長部25經/烏頓玻利額經(波梨品[第三])(莊春江譯)[MA.104, DA.8]
遊行者尼拘律之事
被我這麼聽聞:
有一次,
世尊住在王舍城
耆闍崛山。
當時,
遊行者尼拘律與三千多位遊行者的大遊行者群眾一同住在烏頓玻利額遊行者園林。
那時,
屋主結合為了見世尊,中午從王舍城出發。那時,屋主結合這麼想:
「這不是見世尊的適當時機,世尊在
獨坐,也不是見值得尊敬的
比丘們的時候,值得尊敬的比丘們在獨坐,讓我到烏頓玻利額遊行者園林,去見遊行者尼拘律。」
那時,屋主結合去見遊行者尼拘律。(49)
當時,遊行者尼拘律與大遊行者群眾坐在一起,以吵雜、高聲、大聲談論各種
畜生論,即:國王論、盜賊論、大臣論、軍隊論、怖畏論、戰爭論、食物論、飲料論、衣服論、臥具論、花環論、氣味論、
親里論、車乘論、村落論、城鎮論、城市論、國土論、女人論、英雄論、街道論(街道流言)、水井論(井邊流言)、祖靈論、種種論、世界起源論、海洋起源論、
如是有無論等。(50)
遊行者尼拘律看見正從遠處走來的屋主結合。看見後,使自己的群眾靜止:
「
尊師們!小聲!尊師們!不要作聲!這位
沙門喬達摩的弟子,屋主結合來了,所有沙門喬達摩住在王舍城的在家白衣弟子們,這位屋主結合是其中之一,那些
尊者們是小聲的想要者、被訓練成小聲者、小聲的稱讚者,或許發現小聲的群眾後,會想應該被往見。」在這麼說時,那些遊行者保持沈默。(51)
那時,屋主結合去見遊行者尼拘律。抵達後,與遊行者尼拘律一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的屋主結合對遊行者尼拘律說這個:
「尊師們!這些
其他外道遊行者會合後,住於以吵雜、高聲、大聲從事各種畜生論,即:國王論……(中略)如是有無論等,是一種;而世尊在受用少聲、少吵雜、無人煙、對人靜寂的、適合獨坐的
林野、森林、荒地的
邊地住處是另一種。」(52)
在這麼說時,遊行者尼拘律對屋主結合說這個:
「真的,屋主!你應該知道,沙門喬達摩與誰共語呢?與誰議論呢?因誰而得到聰明慧呢?沙門喬達摩的
慧已被空屋破壞,
非群眾行境的沙門喬達摩不適合交談,
他只住邊邊處,猶如名叫周邊繞行的獨眼牛只住邊邊處。同樣的,沙門喬達摩的慧已被空屋破壞,非群眾行境的沙門喬達摩不適合交談,他只住邊邊處。來吧!屋主!如果沙門喬達摩來此眾中,我們只以一個問題就能打敗他,我想,我們能像[打倒]空瓶一樣打倒他。」(53)
世尊以清淨、超越常人的天耳界聽見屋主結合與遊行者尼拘律的這些對話。那時,世尊從耆闍崛山下來後,前往須摩揭陀池邊餵孔雀處。抵達後,在須摩揭陀池邊餵孔雀處
露天經行。遊行者尼拘律看見在須摩揭陀池邊餵孔雀處露天經行的世尊。看見後,使自己的群眾靜止:
「尊師們!小聲!尊師們!不要作聲!這位沙門喬達摩在須摩揭陀池邊餵孔雀處露天經行。{那}[這]位尊者是小聲的想要者、小聲的稱讚者,或許發現小聲的群眾後,會想應該被往見。如果沙門喬達摩來此眾中,我們要問他這個問題:『
大德!什麼是世尊的法?依此,世尊調伏弟子,以那個,被世尊調伏的弟子得到蘇息,自稱為[他們的]志向與
梵行的基礎呢?』」在這麼說時,那些遊行者保持沈默。(54)
苦行與嫌惡之論
那時,世尊去見遊行者尼拘律。那時,遊行者尼拘律對世尊說這個:
「大德!請世尊來!大德!
歡迎世尊,大德!世尊終於作這個安排,即:這裡的到來。大德!世尊請坐,這個座位已設置。」
世尊在設置的座位坐下。遊行者尼拘律也取另一個較低的座位後,在一旁坐下。世尊對在一旁坐下的遊行者尼拘律說這個:
「尼拘律!現在,在這裡共坐談論的是什麼呢?還有,你們的談論中間被中斷的是什麼呢?」
在這麼說時,遊行者尼拘律對世尊說這個:
「大德!這裡,我們看見在須摩揭陀池邊餵孔雀處露天經行的世尊。看見後,說這個:『如果沙門喬達摩來此眾中,我們要問他這個問題:「大德!什麼是世尊的法?依此,世尊調伏弟子,以那個,被世尊調伏的弟子得到蘇息,自稱為[他們的]志向與梵行的基礎呢?」』大德!這是我們的談論中間被中斷的,然後世尊抵達。」(55)
「尼拘律!以你
不同的見解、
不同的信仰、
不同的喜好、
在他處的修行、
在他處的老師,這是難知道的:依此,我調伏弟子,以那個,被我調伏的弟子得到蘇息,而自稱為[他們的]志向與梵行的基礎。來吧!尼拘律!請你問我關於自己師承
增上嫌惡的問題:『大德!當存在怎樣時,
苦行與嫌惡是已完全的?怎樣是未完全的?』」
在這麼說時,那些遊行者以成為吵雜、高聲、大聲的:
「實在不可思議啊,
先生!實在
未曾有啊,先生!沙門喬達摩的
大神通力狀態、大威力狀態,確實是以擱置自己之論而邀請他人之論。」(56)
那時,遊行者尼拘律使那些遊行者小聲後,對世尊說這個:
「大德!我們住於苦行與嫌惡之論、苦行與嫌惡之核心、苦行與嫌惡之執著,大德!當存在怎樣時,苦行與嫌惡是已完全的?怎樣是未完全的?」
「尼拘律!這裡,他是苦行者、裸行者、
脫離正行者、舔手者、
受邀不來者、
受邀不住立者。他受用非帶來的、非被個別招請的、非邀請的。那個他不從甕口領受,不從鍋口領受,非門檻中間、非棍棒中間、非杵中間、非正在吃的兩人的、非從孕婦、非從授乳女、非從與男子生活女、非在饑饉時被收集的食物處、非狗出現的場所、非蒼蠅群集的場所。非魚、非肉,飲非榖酒、非果酒、非酸粥。那個他是一家一口團食者,或是二家二口團食者……(中略)或是七家七口者。以一處施物維生,也以二處施物維生……(中略),也以七處施物維生。一天吃一餐,也二天吃一餐……(中略)也七天吃一餐,像這樣,也半個月像這樣形色的,他住於致力定期吃食物的實踐。那個他是食蔬菜者,或是食稗子者,或是食生米者,或是食大度拉米者,或是食蘇苔者,或是食米糠者,或是食飯汁者,或是食胡麻粉者,或是食草者,或是食牛糞者。他以森林的根與果實食物維生,是落下果實為食物者。他穿麻衣,也穿麻的混織物,也穿裹屍布,也穿
糞掃衣,也穿低力刀樹皮,也穿羚羊皮,也穿羊皮,也穿茅草衣,也穿樹皮衣,也穿木片衣,也穿頭髮編織衣,也穿獸毛編織衣,也穿貓頭鷹羽毛衣。也是拔髮鬚者、拔髮鬚致力實踐者,也是常站立者、拒絕座位者,也是蹲踞者、蹲踞勤奮實踐者。也是臥荊棘者,睡在荊棘床墊上,也睡在板床上,也睡在堅硬地面上。也是住
露地者、隨處住者。也是吃污物者、腐壞食物的致力實踐者,也是不喝飲料者、不喝飲料狀態的實踐者。也住於為黃昏第三次入水洗浴的致力實踐者。尼拘律!你怎麼想它:在存在這樣時,苦行與嫌惡是已完全的?或未完全的呢?」
「大德!確實,在存在這樣時,苦行與嫌惡是已完全的,非未完全的。」
「尼拘律!我說:這樣完全的苦行與嫌惡有許多種
隨雜染。」(57)
隨雜染
「大德!那麼,如怎樣世尊說:這樣完全的苦行與嫌惡有許多種隨雜染呢?」
「尼拘律!這裡,苦行者
受持苦行,他以該苦行而成為悅意的、
意向圓滿的。尼拘律!凡
苦行者受持苦行,他以該苦行而成為悅意的、意向圓滿的者,尼拘律!這是苦行者的隨雜染。
再者,尼拘律!苦行者受持苦行,他以該苦行讚揚自己,輕蔑他人。尼拘律!凡苦行者受持苦行,他以該苦行讚揚自己,輕蔑他人者,尼拘律!這也是苦行者的隨雜染。
再者,尼拘律!苦行者受持苦行,他以該苦行而陶醉、迷戀、來到放逸。尼拘律!凡苦行者受持苦行,他以該苦行而陶醉、迷戀、來到放逸者,尼拘律!這也是苦行者的隨雜染。(58)
再者,尼拘律!苦行者受持苦行,他以該苦行而使利得、恭敬、名聲生起,他以該利得、恭敬、名聲而成為悅意的、意向圓滿的。尼拘律!凡苦行者受持苦行,他以該苦行而使利得、恭敬、名聲生起,以該利得、恭敬、名聲而成為悅意的、意向圓滿的者,尼拘律!這也是苦行者的隨雜染。
再者,尼拘律!苦行者受持苦行,他以該苦行而使利得、恭敬、名聲生起,他以該利得、恭敬、名聲讚揚自己,輕蔑他人。尼拘律!凡苦行者受持苦行,他以該苦行而使利得、恭敬、名聲生起,以該利得、恭敬、名聲讚揚自己,輕蔑他人者,尼拘律!這也是苦行者的隨雜染。
再者,尼拘律!苦行者受持苦行,他以該苦行而使利得、恭敬、名聲生起,他以該利得、恭敬、名聲而陶醉、迷戀、來到放逸。尼拘律!凡苦行者受持苦行,他以該苦行而使利得、恭敬、名聲生起,以該利得、恭敬、名聲而陶醉、迷戀、來到放逸者,尼拘律!這也是苦行者的隨雜染。(59)
再者,尼拘律!苦行者對食物作出區分:『對我來說,這個接受;對我來說,這個
不接受。』凡對不接受者,他渴望地捨斷,但凡對接受者,他被繫結地、昏頭地、有罪過地、不見
過患地、無
出離慧地食用。……(中略)尼拘律!這也是苦行者的隨雜染。
再者,尼拘律!苦行者因利得、恭敬、名聲之欲求而受持苦行:『國王、國王的大臣、
剎帝利們、
婆羅門們、屋主們、
外道們將恭敬我。』……(中略)尼拘律!這也是苦行者的隨雜染。(60)
再者,尼拘律!苦行者貶抑其他沙門、婆羅門:『這位活得多麼豐富,他吃一切,即:根種子、莖種子、節種子、自落種子、種子種子就為第五,有著雷鳴般的牙齒鎚也被稱為沙門!』……(中略)尼拘律!這也是苦行者的隨雜染。
再者,尼拘律!苦行者看見在俗家中被恭敬、尊重、尊敬、崇敬的其他沙門、婆羅門。看見後,他這麼想:『在俗家中,他們恭敬、尊重、尊敬、崇敬這位過豐富生活者,但,在俗家中,他們不恭敬、不尊重、不尊敬、不崇敬粗弊生活苦行的我。』像這樣,他因俗家而生出嫉妒與羨慕。……(中略)尼拘律!這也是苦行者的隨雜染。(61)
再者,尼拘律!苦行者坐在可看見處。……(中略)尼拘律!這也是苦行者的隨雜染。
再者,尼拘律!苦行者
使自己讓人看見地到俗家:『這是我的苦行,這是我的苦行。』……(中略)尼拘律!這也是苦行者的隨雜染。
再者,尼拘律!苦行者從事某種隱藏的:當被問:『你接受這個嗎?』時,當他不接受時,說:『接受。』當他接受時,說『不接受。』像這樣,他是故意虛妄的言說者。……(中略)尼拘律!這也是苦行者的隨雜染。
再者,尼拘律!當如來或如來的弟子教導法,當法門應該被贊同時,苦行者不贊同。……(中略)尼拘律!這也是苦行者的隨雜染。(62)
再者,尼拘律!苦行者是有憤怒、怨恨者。尼拘律!凡苦行者是有憤怒、怨恨者,尼拘律!這也是苦行者的隨雜染。
再者,尼拘律!苦行者是
藏惡、專橫者。……(中略)是嫉妒、慳吝者。……(中略)是狡猾、偽詐者。……(中略)是惡欲求者,到達到達惡欲求支配者。……(中略)是邪見者、具備
邊見者。……(中略)是固執己見、倔強、難棄捨者。尼拘律!凡苦行者是固執己見、倔強、難棄捨者,尼拘律!這也是苦行者的隨雜染。
尼拘律!你怎麼想它:這些是苦行與嫌惡的隨雜染,或非隨雜染呢?」
「大德!確實,這些是苦行與嫌惡的隨雜染,非不是隨雜染。大德!又,這存在可能性:這裡,某位苦行者會具備全部這些隨雜染,何況說某些。」(63)
清淨之外皮的獲得之說
「尼拘律!這裡,苦行者受持苦行,他不以該苦行而成為悅意的、意向圓滿的。尼拘律!凡苦行者受持苦行,他不以該苦行而成為悅意的、意向圓滿的者,這樣,他在該處是清淨的。
再者,尼拘律!苦行者受持苦行,他不以該苦行而稱讚自己,不輕蔑他人。……(中略)這樣,他在該處是清淨的。
再者,尼拘律!苦行者受持苦行,他不以該苦行而陶醉、不迷戀、不來到放逸。……(中略)這樣,他在該處是清淨的。(64)
再者,尼拘律!苦行者受持苦行,他不以該苦行而使利得、恭敬、名聲生起,他不以該利得、恭敬、名聲而成為悅意的、意向圓滿的。……(中略)這樣,他在該處是清淨的。
再者,尼拘律!苦行者受持苦行,他不以該苦行而使利得、恭敬、名聲生起,他不以該利得、恭敬、名聲讚揚自己,輕蔑他人。……(中略)這樣,他在該處是清淨的。
再者,尼拘律!苦行者受持苦行,他不以該苦行而使利得、恭敬、名聲生起,他不以該利得、恭敬、名聲而陶醉、不迷戀、不來到放逸。……(中略)這樣,他在該處是清淨的。(65)
再者,尼拘律!苦行者不對食物作出區分:『對我來說,這個接受;對我來說,這個不接受。』凡對不接受者,他不渴望地捨斷,但凡對接受者,他不被繫結地、不昏頭地、無罪過地、見過患地、出離慧地食用。……(中略)這樣,他在該處是清淨的。
再者,尼拘律!苦行者不因利得、恭敬、名聲之欲求而受持苦行:『國王、國王的大臣、剎帝利們、婆羅門們、屋主們、外道們將恭敬我。』……(中略)這樣,他在該處是清淨的。(66)
再者,尼拘律!苦行者不貶抑其他沙門、婆羅門:『這位活得多麼豐富,他吃一切,即:根種子、莖種子、節種子、自落種子、種子種子就為第五,有著雷鳴般的牙齒鎚也被稱為沙門!』……(中略)這樣,他在該處是清淨的。
再者,尼拘律!苦行者看見在俗家中被恭敬、尊重、尊敬、崇敬的其他沙門、婆羅門。看見後,他不這麼想:『在俗家中,他們恭敬、尊重、尊敬、崇敬這位過豐富生活者,但,在俗家中,他們不恭敬、不尊重、不尊敬、不崇敬粗弊生活苦行的我。』像這樣,他不因俗家而生出嫉妒與羨慕。……(中略)這樣,他在該處是清淨的。(67)
再者,尼拘律!苦行者不坐在可看見處。……(中略)這樣,他在該處是清淨的。
再者,尼拘律!苦行者不使自己讓人看見地到俗家:『這是我的苦行,這是我的苦行。』……(中略)這樣,他在該處是清淨的。
再者,尼拘律!苦行者不從事某種隱藏的:當被問:『你接受這個嗎?』時,當他不接受時,說:『不接受。』當他接受時,說『接受。』像這樣,他不是故意虛妄的言說者。……(中略)這樣,他在該處是清淨的。
再者,尼拘律!當如來或如來的弟子教導法,當法門應該被贊同時,苦行者贊同。……(中略)這樣,他在該處是清淨的。(68)
再者,尼拘律!苦行者是非有憤怒、不怨恨者。尼拘律!凡苦行者是非有憤怒、不怨恨者,這樣,他在該處是清淨的。
再者,尼拘律!苦行者是不藏惡、不專橫者。……(中略)是不嫉妒、不慳吝者。……(中略)是不狡猾、不偽詐者。……(中略)是不惡欲求者,不到達到達惡欲求支配者。……(中略)是非邪見者、不具備邊見者。……(中略)是不固執己見、不倔強、容易棄捨者。尼拘律!凡苦行者是不固執己見、不倔強、容易棄捨者,這樣,他在該處是清淨的。
尼拘律!你怎麼想它:當這些苦行與嫌惡存在這樣時,是清淨的,或不清淨的呢?」
「大德!確實,當這些苦行與嫌惡存在這樣時,是清淨的,非不清淨的;是最高的獲得與
核心的獲得。」
「尼拘律!在這個範圍,不是苦行與嫌惡最高的獲得與
核心的獲得,而是外皮的獲得。」(69)
清淨之內皮的獲得之說
「大德!什麼情形是苦行與嫌惡最高的獲得與核心的獲得?大德!請世尊讓我得到苦行與嫌惡的最高、得到核心,
那就好了!」
「尼拘律!這裡,苦行者有四種禁戒
自制防護。尼拘律!苦行者怎樣有四種禁戒自制防護呢?尼拘律!這裡,苦行者不殺生、勸導不殺生、是不殺生的認可者;不
未給予而取、勸導不未給予而取、是不未給予而取的認可者;不說虛妄、勸導不說虛妄、是不說虛妄的認可者;
不期待五欲、勸導不期待五欲、是不期待五欲的認可者,尼拘律!這樣,苦行者有四種禁戒自制防護。
尼拘律!當苦行者有四種禁戒自制防護,那位以那樣苦行者持續而不還俗,他親近遠離(獨居)的住處:林野、樹下、山岳、洞窟、山洞、墓地、森林、露地、稻草堆。他
餐後已從施食返回,坐下,盤腿後,定置端直的身體,
建立面前的念後,他捨斷世間中的貪婪,以離貪婪之心而住,
使心從貪婪淨化。捨斷惡意與瞋怒後,住於無瞋害心的、
對一切活的生命類有憐愍的,使心從惡意與瞋怒淨化。捨斷惛沈睡眠後,住於離惛沈睡眠的、有
光明想的、具念的、正知的,使心從惛沈睡眠淨化。捨斷掉舉後悔後,住於不掉舉的、內心寂靜的,使心從掉舉後悔淨化。捨斷疑惑後,住於度脫疑惑的、在善法上無疑的,使心從疑惑淨化。(70)
他捨斷這些心的隨雜染、
慧的減弱的五蓋後,以與慈俱行之心遍滿一方後而住,像這樣第二方,像這樣第三方,像這樣第四方,像這樣上下、橫向、到處,對一切如對自己,以與慈俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住。以與悲俱行之心……(中略)以與喜悅俱行之心……(中略)以與
平靜俱行之心遍滿一方後而住,像這樣第二方,像這樣第三方,像這樣第四方,像這樣上下、橫向、到處,對一切如對自己,以與平靜俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住。
尼拘律!你怎麼想它:當苦行與嫌惡存在這樣時,是清淨的,或不清淨的呢?」
「大德!確實,當苦行與嫌惡存在這樣時,是清淨的,非不清淨的;是最高的獲得與核心的獲得。」
「尼拘律!在這個範圍,不是苦行與嫌惡最高的獲得與核心的獲得,而是內皮的獲得。」(71)
清淨之膚材的獲得之說
「大德!什麼情形是苦行與嫌惡最高的獲得與核心的獲得?大德!請世尊讓我得到苦行與嫌惡的最高、得到核心,那就好了!」
「尼拘律!這裡,苦行者有四種禁戒自制防護。尼拘律!苦行者怎樣有四種禁戒自制防護呢?……(中略)尼拘律!當苦行者有四種禁戒自制防護,那位以那樣苦行者持續而不還俗,他親近獨居的住處……(中略)他捨斷這些心的隨雜染、慧的減弱之五蓋後,以與慈俱行之心遍滿一方後而住……(中略)以與悲俱行之心……(中略)以與喜悅俱行之心……(中略)以與平靜俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住。他回憶許多前世住處,即:一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、十萬生、許多壞劫、許多成劫、許多
壞成劫:『在那裡我是這樣的名、這樣的姓氏、這樣的容貌、這樣的食物、這樣的苦樂感受、這樣的壽長,那位從那裡死後生於那裡,而在那裡我又是這樣的名、這樣的姓氏、這樣的容貌、這樣的食物、這樣的苦樂感受、這樣的壽長,從那裡死後生於這裡。』像這樣,他將回憶許多
有行相的、有境遇的前世住處。
尼拘律!你怎麼想它:當苦行與嫌惡存在這樣時,是清淨的,或不清淨的呢?」
「大德!確實,當苦行與嫌惡存在這樣時,是清淨的,非不清淨的;是最高的獲得與核心的獲得。」
「尼拘律!在這個範圍,不是苦行與嫌惡最高的獲得與核心的獲得,而是膚材的獲得。」(72)
清淨之最高的獲得與核心的獲得之說
「大德!什麼情形是苦行與嫌惡最高的獲得與核心的獲得?大德!請世尊讓我得到苦行與嫌惡的最高、得到核心,那就好了!」
「尼拘律!這裡,苦行者有四種禁戒自制防護。尼拘律!苦行者怎樣有四種禁戒自制防護呢?……(中略)尼拘律!當苦行者有四種禁戒自制防護,那位以那樣苦行者,他持續而不還俗,他親近獨居的住處……(中略)他捨斷這些心的隨雜染、慧的減弱之五蓋後,以與慈俱行之心遍滿一方後而住……(中略)以與悲俱行之心……(中略)以與喜悅俱行之心……(中略)以與平靜俱行的、廣大的、變大的、無量的、無怨恨的、無瞋害的心遍滿全部世間後而住。他回憶許多前世住處,即:一生、二生、三生、四生、五生……(中略)像這樣,他將回憶許多有行相的、有境遇的前世住處。以清淨、超越常人的天眼看見死沒往生的眾生:下劣的、勝妙的,美的、醜的,善去的、惡去的,知道依業到達的眾生:『確實,這些尊師眾生具備身惡行、語惡行、意惡行,斥責聖者,邪見與持邪見之業行,他們以身體的崩解,死後往生
苦界、
惡趣、
下界、地獄,又或這些尊師眾生具備身身善行、語善行、意善行,不斥責聖者,正見與持正見之業行,他們以身體的崩解,死後往生
善趣、天界。』像這樣,以清淨、超越常人的天眼看見死沒往生的眾生:下劣的、勝妙的,美的、醜的,善去的、惡去的,知道依業到達的眾生。
尼拘律!你怎麼想它:當苦行與嫌惡存在這樣時,是清淨的,或不清淨的呢?」
「大德!確實,當苦行與嫌惡存在這樣時,是清淨的,非不清淨的;是最高的獲得與核心的獲得。」(73)
「尼拘律!在這個範圍,是苦行與嫌惡最高的獲得與核心的獲得,尼拘律!像這樣,當你對我說:『大德!什麼是世尊的法?依此,世尊調伏弟子,以那個,被世尊調伏的弟子得到蘇息,而自稱為[他們的]志向與梵行的基礎呢?』尼拘律!像這樣,這是更優勝、更妙勝之處,以那個,我調伏弟子,以那個,被我調伏的弟子得到蘇息,而自稱為[他們的]志向與梵行的基礎。」
在這麼說時,那些遊行者成為吵雜、高聲、大聲的:
「在這裡,我們與師父都
滅亡了,我們不了知像這樣更多、更優勝的[法]。」(74)
尼拘律的悲傷憂愁
當屋主結合了知:
「現在,這些其他外道遊行者必然想要聽、傾聽世尊所說,使諸了知對心現起。」那時,對遊行者尼拘律說這個:
「尼拘律大德!像這樣,你對我說:『真的,屋主!你應該知道,沙門喬達摩與誰共語呢?與誰議論呢?因誰而得到聰明慧呢?沙門喬達摩的慧已被空屋破壞,非群眾行境的沙門喬達摩不適合交談,他只住邊邊處,猶如名叫周邊繞行的獨眼牛只住邊邊處。同樣的,沙門喬達摩的慧已被空屋破壞,非群眾行境的沙門喬達摩不適合交談,他只住邊邊處。來吧!屋主!如果沙門喬達摩來此眾中,我們只以一個問題就能打敗他,我想,我們能像[打倒]空瓶一樣打倒他。』大德!這位世尊、
阿羅漢、
遍正覺者已到達這裡,請你們作[證明]他是非群眾行境、周邊繞行的獨眼牛,請你們只以一個問題打敗他,請你們像[打倒]空瓶一樣打倒他。」(75)
在這麼說時,遊行者尼拘律沈默地、羞愧地、垂肩地、低頭地、鬱悶地、無言以對地坐著。
那時,世尊知道遊行者尼拘律成為沈默的、羞愧的、垂肩的、低頭的、鬱悶的、無言以對的後,對遊行者尼拘律說這個:
「是真的嗎?尼拘律!你說了這些話嗎?」
「是真的,大德!我那麼愚,那麼癡,那麼不善說了這些話。」
「尼拘律!你怎麼想它:你是否聽過遊行者的耆宿大老們;老師與老師的老師說:凡那些過去世的阿羅漢、遍正覺者,那些這樣善的世尊住於從事集合、會合,以吵雜、高聲、大聲談論各種畜生論,即:國王論、盜賊論……(中略)如是有無論等,猶如現在的你與[你的]師父,或者,那些這樣善的世尊受用少聲、少吵雜、無人煙、對人靜寂的、適合獨坐的林野、森林、荒地的邊地住處,猶如現在的我呢?」
「大德!我聽過遊行者的耆宿大老們;老師與老師的老師說:凡那些過去世的阿羅漢、遍正覺者,那些這樣善的世尊不住於從事集合、會合,以吵雜、高聲、大聲談論各種畜生論,即:國王論、盜賊論……(中略)如是有無論等,猶如現在的我,那些這樣善的世尊受用少聲、少吵雜、無人煙、對人靜寂的、適合獨坐的林野、森林、荒地的邊地住處,猶如現在的世尊。」
「尼拘律!有識的、具念的、老練的那個你不想這個:『那位已覺的世尊教導為了覺的法;那位已調御的世尊教導為了調御的法;那位寂靜的世尊教導為了止(舍摩他)的法;那位已度脫的世尊教導為了度脫的法;那位已
般涅槃的世尊教導為了般涅槃的法。』嗎?」(76)
梵行完結之現證
在這麼說時,遊行者尼拘對世尊說這個:
「大德!罪過征服如是愚的、如是愚昧的、如是不善的我:凡這麼說世尊,大德!為了未來的
自制,請世尊接受那個我的罪過為罪過。」
「尼拘律!確實,罪過征服如是愚的、如是愚昧的、如是不善的你:凡這麼說世尊,尼拘律!但由於你看見罪過為罪過後如法懺悔,我們接受你的那個[懺悔]。尼拘律!在聖者之律中這是增長:凡看見罪過為罪過後如法懺悔,未來來到自制。尼拘律!但我說這個:『令有智的、不狡詐、不誑偽、正直之類的男子來,我教誡[他],我教導[他]法,當他依所教誡的實行七年時,以證智自作證後,在當生中
進入後住於凡
善男子們為了利益正確地
從在家出家成為無家者的那個無上梵行結尾。尼拘律!別理會七年,令有智的、不狡詐、不誑偽、正直之類的男子來,我訓誡[他]、我教導[他]法,當他依所教誡的實行六年時,就在以證智自作證後,在當生中進入後住於凡善男子們為了利益正確地
從在家出家成為無家者的那個無上梵行結尾。五年……四年……三年……二年……一年……尼拘律!別理會一年,令有智的、不狡詐、不誑偽、正直之類的男子來,我教誡[他],我教導[他]法,當他依所教誡的實行七個月時,就在以證智自作證後,在當生中進入後住於凡善男子們為了利益正確地
從在家出家成為無家者的那個無上梵行結尾。尼拘律!別理會七個月……六個月……五個月……四個月……三個月……二個月……一個月……半個月……別理會半個月,令有智的、不狡詐、不誑偽、正直之類的男子來,我教誡[他],我教導[他]法,當他依所教誡的實行七天時,就在以證智自作證後,在當生中進入後住於凡善男子們為了利益正確地
從在家出家成為無家者的那個無上梵行結尾。(77)
遊行者們的悲傷憂愁
但,尼拘律!你們可能會這麼想:『沙門喬達摩欲求我們的徒弟而這麼這說。』但,尼拘律!不應該這樣認為。凡為你們的
老師者,讓他仍是你們的老師。又,尼拘律!你們可能會這麼想:『沙門喬達摩想斷絕我們的
教說而這麼這說。』但,尼拘律!不應該這樣認為。凡為你們的教說者,讓它仍是你們的教說。又,尼拘律!你們可能會這麼想:『沙門喬達摩想斷絕我們生活的維持而這麼這說。』但,尼拘律!不應該這樣認為。凡為你們生活的維持者,讓它仍是你們生活的維持。又,尼拘律!你們可能會這麼想:『凡我們的不善法,連同被賦予不善之名的老師,沙門喬達摩在那些上想成為建立者而這麼這說。』但,尼拘律!不應該這樣認為。讓你們的那些不善法,連同被賦予不善之名的老師都仍存在。又,尼拘律!你們可能會這麼想:『凡我們的善法,連同被賦予善名的老師,沙門喬達摩想使那些遠離而這麼這說。』但,尼拘律!不應該這樣認為。讓你們的那些善法,連同被賦予善名的老師都仍存在。尼拘律!像這樣,我既非欲求徒弟而這麼這說,也非想斷絕教說而這麼這說,也非想斷絕生活的維持而這麼這說,凡你們的不善法,連同被賦予不善之名的老師,在那些上我也非想成為建立者而這麼這說,凡你們的善法,連同被賦予善名的老師,我也非想使那些遠離而這麼這說,尼拘律!有未捨斷的不善法,是污染的、
再有的、有恐懼的、苦果報的、未來生老死的,我教導為了捨斷那些的法,你們依之實行,污染的法將被捨斷,能清淨的法將增長,以證智自作證後,你們將在當生中進入後住於圓滿慧的擴展狀態。」(78)
在這麼說時,那些遊行者沈默地、羞愧地、垂肩地、低頭地、鬱悶地、無言以對地坐著,因為他[們]被魔纏心。
那時,世尊這麼想:
「全部這些無用的男子都被
波旬所觸,在那裡,確實沒有一個人將這麼想:『來吧!讓無智的我們到沙門喬達摩梵行處,七天將作什麼?』」
那時,世尊在烏頓玻利額遊行者園林吼獅子吼後,騰空後出現在耆闍崛山。屋主結合在那時也進入王舍城。(79)
烏頓玻利額經第二終了。
DN.25/(2) Udumbarikasuttaṃ
Nigrodhaparibbājakavatthu
49. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena nigrodho paribbājako udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ tiṃsamattehi paribbājakasatehi. Atha kho sandhāno gahapati divā divassa rājagahā nikkhami bhagavantaṃ dassanāya. Atha kho sandhānassa gahapatissa etadahosi– “akālo kho bhagavantaṃ dassanāya. Paṭisallīno bhagavā. Manobhāvanīyānampi bhikkhūnaṃ asamayo dassanāya. Paṭisallīnā manobhāvanīyā bhikkhū. Yaṃnūnāhaṃ yena udumbarikāya paribbājakārāmo, yena nigrodho paribbājako tenupasaṅkameyyan”ti. Atha kho sandhāno gahapati yena udumbarikāya paribbājakārāmo, tenupasaṅkami.
50. Tena kho pana samayena nigrodho paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā. Seyyathidaṃ– rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā.
51. Addasā kho nigrodho paribbājako sandhānaṃ gahapatiṃ dūratova āgacchantaṃ. Disvā sakaṃ parisaṃ saṇṭhāpesi– “appasaddā bhonto hontu, mā bhonto saddamakattha. Ayaṃ samaṇassa gotamassa sāvako āgacchati sandhāno gahapati. Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā rājagahe paṭivasanti, ayaṃ tesaṃ aññataro sandhāno gahapati. Appasaddakāmā kho panete āyasmanto appasaddavinītā appasaddassa vaṇṇavādino. Appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā”ti. Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.
52. Atha kho sandhāno gahapati yena nigrodho paribbājako tenupasaṅkami, upasaṅkamitvā nigrodhena paribbājakena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sandhāno gahapati nigrodhaṃ paribbājakaṃ etadavoca– “aññathā kho ime bhonto aññatitthiyā paribbājakā saṅgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti. Seyyathidaṃ– rājakathaṃ …pe… itibhavābhavakathaṃ iti vā. Aññathā kho pana so bhagavā araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānī”ti.
53. Evaṃ vutte nigrodho paribbājako sandhānaṃ gahapatiṃ etadavoca– “yagghe gahapati, jāneyyāsi, kena samaṇo gotamo saddhiṃ sallapati, kena sākacchaṃ samāpajjati, kena paññāveyyattiyaṃ samāpajjati? Suññāgārahatā samaṇassa gotamassa paññā aparisāvacaro samaṇo gotamo nālaṃ sallāpāya. So antamantāneva sevati. Seyyathāpi nāma gokāṇā pariyantacārinī antamantāneva sevati. Evameva suññāgārahatā samaṇassa gotamassa paññā; aparisāvacaro samaṇo gotamo; nālaṃ sallāpāya. So antamantāneva sevati. Iṅgha, gahapati, samaṇo gotamo imaṃ parisaṃ āgaccheyya, ekapañheneva naṃ saṃsādeyyāma, tucchakumbhīva naṃ maññe orodheyyāmā”ti.
54. Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ. Atha kho bhagavā gijjhakūṭā pabbatā orohitvā yena sumāgadhāya tīre moranivāpo tenupasaṅkami; upasaṅkamitvā sumāgadhāya tīre moranivāpe abbhokāse caṅkami. Addasā kho nigrodho paribbājako bhagavantaṃ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṃ. Disvāna sakaṃ parisaṃ saṇṭhāpesi – “appasaddā bhonto hontu, mā bhonto saddamakattha, ayaṃ samaṇo gotamo sumāgadhāya tīre moranivāpe abbhokāse caṅkamati. Appasaddakāmo kho pana so āyasmā, appasaddassa vaṇṇavādī. Appeva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyya. Sace samaṇo gotamo imaṃ parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma– ‘ko nāma so, bhante, bhagavato dhammo, yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan’ti? Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.
Tapojigucchāvādo
55. Atha kho bhagavā yena nigrodho paribbājako tenupasaṅkami. Atha kho nigrodho paribbājako bhagavantaṃ etadavoca – “etu kho, bhante, bhagavā, svāgataṃ, bhante, bhagavato. Cirassaṃ kho, bhante, bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu, bhante, bhagavā, idamāsanaṃ paññattan”ti. Nisīdi bhagavā paññatte āsane. Nigrodhopi kho paribbājako aññataraṃ nīcāsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nigrodhaṃ paribbājakaṃ bhagavā etadavoca– “kāya nuttha, nigrodha, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā”ti? Evaṃ vutte, nigrodho paribbājako bhagavantaṃ etadavoca, “idha mayaṃ, bhante, addasāma bhagavantaṃ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṃ, disvāna evaṃ avocumhā– ‘sace samaṇo gotamo imaṃ parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma– ko nāma so, bhante, bhagavato dhammo, yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan’ti? Ayaṃ kho no, bhante, antarākathā vippakatā; atha bhagavā anuppatto”ti.
56. “Dujjānaṃ kho etaṃ, nigrodha, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena, yenāhaṃ sāvake vinemi yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyaṃ. Iṅgha tvaṃ maṃ, nigrodha, sake ācariyake adhijegucche pañhaṃ puccha– ‘kathaṃ santā nu kho, bhante, tapojigucchā paripuṇṇā hoti, kathaṃ aparipuṇṇā’ti? Evaṃ vutte te paribbājakā unnādino uccāsaddamahāsaddā ahesuṃ– “acchariyaṃ vata bho, abbhutaṃ vata bho, samaṇassa gotamassa mahiddhikatā mahānubhāvatā, yatra hi nāma sakavādaṃ ṭhapessati, paravādena pavāressatī”ti.
57. Atha kho nigrodho paribbājako te paribbājake appasadde katvā bhagavantaṃ etadavoca– “mayaṃ kho, bhante, tapojigucchāvādā tapojigucchāsārā tapojigucchā-allīnā viharāma Kathaṃ santā nu kho, bhante, tapojigucchā paripuṇṇā hoti, kathaṃ aparipuṇṇā”ti?
“Idha, nigrodha, tapassī acelako hoti muttācāro, hatthāpalekhano, na ehibhaddantiko, na tiṭṭhabhaddantiko, nābhihaṭaṃ na uddissakataṃ, na nimantanaṃ sādiyati, so na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ, na maṃsaṃ, na suraṃ, na merayaṃ, na thusodakaṃ pivati, so ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko, ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti, sattahipi dattīhi yāpeti; ekāhikampi āhāraṃ āhāreti, dvīhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti, iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. So sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti; vanamūlaphalāhāro yāpeti pavattaphalabhojī. So sāṇānipi dhāreti masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinampi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti, kesamassulocakopi hoti kesamassulocanānuyogamanuyutto ubbhaṭṭhakopi hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassayikopi hoti rajojalladharo, abbhokāsikopi hoti yathāsanthatiko, vekaṭikopi hoti vikaṭabhojanānuyogamanuyutto, apānakopi hoti apānakattamanuyutto, sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā paripuṇṇā vā hoti aparipuṇṇā vā”ti? “Addhā kho, bhante, evaṃ sante tapojigucchā paripuṇṇā hoti, no aparipuṇṇā”ti. “Evaṃ paripuṇṇāyapi kho ahaṃ, nigrodha, tapojigucchāya anekavihite upakkilese vadāmī”ti.
Upakkileso
58. “Yathā kathaṃ pana, bhante, bhagavā evaṃ paripuṇṇāya tapojigucchāya anekavihite upakkilese vadatī”ti? “Idha, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attamano hoti paripuṇṇasaṅkappo. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attamano hoti paripuṇṇasaṅkappo. Ayampi kho, nigrodha, tapassino upakkileso hoti.
“Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attānukkaṃseti paraṃ vambheti. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā attānukkaṃseti paraṃ vambheti. Ayampi kho, nigrodha, tapassino upakkileso hoti.
“Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā majjati mucchati pamādamāpajjati. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā majjati mucchati pamādamāpajjati. Ayampi kho, nigrodha, tapassino upakkileso hoti.
59. “Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. Ayampi kho, nigrodha, tapassino upakkileso hoti.
“Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṃseti paraṃ vambheti. Ayampi kho, nigrodha, tapassino upakkileso hoti.
“Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati. Ayampi kho, nigrodha, tapassino upakkileso hoti.
60. “Puna caparaṃ, nigrodha, tapassī bhojanesu vodāsaṃ āpajjati– ‘idaṃ me khamati, idaṃ me nakkhamatī’ti. So yañca khvassa nakkhamati, taṃ sāpekkho pajahati. Yaṃ panassa khamati, taṃ gadhito mucchito ajjhāpanno anādīnavadassāvī anissaraṇapañño paribhuñjati …pe… ayampi kho, nigrodha, tapassino upakkileso hoti.
“Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati lābhasakkārasilokanikantihetu– ‘sakkarissanti maṃ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā’ti …pe… ayampi kho, nigrodha, tapassino upakkileso hoti.
61. “Puna caparaṃ, nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā apasādetā hoti– ‘kiṃ panāyaṃ sambahulājīvo sabbaṃ saṃbhakkheti. Seyyathidaṃ– mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ, asanivicakkaṃ dantakūṭaṃ, samaṇappavādenā’ti …pe… ayampi kho, nigrodha, tapassino upakkileso hoti.
“Puna caparaṃ, nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkariyamānaṃ garukariyamānaṃ māniyamānaṃ pūjiyamānaṃ. Disvā tassa evaṃ hoti– ‘imañhi nāma sambahulājīvaṃ kulesu sakkaronti garuṃ karonti mānenti pūjenti. Maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garuṃ karonti na mānenti na pūjentī’ti, iti so issāmacchariyaṃ kulesu uppādetā hoti …pe… ayampi kho, nigrodha, tapassino upakkileso hoti.
62. “Puna caparaṃ, nigrodha, tapassī āpāthakanisādī hoti …pe… ayampi kho, nigrodha, tapassino upakkileso hoti.
“Puna caparaṃ, nigrodha, tapassī attānaṃ adassayamāno kulesu carati– ‘idampi me tapasmiṃ idampi me tapasmin’ti …pe… ayampi kho, nigrodha, tapassino upakkileso hoti.
“Puna caparaṃ, nigrodha, tapassī kiñcideva paṭicchannaṃ sevati. So ‘khamati te idan’ti puṭṭho samāno akkhamamānaṃ āha– ‘khamatī’ti. Khamamānaṃ āha– ‘nakkhamatī’ti. Iti so sampajānamusā bhāsitā hoti …pe… ayampi kho, nigrodha, tapassino upakkileso hoti.
“Puna caparaṃ, nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṃ desentassa santaṃyeva pariyāyaṃ anuññeyyaṃ nānujānāti …pe… ayampi kho, nigrodha, tapassino upakkileso hoti.
63. “Puna caparaṃ, nigrodha, tapassī kodhano hoti upanāhī. Yampi, nigrodha, tapassī kodhano hoti upanāhī. Ayampi kho, nigrodha, tapassino upakkileso hoti.
“Puna caparaṃ, nigrodha, tapassī makkhī hoti paḷāsī …pe… issukī hoti maccharī… saṭho hoti māyāvī… thaddho hoti atimānī… pāpiccho hoti pāpikānaṃ icchānaṃ vasaṃ gato… micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato… sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yampi, nigrodha, tapassī sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī. Ayampi kho, nigrodha, tapassino upakkileso hoti.
“Taṃ kiṃ maññasi, nigrodha, yadime tapojigucchā upakkilesā vā anupakkilesā vā”ti? “Addhā kho ime, bhante, tapojigucchā upakkilesā, no anupakkilesā. Ṭhānaṃ kho panetaṃ, bhante, vijjati yaṃ idhekacco tapassī sabbeheva imehi upakkilesehi samannāgato assa; ko pana vādo aññataraññatarenā”ti.
Parisuddhapapaṭikappattakathā
64. “Idha, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attamano hoti na paripuṇṇasaṅkappo. Yampi, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attamano hoti na paripuṇṇasaṅkappo. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
“Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na attānukkaṃseti na paraṃ vambheti …pe… evaṃ so tasmiṃ ṭhāne parisuddho hoti.
“Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā na majjati na mucchati na pamādamāpajjati …pe… evaṃ so tasmiṃ ṭhāne parisuddho hoti.
65. “Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo …pe… evaṃ so tasmiṃ ṭhāne parisuddho hoti.
“Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti …pe… evaṃ so tasmiṃ ṭhāne parisuddho hoti.
“Puna caparaṃ, nigrodha, tapassī tapaṃ samādiyati, so tena tapasā lābhasakkārasilokaṃ abhinibbatteti, so tena lābhasakkārasilokena na majjati na mucchati na pamādamāpajjati …pe… evaṃ so tasmiṃ ṭhāne parisuddho hoti.
66. “Puna caparaṃ, nigrodha, tapassī bhojanesu na vodāsaṃ āpajjati– ‘idaṃ me khamati, idaṃ me nakkhamatī’ti. So yañca khvassa nakkhamati, taṃ anapekkho pajahati. Yaṃ panassa khamati taṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati …pe… evaṃ so tasmiṃ ṭhāne parisuddho hoti.
“Puna caparaṃ, nigrodha, tapassī na tapaṃ samādiyati lābhasakkārasilokanikantihetu– ‘sakkarissanti maṃ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā’ti …pe… evaṃ so tasmiṃ ṭhāne parisuddho hoti.
67. “Puna caparaṃ, nigrodha, tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā nāpasādetā hoti– ‘kiṃ panāyaṃ sambahulājīvo sabbaṃ saṃbhakkheti. Seyyathidaṃ– mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva pañcamaṃ, asanivicakkaṃ dantakūṭaṃ, samaṇappavādenā’ti …pe… evaṃ so tasmiṃ ṭhāne parisuddho hoti.
“Puna caparaṃ, nigrodha, tapassī passati aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā kulesu sakkariyamānaṃ garu kariyamānaṃ māniyamānaṃ pūjiyamānaṃ. Disvā tassa na evaṃ hoti– ‘imañhi nāma sambahulājīvaṃ kulesu sakkaronti garuṃ karonti mānenti pūjenti. Maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garuṃ karonti na mānenti na pūjentī’ti, iti so issāmacchariyaṃ kulesu nuppādetā hoti …pe… evaṃ so tasmiṃ ṭhāne parisuddho hoti.
68. “Puna caparaṃ, nigrodha, tapassī na āpāthakanisādī hoti …pe… evaṃ so tasmiṃ ṭhāne parisuddho hoti.
“Puna caparaṃ, nigrodha, tapassī na attānaṃ adassayamāno kulesu carati– ‘idampi me tapasmiṃ, idampi me tapasmin’ti …pe… evaṃ so tasmiṃ ṭhāne parisuddho hoti.
“Puna caparaṃ, nigrodha, tapassī na kañcideva paṭicchannaṃ sevati, so– ‘khamati te idan’ti puṭṭho samāno akkhamamānaṃ āha– ‘nakkhamatī’ti. Khamamānaṃ āha– ‘khamatī’ti. Iti so sampajānamusā na bhāsitā hoti …pe… evaṃ so tasmiṃ ṭhāne parisuddho hoti.
“Puna caparaṃ, nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṃ desentassa santaṃyeva pariyāyaṃ anuññeyyaṃ anujānāti …pe… evaṃ so tasmiṃ ṭhāne parisuddho hoti.
69. “Puna caparaṃ, nigrodha, tapassī akkodhano hoti anupanāhī. Yampi, nigrodha, tapassī akkodhano hoti anupanāhī evaṃ so tasmiṃ ṭhāne parisuddho hoti.
“Puna caparaṃ, nigrodha, tapassī amakkhī hoti apaḷāsī …pe… anissukī hoti amaccharī… asaṭho hoti amāyāvī… atthaddho hoti anatimānī… na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato… na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato… na sandiṭṭhiparāmāsī hoti na ādhānaggāhī suppaṭinissaggī. Yampi, nigrodha, tapassī na sandiṭṭhiparāmāsī hoti na ādhānaggāhī suppaṭinissaggī. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
“Taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā”ti. “Na kho, nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho papaṭikappattā hotī”ti.
Parisuddhatacappattakathā
70. “Kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me, bhante, bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū”ti. “Idha, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti? Idha, nigrodha, tapassī na pāṇaṃ atipāteti, na pāṇaṃ atipātayati, na pāṇamatipātayato samanuñño hoti Na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti. Na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti. Na bhāvitamāsīsati, na bhāvitamāsīsāpeti, na bhāvitamāsīsato samanuñño hoti. Evaṃ kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti.
“Yato kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati. So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātappaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādappadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādappadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.
71. “So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
“Taṃ kiṃ maññasi, nigrodha. Yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā”ti. “Na kho, nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho tacappattā hotī”ti.
Parisuddhaphegguppattakathā
72. “Kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me, bhante, bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū”ti. “Idha, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti …pe… yato kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati. So vivittaṃ senāsanaṃ bhajati …pe… so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā …pe… karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So anekavihitaṃ pubbenivāsaṃ anussarati seyyathidaṃ– ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe– ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
“Taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti, no aparisuddhā, aggappattā ca sārappattā cā”ti. “Na kho, nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca; api ca kho phegguppattā hotī”ti.
Parisuddha-aggappattasārappattakathā
73. “Kittāvatā pana, bhante, tapojigucchā aggappattā ca hoti sārappattā ca? Sādhu me, bhante, bhagavā tapojigucchāya aggaññeva pāpetu, sāraññeva pāpetū”ti. “Idha, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti. Kathañca, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti …pe… yato kho, nigrodha, tapassī cātuyāmasaṃvarasaṃvuto hoti, aduṃ cassa hoti tapassitāya. So abhiharati no hīnāyāvattati. So vivittaṃ senāsanaṃ bhajati …pe… so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā …pe… upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathidaṃ– ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo …pe… iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti– ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti.
“Taṃ kiṃ maññasi, nigrodha, yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā”ti? “Addhā kho, bhante, evaṃ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā”ti.
74. “Ettāvatā kho, nigrodha, tapojigucchā aggappattā ca hoti sārappattā ca. Iti kho, nigrodha, yaṃ maṃ tvaṃ avacāsi– ‘ko nāma so, bhante, bhagavato dhammo, yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan’ti. Iti kho taṃ, nigrodha, ṭhānaṃ uttaritarañca paṇītatarañca, yenāhaṃ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan”ti.
Evaṃ vutte, te paribbājakā unnādino uccāsaddamahāsaddā ahesuṃ– “ettha mayaṃ anassāma sācariyakā, na mayaṃ ito bhiyyo uttaritaraṃ pajānāmā”ti.
Nigrodhassa pajjhāyanaṃ
75. Yadā aññāsi sandhāno gahapati– “aññadatthu kho dānime aññatitthiyā paribbājakā bhagavato bhāsitaṃ sussūsanti, sotaṃ odahanti, aññācittaṃ upaṭṭhāpentī”ti. Atha nigrodhaṃ paribbājakaṃ etadavoca “iti kho, bhante nigrodha, yaṃ maṃ tvaṃ avacāsi– ‘yagghe, gahapati, jāneyyāsi, kena samaṇo gotamo saddhiṃ sallapati, kena sākacchaṃ samāpajjati, kena paññāveyyattiyaṃ samāpajjati, suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo nālaṃ sallāpāya, so antamantāneva sevati; seyyathāpi nāma gokāṇā pariyantacārinī antamantāneva sevati. Evameva suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo nālaṃ sallāpāya; so antamantāneva sevati; iṅgha, gahapati, samaṇo gotamo imaṃ parisaṃ āgaccheyya, ekapañheneva naṃ saṃsādeyyāma, tucchakumbhīva naṃ maññe orodheyyāmā’ti. Ayaṃ kho so, bhante, bhagavā arahaṃ sammāsambuddho idhānuppatto, aparisāvacaraṃ pana naṃ karotha, gokāṇaṃ pariyantacāriniṃ karotha, ekapañheneva naṃ saṃsādetha, tucchakumbhīva naṃ orodhethā”ti. Evaṃ vutte, nigrodho paribbājako tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.
76. Atha kho bhagavā nigrodhaṃ paribbājakaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā nigrodhaṃ paribbājakaṃ etadavoca– “saccaṃ kira, nigrodha, bhāsitā te esā vācā”ti? “Saccaṃ bhante, bhāsitā me esā vācā, yathābālena yathāmūḷhena yathā-akusalenā”ti. “Taṃ kiṃ maññasi, nigrodha. Kinti te sutaṃ paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ– ‘ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, evaṃ su te bhagavanto saṃgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti. Seyyathidaṃ– rājakathaṃ corakathaṃ …pe… itibhavābhavakathaṃ iti vā. Seyyathāpi tvaṃ etarahi sācariyako. Udāhu, evaṃ su te bhagavanto araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, seyyathāpāhaṃ etarahī’ti.
“Sutaṃ metaṃ, bhante. Paribbājakānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ– ‘ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā na evaṃ su te bhagavanto saṃgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṃ tiracchānakathaṃ anuyuttā viharanti. Seyyathidaṃ– rājakathaṃ corakathaṃ …pe… itibhavābhavakathaṃ iti vā, seyyathāpāhaṃ etarahi sācariyako. Evaṃ su te bhagavanto araññavanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, seyyathāpi bhagavā etarahī’”ti.
“Tassa te, nigrodha, viññussa sato mahallakassa na etadahosi – ‘buddho so bhagavā bodhāya dhammaṃ deseti, danto so bhagavā damathāya dhammaṃ deseti, santo so bhagavā samathāya dhammaṃ deseti, tiṇṇo so bhagavā taraṇāya dhammaṃ deseti, parinibbuto so bhagavā parinibbānāya dhammaṃ desetī’”ti?
Brahmacariyapariyosānasacchikiriyā
77. Evaṃ vutte, nigrodho paribbājako bhagavantaṃ etadavoca– “accayo maṃ, bhante, accagamā yathābālaṃ yathāmūḷhaṃ yathā-akusalaṃ, yvāhaṃ evaṃ bhagavantaṃ avacāsiṃ. Tassa me, bhante, bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyā”ti. “Taggha tvaṃ, nigrodha, accayo accagamā yathābālaṃ yathāmūḷhaṃ yathā-akusalaṃ, yo maṃ tvaṃ evaṃ avacāsi. Yato ca kho tvaṃ, nigrodha, accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ paṭiggaṇhāma. Vuddhi hesā, nigrodha, ariyassa vinaye, yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjati. Ahaṃ kho pana, nigrodha, evaṃ vadāmi–
‘Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati sattavassāni. Tiṭṭhantu, nigrodha, satta vassāni. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati cha vassāni. Pañca vassāni… cattāri vassāni… tīṇi vassāni… dve vassāni… ekaṃ vassaṃ. Tiṭṭhatu, nigrodha, ekaṃ vassaṃ. Etu viññū puriso asaṭho amāyāvī ujujātiko ahamanusāsāmi ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati satta māsāni. Tiṭṭhantu, nigrodha, satta māsāni… cha māsāni… pañca māsāni cattāri māsāni… tīṇi māsāni… dve māsāni… ekaṃ māsaṃ… aḍḍhamāsaṃ. Tiṭṭhatu, nigrodha, aḍḍhamāso. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati sattāhaṃ’.
Paribbājakānaṃ pajjhāyanaṃ
78. “Siyā kho pana te, nigrodha, evamassa– ‘antevāsikamyatā no samaṇo gotamo evamāhā’ti. Na kho panetaṃ, nigrodha, evaṃ daṭṭhabbaṃ. Yo eva vo ācariyo, so eva vo ācariyo hotu. Siyā kho pana te, nigrodha, evamassa– ‘uddesā no cāvetukāmo samaṇo gotamo evamāhā’ti. Na kho panetaṃ, nigrodha evaṃ daṭṭhabbaṃ. Yo eva vo uddeso so eva vo uddeso hotu. Siyā kho pana te, nigrodha, evamassa– ‘ājīvā no cāvetukāmo samaṇo gotamo evamāhā’ti. Na kho panetaṃ, nigrodha, evaṃ daṭṭhabbaṃ. Yo eva vo ājīvo, so eva vo ājīvo hotu. Siyā kho pana te, nigrodha, evamassa– ‘ye no dhammā akusalā akusalasaṅkhātā sācariyakānaṃ, tesu patiṭṭhāpetukāmo samaṇo gotamo evamāhā’ti. Na kho panetaṃ, nigrodha, evaṃ daṭṭhabbaṃ. Akusalā ceva vo te dhammā hontu akusalasaṅkhātā ca sācariyakānaṃ. Siyā kho pana te nigrodha, evamassa– ‘ye no dhammā kusalā kusalasaṅkhātā sācariyakānaṃ, tehi vivecetukāmo samaṇo gotamo evamāhā’ti. Na kho panetaṃ, nigrodha, evaṃ daṭṭhabbaṃ. Kusalā ceva vo te dhammā hontu kusalasaṅkhātā ca sācariyakānaṃ. Iti khvāhaṃ, nigrodha, neva antevāsikamyatā evaṃ vadāmi, napi uddesā cāvetukāmo evaṃ vadāmi, napi ājīvā cāvetukāmo evaṃ vadāmi, napi ye vo dhammā akusalā akusalasaṅkhātā sācariyakānaṃ, tesu patiṭṭhāpetukāmo evaṃ vadāmi, napi ye vo dhammā kusalā kusalasaṅkhātā sācariyakānaṃ, tehi vivecetukāmo evaṃ vadāmi. Santi ca kho, nigrodha, akusalā dhammā appahīnā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā, yesāhaṃ pahānāya dhammaṃ desemi. Yathāpaṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodānīyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullattañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā”ti.
79. Evaṃ vutte, te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā nisīdiṃsu yathā taṃ mārena pariyuṭṭhitacittā. Atha kho bhagavato etadahosi– “sabbe pime moghapurisā phuṭṭhā pāpimatā. Yatra hi nāma ekassapi na evaṃ bhavissati– ‘handa mayaṃ aññāṇatthampi samaṇe gotame brahmacariyaṃ carāma, kiṃ karissati sattāho’”ti? Atha kho bhagavā udumbarikāya paribbājakārāme sīhanādaṃ naditvā vehāsaṃ abbhuggantvā gijjhakūṭe pabbate paccupaṭṭhāsi. Sandhāno pana gahapati tāvadeva rājagahaṃ pāvisīti.
Udumbarikasuttaṃ niṭṭhitaṃ dutiyaṃ.