ‘Kiṃ kāraṇā’ti? ‘Na hi, deva, jīvāmī’ti. Atha kho, bhikkhave, rājā khattiyo muddhābhisitto tassa purisassa dhanamanuppadāsi– ‘iminā tvaṃ, ambho purisa, dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpehi sovaggikaṃ sukhavipākaṃ saggasaṃvattanikan’ti. ‘Evaṃ, devā’ti kho, bhikkhave, so puriso rañño khattiyassa muddhābhisittassa paccassosi.
   “Aññataropi kho, bhikkhave, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ. Gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ– ‘ayaṃ, deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti. Evaṃ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca– ‘saccaṃ kira tvaṃ, ambho purisa, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti? ‘Saccaṃ, devā’ti. ‘Kiṃ kāraṇā’ti? ‘Na hi, deva, jīvāmī’ti. Atha kho, bhikkhave, rājā khattiyo muddhābhisitto tassa purisassa dhanamanuppadāsi– ‘iminā tvaṃ, ambho purisa, dhanena attanā ca jīvāhi, mātāpitaro ca posehi, puttadārañca posehi, kammante ca payojehi, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpehi sovaggikaṃ sukhavipākaṃ saggasaṃvattanikan’ti. ‘Evaṃ, devā’ti kho, bhikkhave, so puriso rañño khattiyassa muddhābhisittassa paccassosi
   92. “Assosuṃ kho, bhikkhave, manussā– ‘ye kira, bho, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyanti, tesaṃ rājā dhanamanuppadetī’ti. Sutvāna tesaṃ etadahosi– ‘yaṃnūna mayampi paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyeyyāmā’ti. Atha kho, bhikkhave, aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ. Gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ– ‘ayaṃ, deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti. Evaṃ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca– ‘saccaṃ kira tvaṃ, ambho purisa, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti? ‘Saccaṃ, devā’ti. ‘Kiṃ kāraṇā’ti? ‘Na hi, deva, jīvāmī’ti. Atha kho, bhikkhave, rañño khattiyassa muddhābhisittassa etadahosi– ‘sace kho ahaṃ yo yo paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyissati, tassa tassa dhanamanuppadassāmi, evamidaṃ adinnādānaṃ pavaḍḍhissati. Yaṃnūnāhaṃ imaṃ purisaṃ sunisedhaṃ nisedheyyaṃ, mūlaghaccaṃ kareyyaṃ, sīsamassa chindeyyan’ti. Atha kho, bhikkhave, rājā khattiyo muddhābhisitto purise āṇāpesi– ‘tena hi, bhaṇe, imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa sunisedhaṃ nisedhetha, mūlaghaccaṃ karotha, sīsamassa chindathā’ti. ‘Evaṃ, devā’ti kho, bhikkhave, te purisā rañño khattiyassa muddhābhisittassa paṭissutvā taṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhamitvā dakkhiṇato nagarassa sunisedhaṃ nisedhesuṃ, mūlaghaccaṃ akaṃsu, sīsamassa chindiṃsu.
   93. “Assosuṃ kho, bhikkhave, manussā– ‘ye kira, bho, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyanti, te rājā sunisedhaṃ nisedheti, mūlaghaccaṃ karoti, sīsāni tesaṃ chindatī’ti. Sutvāna tesaṃ etadahosi– ‘yaṃnūna mayampi tiṇhāni satthāni kārāpessāma, tiṇhāni satthāni kārāpetvā yesaṃ adinnaṃ theyyasaṅkhātaṃ ādiyissāma, te sunisedhaṃ nisedhessāma, mūlaghaccaṃ karissāma, sīsāni tesaṃ chindissāmā’ti. Te tiṇhāni satthāni kārāpesuṃ, tiṇhāni satthāni kārāpetvā gāmaghātampi upakkamiṃsu kātuṃ, nigamaghātampi upakkamiṃsu kātuṃ, nagaraghātampi upakkamiṃsu kātuṃ, panthaduhanampi upakkamiṃsu kātuṃ. Yesaṃ te adinnaṃ theyyasaṅkhātaṃ ādiyanti, te sunisedhaṃ nisedhenti, mūlaghaccaṃ karonti, sīsāni tesaṃ chindanti.
   94. “Iti kho, bhikkhave, adhanānaṃ dhane ananuppadiyamāne dāliddiyaṃ vepullamagamāsi, dāliddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi, adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi, satthe vepullaṃ gate pāṇātipāto vepullamagamāsi, pāṇātipāte vepullaṃ gate tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ asītivassasahassāyukānaṃ manussānaṃ cattārīsavassasahassāyukā puttā ahesuṃ.
   “Cattārīsavassasahassāyukesu, bhikkhave, manussesu aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aggahesuṃ. Gahetvā rañño khattiyassa muddhābhisittassa dassesuṃ– ‘ayaṃ, deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti. Evaṃ vutte, bhikkhave, rājā khattiyo muddhābhisitto taṃ purisaṃ etadavoca– ‘saccaṃ kira tvaṃ, ambho purisa, paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti? ‘Na hi, devā’ti sampajānamusā abhāsi.
   95. “Iti kho, bhikkhave, adhanānaṃ dhane ananuppadiyamāne dāliddiyaṃ vepullamagamāsi. Dāliddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi, adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi, pāṇātipāte vepullaṃ gate musāvādo vepullamagamāsi musāvāde vepullaṃ gate tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ cattārīsavassasahassāyukānaṃ manussānaṃ vīsativassasahassāyukā puttā ahesuṃ.
   “Vīsativassasahassāyukesu bhikkhave, manussesu aññataro puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyi. Tamenaṃ aññataro puriso rañño khattiyassa muddhābhisittassa ārocesi– ‘itthannāmo, deva, puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ ādiyī’ti pesuññamakāsi.
   96. “Iti kho, bhikkhave, adhanānaṃ dhane ananuppadiyamāne dāliddiyaṃ vepullamagamāsi. Dāliddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi, adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi, satthe vepullaṃ gate pāṇātipāto vepullamagamāsi, pāṇātipāte vepullaṃ gate musāvādo vepullamagamāsi, musāvāde vepullaṃ gate pisuṇā vācā vepullamagamāsi, pisuṇāya vācāya vepullaṃ gatāya tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ vīsativassasahassāyukānaṃ manussānaṃ dasavassasahassāyukā puttā ahesuṃ.
   “Dasavassasahassāyukesu, bhikkhave, manussesu ekidaṃ sattā vaṇṇavanto honti, ekidaṃ sattā dubbaṇṇā. Tattha ye te sattā dubbaṇṇā, te vaṇṇavante satte abhijjhāyantā paresaṃ dāresu cārittaṃ āpajjiṃsu.
   97. “Iti kho, bhikkhave, adhanānaṃ dhane ananuppadiyamāne dāliddiyaṃ vepullamagamāsi. Dāliddiye vepullaṃ gate …pe… kāmesumicchācāro vepullamagamāsi, kāmesumicchācāre vepullaṃ gate tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ dasavassasahassāyukānaṃ manussānaṃ pañcavassasahassāyukā puttā ahesuṃ.
   98. “Pañcavassasahassāyukesu, bhikkhave manussesu dve dhammā vepullamagamaṃsu– pharusāvācā samphappalāpo ca. Dvīsu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ pañcavassasahassāyukānaṃ manussānaṃ appekacce aḍḍhateyyavassasahassāyukā, appekacce dvevassasahassāyukā puttā ahesuṃ.
   99. “Aḍḍhateyyavassasahassāyukesu, bhikkhave, manussesu abhijjhābyāpādā vepullamagamaṃsu. Abhijjhābyāpādesu vepullaṃ gatesu tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ aḍḍhateyyavassasahassāyukānaṃ manussānaṃ vassasahassāyukā puttā ahesuṃ.
   100. “Vassasahassāyukesu, bhikkhave, manussesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaṃ gatāya tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ vassasahassāyukānaṃ manussānaṃ pañcavassasatāyukā puttā ahesuṃ.
   101. “Pañcavassasatāyukesu, bhikkhave, manussesu tayo dhammā vepullamagamaṃsu. Adhammarāgo visamalobho micchādhammo. Tīsu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ pañcavassasatāyukānaṃ manussānaṃ appekacce aḍḍhateyyavassasatāyukā, appekacce dvevassasatāyukā puttā ahesuṃ.
   “Aḍḍhateyyavassasatāyukesu, bhikkhave manussesu ime dhammā vepullamagamaṃsu. Amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kule jeṭṭhāpacāyitā.
   102. “Iti kho, bhikkhave, adhanānaṃ dhane ananuppadiyamāne dāliddiyaṃ vepullamagamāsi. Dāliddiye vepullaṃ gate adinnādānaṃ vepullamagamāsi. Adinnādāne vepullaṃ gate satthaṃ vepullamagamāsi. Satthe vepullaṃ gate pāṇātipāto vepullamagamāsi. Pāṇātipāte vepullaṃ gate musāvādo vepullamagamāsi. Musāvāde vepullaṃ gate pisuṇā vācā vepullamagamāsi. Pisuṇāya vācāya vepullaṃ gatāya kāmesumicchācāro vepullamagamāsi. Kāmesumicchācāre vepullaṃ gate dve dhammā vepullamagamaṃsu, pharusā vācā samphappalāpo ca. Dvīsu dhammesu vepullaṃ gatesu abhijjhābyāpādā vepullamagamaṃsu. Abhijjhābyāpādesu vepullaṃ gatesu micchādiṭṭhi vepullamagamāsi. Micchādiṭṭhiyā vepullaṃ gatāya tayo dhammā vepullamagamaṃsu, adhammarāgo visamalobho micchādhammo. Tīsu dhammesu vepullaṃ gatesu ime dhammā vepullamagamaṃsu, amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kule jeṭṭhāpacāyitā. Imesu dhammesu vepullaṃ gatesu tesaṃ sattānaṃ āyupi parihāyi, vaṇṇopi parihāyi. Tesaṃ āyunāpi parihāyamānānaṃ vaṇṇenapi parihāyamānānaṃ aḍḍhateyyavassasatāyukānaṃ manussānaṃ vassasatāyukā puttā ahesuṃ.
Dasavassāyukasamayo
   103. “Bhavissati bhikkhave, so samayo, yaṃ imesaṃ manussānaṃ dasavassāyukā puttā bhavissanti. Dasavassāyukesu, bhikkhave, manussesu pañcavassikā kumārikā alaṃpateyyā bhavissanti. Dasavassāyukesu, bhikkhave, manussesu imāni rasāni antaradhāyissanti, seyyathidaṃ, sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ. Dasavassāyukesu, bhikkhave, manussesu kudrūsako aggaṃ bhojanānaṃ bhavissati. Seyyathāpi, bhikkhave, etarahi sālimaṃsodano aggaṃ bhojanānaṃ; evameva kho, bhikkhave, dasavassāyukesu manussesu kudrūsako aggaṃ bhojanānaṃ bhavissati.
   “Dasavassāyukesu, bhikkhave, manussesu dasa kusalakammapathā sabbena sabbaṃ antaradhāyissanti, dasa akusalakammapathā atibyādippissanti. Dasavassāyukesu bhikkhave, manussesu kusalantipi na bhavissati, kuto pana kusalassa kārako. Dasavassāyukesu, bhikkhave, manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā ca bhavissanti pāsaṃsā ca. Seyyathāpi, bhikkhave, etarahi matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino pujjā ca pāsaṃsā ca; evameva kho, bhikkhave, dasavassāyukesu manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā na kule jeṭṭhāpacāyino, te pujjā ca bhavissanti pāsaṃsā ca.
   “Dasavassāyukesu bhikkhave, manussesu na bhavissati mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā. Sambhedaṃ loko gamissati yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā.
   “Dasavassāyukesu, bhikkhave, manussesu tesaṃ sattānaṃ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ. Mātupi puttamhi puttassapi mātari; pitupi puttamhi puttassapi pitari; bhātupi bhaginiyā bhaginiyāpi bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ. Seyyathāpi, bhikkhave, māgavikassa migaṃ disvā tibbo āghāto paccupaṭṭhito hoti tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ; evameva kho, bhikkhave, dasavassāyukesu manussesu tesaṃ sattānaṃ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ. Mātupi puttamhi puttassapi mātari; pitupi puttamhi puttassapi pitari; bhātupi bhaginiyā bhaginiyāpi bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ.
   104. “Dasavassāyukesu, bhikkhave, manussesu sattāhaṃ satthantarakappo bhavissati. Te aññamaññamhi migasaññaṃ paṭilabhissanti. Tesaṃ tiṇhāni satthāni hatthesu pātubhavissanti. Te tiṇhena satthena ‘esa migo esa migo’ti aññamaññaṃ jīvitā voropessanti.
   “Atha kho tesaṃ, bhikkhave, sattānaṃ ekaccānaṃ evaṃ bhavissati – ‘mā ca mayaṃ kañci, mā ca amhe koci, yaṃnūna mayaṃ tiṇagahanaṃ vā vanagahanaṃ vā rukkhagahanaṃ vā nadīviduggaṃ vā pabbatavisamaṃ vā pavisitvā vanamūlaphalāhārā yāpeyyāmā’ti. Te tiṇagahanaṃ vā vanagahanaṃ vā rukkhagahanaṃ vā nadīviduggaṃ vā pabbatavisamaṃ vā pavisitvā sattāhaṃ vanamūlaphalāhārā yāpessanti. Te tassa sattāhassa accayena tiṇagahanā vanagahanā rukkhagahanā nadīviduggā pabbatavisamā nikkhamitvā aññamaññaṃ āliṅgitvā sabhāgāyissanti samassāsissanti– ‘diṭṭhā, bho, sattā jīvasi, diṭṭhā, bho, sattā jīvasī’ti.
Āyuvaṇṇādivaḍḍhanakathā
   105. “Atha kho tesaṃ, bhikkhave, sattānaṃ evaṃ bhavissati– ‘mayaṃ kho akusalānaṃ dhammānaṃ samādānahetu evarūpaṃ āyataṃ ñātikkhayaṃ pattā. Yaṃnūna mayaṃ kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yaṃnūna mayaṃ pāṇātipātā virameyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā’ti. Te pāṇātipātā viramissanti, idaṃ kusalaṃ dhammaṃ samādāya vattissanti. Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti, vaṇṇenapi vaḍḍhissanti Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ dasavassāyukānaṃ manussānaṃ vīsativassāyukā puttā bhavissanti.
   “Atha kho tesaṃ, bhikkhave, sattānaṃ evaṃ bhavissati– ‘mayaṃ kho kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhāma, vaṇṇenapi vaḍḍhāma. Yaṃnūna mayaṃ bhiyyosomattāya kusalaṃ kareyyāma. Kiṃ kusalaṃ kareyyāma? Yaṃnūna mayaṃ adinnādānā virameyyāma… kāmesumicchācārā virameyyāma… musāvādā virameyyāma… pisuṇāya vācāya virameyyāma… pharusāya vācāya virameyyāma… samphappalāpā virameyyāma… abhijjhaṃ pajaheyyāma… byāpādaṃ pajaheyyāma… micchādiṭṭhiṃ pajaheyyāma… tayo dhamme pajaheyyāma– adhammarāgaṃ visamalobhaṃ micchādhammaṃ… yaṃnūna mayaṃ matteyyā assāma petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmā’ti. Te matteyyā bhavissanti petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino, idaṃ kusalaṃ dhammaṃ samādāya vattissanti.
   “Te kusalānaṃ dhammānaṃ samādānahetu āyunāpi vaḍḍhissanti, vaṇṇenapi vaḍḍhissanti. Tesaṃ āyunāpi vaḍḍhamānānaṃ vaṇṇenapi vaḍḍhamānānaṃ vīsativassāyukānaṃ manussānaṃ cattārīsavassāyukā puttā bhavissanti… cattārīsavassāyukānaṃ manussānaṃ asītivassāyukā puttā bhavissanti… asītivassāyukānaṃ manussānaṃ saṭṭhivassasatāyukā puttā bhavissanti… saṭṭhivassasatāyukānaṃ manussānaṃ vīsatitivassasatāyukā puttā bhavissanti… vīsatitivassasatāyukānaṃ manussānaṃ cattārīsachabbassasatāyukā puttā bhavissanti. Cattārīsachabbassasatāyukānaṃ manussānaṃ dvevassasahassāyukā puttā bhavissanti… dvevassasahassāyukānaṃ manussānaṃ cattārivassasahassāyukā puttā bhavissanti… cattārivassasahassāyukānaṃ manussānaṃ aṭṭhavassasahassāyukā puttā bhavissanti… aṭṭhavassasahassāyukānaṃ manussānaṃ vīsativassasahassāyukā puttā bhavissanti… vīsativassasahassāyukānaṃ manussānaṃ cattārīsavassasahassāyukā puttā bhavissanti… cattārīsavassasahassāyukānaṃ manussānaṃ asītivassasahassāyukā puttā bhavissanti… asītivassasahassāyukesu, bhikkhave, manussesu pañcavassasatikā kumārikā alaṃpateyyā bhavissanti.
Saṅkharāja-uppatti
   106. “Asītivassasahassāyukesu, bhikkhave, manussesu tayo ābādhā bhavissanti, icchā, anasanaṃ, jarā. Asītivassasahassāyukesu, bhikkhave, manussesu ayaṃ jambudīpo iddho ceva bhavissati phīto ca, kukkuṭasampātikā gāmanigamarājadhāniyo. Asītivassasahassāyukesu, bhikkhave, manussesu ayaṃ jambudīpo avīci maññe phuṭo bhavissati manussehi, seyyathāpi naḷavanaṃ vā saravanaṃ vā. Asītivassasahassāyukesu, bhikkhave, manussesu ayaṃ bārāṇasī ketumatī nāma rājadhānī bhavissati iddhā ceva phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Asītivassasahassāyukesu, bhikkhave, manussesu imasmiṃ jambudīpe caturāsītinagarasahassāni bhavissanti ketumatīrājadhānīpamukhāni. Asītivassasahassāyukesu, bhikkhave, manussesu ketumatiyā rājadhāniyā saṅkho nāma rājā uppajjissati cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Tassimāni satta ratanāni bhavissanti, seyyathidaṃ, cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ. Parosahassaṃ kho panassa puttā bhavissanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ pathaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasissati.
Metteyyabuddhuppādo
   107. “Asītivassasahassāyukesu, bhikkhave, manussesu metteyyo nāma bhagavā loke uppajjissati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. Seyyathāpāhametarahi loke uppanno arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedessati, seyyathāpāhametarahi imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedemi. So dhammaṃ desessati ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessati; seyyathāpāhametarahi dhammaṃ desemi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi. So anekasahassaṃ bhikkhusaṃghaṃ pariharissati, seyyathāpāhametarahi anekasataṃ bhikkhusaṃghaṃ pariharāmi.
   108. “Atha kho, bhikkhave, saṅkho nāma rājā yo so yūpo raññā mahāpanādena kārāpito. Taṃ yūpaṃ ussāpetvā ajjhāvasitvā taṃ datvā vissajjitvā samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ dānaṃ datvā metteyyassa bhagavato arahato sammāsambuddhassa santike kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati. So evaṃ pabbajito samāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati.
   109. “Attadīpā, bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. Kathañca, bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī …pe… citte cittānupassī …pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Evaṃ kho, bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo.
Bhikkhuno-āyuvaṇṇādivaḍḍhanakathā
   110. “Gocare, bhikkhave, caratha sake pettike visaye. Gocare, bhikkhave, carantā sake pettike visaye āyunāpi vaḍḍhissatha, vaṇṇenapi vaḍḍhissatha, sukhenapi vaḍḍhissatha, bhogenapi vaḍḍhissatha, balenapi vaḍḍhissatha.
   “Kiñca bhikkhave, bhikkhuno āyusmiṃ? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. So imesaṃ catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. Idaṃ kho, bhikkhave, bhikkhuno āyusmiṃ.
   “Kiñca, bhikkhave, bhikkhuno vaṇṇasmiṃ? Idha, bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Idaṃ kho, bhikkhave, bhikkhuno vaṇṇasmiṃ.
   “Kiñca, bhikkhave, bhikkhuno sukhasmiṃ? Idha, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā …pe… dutiyaṃ jhānaṃ …pe… tatiyaṃ jhānaṃ …pe… catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho, bhikkhave, bhikkhuno, sukhasmiṃ.
   “Kiñca, bhikkhave, bhikkhuno bhogasmiṃ? Idha, bhikkhave, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Idaṃ kho, bhikkhave, bhikkhuno bhogasmiṃ.
   “Kiñca bhikkhave, bhikkhuno balasmiṃ? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idaṃ kho, bhikkhave, bhikkhuno balasmiṃ.
   “Nāhaṃ, bhikkhave, aññaṃ ekabalampi samanupassāmi yaṃ evaṃ duppasahaṃ, yathayidaṃ, bhikkhave, mārabalaṃ. Kusalānaṃ bhikkhave, dhammānaṃ samādānahetu evamidaṃ puññaṃ pavaḍḍhatī”ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
   Cakkavattisuttaṃ niṭṭhitaṃ tatiyaṃ.
漢巴經文比對(莊春江作):
  「王仙人(MA.70)」,南傳作「國王仙人」(rājisimhi, rāja+īsimhi),Maurice Walshe先生英譯為「賢能國王;賢明國王」(royal sage)。
  「自出意(MA.70);自用(DA.6)」,南傳作「只依自己」(samateneva,原意為「只依同一(寡人)的」),Maurice Walshe先生英譯為「根據自己的想法」(according to his own ideas)。按:《吉祥悅意》以「依自己的意見」(attano matiyā)解說,與北傳相當,今準此譯。
  「行自境界,從父所得(MA.70)」,南傳作「你們要走在自己父親與祖父境界的適當範圍」(Gocare……caratha sake pettike visaye),Maurice Walshe先生英譯為「保持在你自己的領域,你祖先的出沒地」(keep to your own preserves……to your ancestral haunts),菩提比丘長老英譯為「走在我們自己祖先傳下的領域」(had strayed in our own ancestral domain, SN.47.6)。按:「(在)適當範圍」(gocare),另譯為「行境;行處;親近處」,《吉祥悅意》以「走在相應處」(carituṃ yuttaṭṭhāne)解說。