經號:   
   (長部12經 更新)
長部12經/羅希者經(戒蘊品[第一])(莊春江譯)[DA.29]
羅希者婆羅門的事
  被我這麼聽聞
  有一次,在憍薩羅進行遊行的世尊與約五百位比丘的大比丘僧團一起抵達沙勒哇低葛。
  當時,羅希者婆羅門住在沙勒哇低葛:眾生增盛的,有草、薪、水的,有穀物的,國王財產的,被憍薩羅國波斯匿王施與,國王施與物,尊貴施與的。(501)
  當時,羅希者婆羅門這樣惡的惡見生起:「這裡,如果沙門婆羅門證得善法,證得善法後,不應該告知其他人,因為,其他人將對其他人作什麼?猶如就切斷舊的繫縛後,作另一個新的繫縛。我說,這樣這是惡貪法的具足,因為,其他人將對其他人作什麼?」(502)
  羅希者婆羅門聽聞:
  「先生!釋迦人之子、從釋迦族出家的沙門喬達摩,與約五百位比丘的大比丘僧團一起在憍薩羅國遊行,已到達沙勒哇低葛,住在一奢能伽羅的一奢能伽羅叢林中。又,對那位喬達摩尊師,有這樣的好名聲被傳播:『像這樣,那位世尊是阿羅漢遍正覺者明行具足者善逝世間知者應該被調御人的無上調御者天-人們的大師佛陀、世尊。』他以證智自作證後,告知這個包括天、魔、梵的世間;包括沙門婆羅門,包括天-人的世代,他教導開頭是善的、中間是善的、結尾是善的;有意義的有文字的法,他說明完全圓滿、遍純淨的梵行。又,有像那樣阿羅漢的看見,那就好了!」(503)
  那時,羅希者婆羅門召喚理髮師兼浴僕柔西葛:
  「來!親愛的柔西葛!你去見沙門喬達摩,抵達後,請你以我的名義詢問沙門喬達摩少病、少病苦、起居輕快、有力、安樂住:『喬達摩尊師!羅希者婆羅門詢問喬達摩尊師:少病、少病苦、起居輕快、有力、安樂住?』以及請你這麼說:『請喬達摩尊師與比丘僧團一起同意羅希者婆羅門的明天的食事。』」(504)
  「是的,先生!」理髮師兼浴僕柔西葛回答羅希者婆羅門後,去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的理髮師兼浴僕柔西葛對世尊說這個:「大德!羅希者婆羅門向世尊詢問少病、少病苦、起居輕快、有力、安樂住,且這麼說:『大德!請世尊與比丘僧團一起同意羅希者婆羅門的明天的食事。』」世尊以沈默狀態同意。(505)
  那時,理髮師兼浴僕柔西葛知道世尊同意了後,從座位起來、向世尊問訊、作右繞後,去見羅希者婆羅門,抵達後,對羅希者婆羅門說這個:「我們以尊師的名義向那位世尊說:『大德!羅希者婆羅門向世尊詢問少病、少病苦、起居輕快、有力、安樂住,且這麼說:「大德!請世尊與比丘僧團一起同意羅希者婆羅門的明天的食事。」』世尊以沈默狀態同意。」(506)
  那時,那夜過後,羅希者婆羅門在自己的住處準備勝妙的硬食、軟食後,召喚理髮師兼浴僕柔西葛:「來!親愛的柔西葛!你去見沙門喬達摩,抵達後,請你通知沙門喬達摩時候已到:『喬達摩尊師!是時間,食事已完成。』」
  「是的,先生!」理髮師兼浴僕柔西葛回答羅希者婆羅門後,去見世尊。抵達後,向世尊問訊後,在一旁站立。在一旁站立的理髮師兼浴僕柔西葛為世尊通知時間:「大德!是時間,食事已完成。」(507)
  那時,世尊午前時穿衣、拿起衣鉢後,與比丘僧團一起去沙勒哇低葛。當時,理髮師兼浴僕柔西葛是緊緊在世尊後面跟隨者。那時,理髮師兼浴僕柔西葛對世尊說這個:
  「大德!羅希者婆羅門這樣惡的惡見生起:『這裡,如果沙門或婆羅門證得善法,證得善法後,不應該告知其他人,因為,其他人將對其他人作什麼?猶如就切斷舊的繫縛後,作另一個新的繫縛。我說,這樣這是惡貪法的具足,因為,其他人將對其他人作什麼?』請世尊使羅希者婆羅門從這個惡的惡見遠離,那就好了!」
  「柔西葛!或許會,柔西葛!或許會。」
  那時,世尊去羅希者婆羅門的住處。抵達後,在設置的座位坐下。
  那時,羅希者婆羅門以勝妙的硬食、軟食親手款待以佛陀為上首的比丘僧團,使滿足。(508)
對羅希者婆羅門的質問
  那時,對已食、手離鉢的世尊,羅希者婆羅門取某個低的坐具後,在一旁坐下。世尊對在一旁坐下的羅希者婆羅門說這個:
  「羅希者!傳說是真的?你的這樣惡的惡見生起:『這裡,如果沙門或婆羅門證得善法,證得善法後,不應該告知其他人,因為,其他人將對其他人作什麼?猶如就切斷舊的繫縛後,作另一個新的繫縛。我說,這樣這是惡貪法的具足,因為,其他人將對其他人作什麼?』」
  「是的,大德!」
  「羅希者!你怎麼想它:是否你居住在沙勒哇低葛呢?」
  「是的,大德!」
  「羅希者!凡如果這麼說:『羅希者婆羅門居住在沙勒哇低葛,凡在沙勒哇低葛中有生起與生產者,羅希者婆羅門應該單獨受用那個,不應該給與其他人。』他是這樣說者。凡依你生活者,對他們是形成障礙者,或否?」
  「喬達摩尊師!形成障礙者。」
  「當是形成障礙者時,對他們是憐愍者,或不憐愍者?」
  「喬達摩尊師!不憐愍者。」
  「不憐愍者的在他們上慈的心被現起,或敵對的?」
  「喬達摩尊師!敵對的。」
  「在敵對的心被現起時,是邪見或正見?」
  「喬達摩尊師!邪見。」
  「羅希者!我說,邪見者有兩個趣處中某個趣處:地獄或畜生界。」(509)
  「羅希者!你怎麼想它:是否憍薩羅國波斯匿王居住在迦尸與憍薩羅呢?」
  「是的,大德!」
  「羅希者!凡如果這麼說:『憍薩羅國波斯匿王居住在迦尸與憍薩羅,凡在迦尸與憍薩羅中有生起與生產者,憍薩羅國波斯匿王應該單獨受用,不應該給與其他人。』他是這樣說者。凡你們連同其他人依憍薩羅國波斯匿王生活者,對他們是形成障礙者,或否?」
  「喬達摩尊師!形成障礙者。」
  「當是形成障礙者時,對他們是憐愍者,或不憐愍者?」
  「喬達摩尊師!不憐愍者。」
  「不憐愍者的在他們上慈的心被現起,或敵對的?」
  「喬達摩尊師!敵對的。」
  「在敵對的心被現起時,是邪見或正見?」
  「喬達摩尊師!邪見。」
  「羅希者!我說,邪見者有兩個趣處中某個趣處:地獄或畜生界。」(510)
  「羅希者!確實,像這樣,凡如果這麼說:『羅希者婆羅門居住在沙勒哇低葛,凡在沙勒哇低葛中生起與生產,羅希者婆羅門應該單獨受用那個,不應該給與其他人。』他是這樣說者。凡依你生活者,對他們是形成障礙者。當是形成障礙者時,是不憐愍者。不憐愍者的敵對的心被現起。在敵對的心被現起時,是邪見。同樣的,羅希者!凡如果這麼說:『這裡,如果沙門或婆羅門證得善法,證得善法後,不應該告知其他人,因為,其他人將對其他人作什麼?猶如就……(中略)因為,其他人將對其他人作什麼?』他是這樣說者。凡那些善男子們來如來宣說的法律中證得像這樣卓越的特質:作證入流果,及作證一來果,及作證不還果,及作證阿羅漢果,以及凡這些為了天狀態的出生使天界胎遍熟者,對他們是形成障礙者,當是形成障礙者時,是不憐愍者。不憐愍者的敵對的心被現起。在敵對的心被現起時,是邪見。羅希者!我說,邪見者有兩個趣處中某個趣處:地獄或畜生界。(511)
  羅希者!確實,像這樣,凡如果這麼說:『憍薩羅國波斯匿王居住在迦尸與憍薩羅,凡在迦尸與憍薩羅中有生起與生產者,憍薩羅國波斯匿王應該單獨受用,不應該給與其他人。』他是這樣說者。凡你們連同其他人依憍薩羅國波斯匿王生活者,對他們是形成障礙者。當是形成障礙者時,是不憐愍者。不憐愍者的敵對的心被現起。在敵對的心被現起時,是邪見。同樣的,羅希者!凡如果這麼說:『這裡,如果沙門或婆羅門證得善法,證得善法後,不應該告知其他人,因為,其他人將對其他人作什麼?猶如就切斷舊的繫縛後,作另一個新的繫縛……(中略)將[對其他人]作[什麼]?』他是這樣說者。凡那些善男子們來如來宣說的法律中證得像這樣卓越的特質:作證入流果,及作證一來果,及作證不還果,及作證阿羅漢果,以及凡這些為了天狀態的出生使天界胎遍熟者,對他們是形成障礙者,當是形成障礙者時,是不憐愍者,不憐愍者的敵對的心被現起,在敵對的心被現起時,是邪見。羅希者!我說,邪見者有兩個趣處中某個趣處:地獄或畜生界。(512)
三種應得呵責者
  羅希者!有這三種大師,凡在世間中是應得呵責者。還有,凡呵責像這樣的大師,那個呵責是真實的、如實的、如法的、無過失的。哪三種?羅希者!這裡,某位大師凡為了利益從在家出家成為無家者,他的那個沙門義沒被達到。他沒達到那個沙門義後,對弟子們教導法:『這是為了你的利益;這是為了你們的安樂。』他的弟子們不想要聽、不傾耳、不使諸了知對心現起,以及從大師的教說脫離後轉起。他應該這麼被呵責:『尊者為了利益從在家出家成為無家者,你的那個沙門義沒被達到,你沒達到那個沙門義後,對弟子們教導法:「這是為了你的利益;這是為了你們的安樂。」那個你的弟子們不想要聽、不傾耳、不使諸了知對心現起,以及從大師的教說脫離後轉起。猶如就在倒退者上追求(爬行上去),或抱擁臉轉開者。同樣的,我說,這樣這是惡貪法的具足,因為,其他人將對其他人作什麼?』羅希者!這是第一種大師,凡在世間中是應得呵責者。還有,凡呵責像這樣的大師,那個呵責是真實的、如實的、如法的、無過失的。(513)
  再者,羅希者!這裡,某位大師凡為了利益從在家出家成為無家者,他的那個沙門義沒被達到。他沒達到那個沙門義後,對弟子們教導法:『這是為了你的利益;這是為了你們的安樂。』他的弟子們想要聽、傾耳、使諸了知對心現起,以及不從大師的教說脫離後轉起。他應該這麼被呵責:『尊者為了利益從在家出家成為無家者,你的那個沙門義沒被達到。你沒達到那個沙門義後,對弟子們教導法:「這是為了你的利益;這是為了你們的安樂。」那個你的弟子們想要聽、傾耳、使諸了知對心現起,以及不從大師的教說脫離後轉起。猶如就捨去自己的田後,想他人田應該被除草。同樣的,我說,這樣這是惡貪法的具足,因為,其他人將對其他人作什麼?』羅希者!這是第二種大師,凡在世間中是應得呵責者。還有,凡呵責像這樣的大師,那個呵責是真實的、如實的、如法的、無過失的。(514)
  再者,羅希者!這裡,某位大師凡為了利益從在家出家成為無家者,他的那個沙門義被達到,他達到那個沙門義後,對弟子們教導法:『這是為了你的利益;這是為了你們的安樂。』他的弟子們不想要聽、不傾耳、不使諸了知對心現起,以及從大師的教說脫離後轉起。他應該這麼被呵責:『尊者為了利益從在家出家成為無家者,你的那個沙門義被達到。你達到那個沙門義後,對弟子們教導法:「這是為了你的利益;這是為了你們的安樂。」那個你的弟子們不想要聽、不傾耳、不使諸了知對心現起,以及從大師的教說脫離後轉起。猶如就切斷舊的繫縛後,作另一個新的繫縛。同樣的,我說,這樣這是惡貪法的具足,因為,其他人將對其他人作什麼?』羅希者!這是第三種大師,凡在世間中是應得呵責者。還有,凡呵責像這樣的大師,那個呵責是真實的、如實的、如法的、無過失的。
  羅希者!這些是三種大師,凡在世間中是應得呵責者。還有,凡呵責像這樣的大師,那個呵責是真實的、如實的、如法的、無過失的。(515)
不應得呵責的大師
  在這麼說時,羅希者婆羅門對世尊說這個:
  「喬達摩尊師!那麼,有任何大師,凡在世間中是不應得呵責者?」
  「羅希者!有大師,凡在世間中是不應得呵責者。」
  「喬達摩尊師!哪位是那位大師,凡在世間中是不應得呵責者?」
  「羅希者!這裡,如來阿羅漢遍正覺者明行具足者善逝世間知者應該被調御人的無上調御者天-人們的大師佛陀世尊在世間出現……(中略)(在簡略中應該如同190-212[DN.2「更勝妙的沙門果」段落]使之被細說)羅希者!這樣,比丘是戒具足者。……(中略)進入後住於初禪……羅希者!凡在大師處,弟子證得像這樣卓越的特質,羅希者!這位是大師,凡在世間中是不應得呵責者。還有,凡呵責像這樣的大師,那個呵責是非真實的、不如實的、不如法的、有過失的。……(中略)第二禪……(中略)的第三禪……(中略)進入後住於第四禪……(中略)羅希者!凡在大師處,弟子證得像這樣卓越的特質,羅希者!這位也是大師,凡在世間中是不應得呵責者。還有,凡呵責像這樣的大師,那個呵責是非真實的、不如實的、不如法的、有過失的。……他抽出心使轉向智與見,羅希者!凡在大師處,弟子證得像這樣卓越的特質,羅希者!這位也是大師,凡在世間中是不應得呵責者。還有,凡呵責像這樣的大師,那個呵責是非真實的、不如實的、不如法的、有過失的。……他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。羅希者!這位也是大師,凡在世間中是不應得呵責者。還有,凡呵責像這樣的大師,那個呵責是非真實的、不如實的、不如法的、有過失的。」(516)
  在這麼說時,羅希者婆羅門對世尊說這個:
  「喬達摩尊師!猶如男子在頭髮處抓住正跌落地獄斷崖的男子後,拉起後使住立在陸地上。同樣的,正掉落地獄斷崖的我被喬達摩尊師拉起後已使住立在陸地上。
  太偉大了,喬達摩尊師!太偉大了,喬達摩尊師!喬達摩尊師!猶如扶正顛倒的,或揭開隱藏的,或告知迷路者的道路,或在黑暗中持燈火:『有眼者們看見諸色。』同樣的,法被喬達摩尊師以種種法門說明。這個我歸依喬達摩尊師、法、比丘僧團,請喬達摩尊師記得我為優婆塞,從今天起已終生歸依。」(517)
  羅希者經第十二終了。
DN.12/(12) Lohiccasuttaṃ
Lohiccabrāhmaṇavatthu
   501. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi yena sālavatikā tadavasari. Tena kho pana samayena lohicco brāhmaṇo sālavatikaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ, brahmadeyyaṃ.
   502. Tena kho pana samayena lohiccassa brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti– “idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃsampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi, kiñhi paro parassa karissatī”ti.
   503. Assosi kho lohicco brāhmaṇo– “samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sālavatikaṃ anuppatto. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato– ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī”ti.
   504. Atha kho lohicco brāhmaṇo rosikaṃ nhāpitaṃ āmantesi– “ehi tvaṃ, samma rosike, yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā mama vacanena samaṇaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha– lohicco, bho gotama, brāhmaṇo bhavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī”ti. Evañca vadehi– “adhivāsetu kira bhavaṃ gotamo lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti.
   505. “Evaṃ, bho”ti kho rosikā nhāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rosikā nhāpito bhagavantaṃ etadavoca– “lohicco, bhante, brāhmaṇo bhagavantaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti– adhivāsetu kira, bhante, bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā”ti. Adhivāsesi bhagavā tuṇhībhāvena.
   506. Atha kho rosikā nhāpito bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena lohicco brāhmaṇo tenupasaṅkami; upasaṅkamitvā lohiccaṃ brāhmaṇaṃ etadavoca– “avocumhā kho mayaṃ bhoto vacanena taṃ bhagavantaṃ– ‘lohicco, bhante, brāhmaṇo bhagavantaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti– adhivāsetu kira, bhante, bhagavā lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’ti. Adhivutthañca pana tena bhagavatā”ti.
   507. Atha kho lohicco brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā rosikaṃ nhāpitaṃ āmantesi– “ehi tvaṃ, samma rosike, yena samaṇo gotamo tenupasaṅkama; upasaṅkamitvā samaṇassa gotamassa kālaṃ ārocehi– kālo bho, gotama, niṭṭhitaṃ bhattan”ti. “Evaṃ, bho”ti kho rosikā nhāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi Ekamantaṃ ṭhito kho rosikā nhāpito bhagavato kālaṃ ārocesi– “kālo, bhante, niṭṭhitaṃ bhattan”ti.
   508. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sālavatikā tenupasaṅkami. Tena kho pana samayena rosikā nhāpito bhagavantaṃ piṭṭhito piṭṭhito anubandho hoti. Atha kho rosikā nhāpito bhagavantaṃ etadavoca– “lohiccassa, bhante, brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ– ‘idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya– kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi– kiñhi paro parassa karissatī’ti. Sādhu, bhante, bhagavā lohiccaṃ brāhmaṇaṃ etasmā pāpakā diṭṭhigatā vivecetū”ti. “Appeva nāma siyā rosike, appeva nāma siyā rosike”ti.
   Atha kho bhagavā yena lohiccassa brāhmaṇassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi Atha kho lohicco brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.
Lohiccabrāhmaṇānuyogo
   509. Atha kho lohicco brāhmaṇo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho lohiccaṃ brāhmaṇaṃ bhagavā etadavoca– “saccaṃ kira te, lohicca, evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ– ‘idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya– kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi, kiñhi paro parassa karissatī’” ti? “Evaṃ, bho gotama”. “Taṃ kiṃ maññasi lohicca nanu tvaṃ sālavatikaṃ ajjhāvasasī”ti? “Evaṃ, bho gotama”. “Yo nu kho, lohicca, evaṃ vadeyya– ‘lohicco brāhmaṇo sālavatikaṃ ajjhāvasati. Yā sālavatikāya samudayasañjāti lohiccova taṃ brāhmaṇo ekako paribhuñjeyya, na aññesaṃ dadeyyā’ti. Evaṃ vādī so ye taṃ upajīvanti, tesaṃ antarāyakaro vā hoti, no vā”ti?
   “Antarāyakaro, bho gotama”. “Antarāyakaro samāno hitānukampī vā tesaṃ hoti ahitānukampī vā”ti? “Ahitānukampī, bho gotama”. “Ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti sapattakaṃ vā”ti? “Sapattakaṃ, bho gotama”. “Sapattake citte paccupaṭṭhite micchādiṭṭhi vā hoti sammādiṭṭhi vā”ti? “Micchādiṭṭhi, bho gotama”. “Micchādiṭṭhissa kho ahaṃ, lohicca, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi– nirayaṃ vā tiracchānayoniṃ vā”.
   510. “Taṃ kiṃ maññasi, lohicca, nanu rājā pasenadi kosalo kāsikosalaṃ ajjhāvasatī”ti? “Evaṃ, bho gotama”. “Yo nu kho, lohicca, evaṃ vadeyya– ‘rājā pasenadi kosalo kāsikosalaṃ ajjhāvasati; yā kāsikosale samudayasañjāti, rājāva taṃ pasenadi kosalo ekako paribhuñjeyya, na aññesaṃ dadeyyā’ti. Evaṃ vādī so ye rājānaṃ pasenadiṃ kosalaṃ upajīvanti tumhe ceva aññe ca, tesaṃ antarāyakaro vā hoti, no vā”ti?
   “Antarāyakaro, bho gotama”. “Antarāyakaro samāno hitānukampī vā tesaṃ hoti ahitānukampī vā”ti? “Ahitānukampī, bho gotama”. “Ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti sapattakaṃ vā”ti? “Sapattakaṃ, bho gotama”. “Sapattake citte paccupaṭṭhite micchādiṭṭhi vā hoti sammādiṭṭhi vā”ti? “Micchādiṭṭhi, bho gotama”. “Micchādiṭṭhissa kho ahaṃ, lohicca, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi– nirayaṃ vā tiracchānayoniṃ vā”.
   511. “Iti kira, lohicca, yo evaṃ vadeyya– “lohicco brāhmaṇo sālavatikaṃ ajjhāvasati; yā sālavatikāya samudayasañjāti, lohiccova taṃ brāhmaṇo ekako paribhuñjeyya, na aññesaṃ dadeyyā”ti. Evaṃvādī so ye taṃ upajīvanti, tesaṃ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Evameva kho, lohicca, yo evaṃ vadeyya– “idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiñhi paro parassa karissati. Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya …pe… karissatī”ti. Evaṃvādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti, sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchikaronti, arahattampi sacchikaronti, ye cime dibbā gabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbattiyā, tesaṃ antarāyakaro hoti, antarāyakaro samāno ahitānukampī hoti ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṃ, lohicca, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi– nirayaṃ vā tiracchānayoniṃ vā.
   512. “Iti kira, lohicca, yo evaṃ vadeyya– “rājā pasenadi kosalo kāsikosalaṃ ajjhāvasati; yā kāsikosale samudayasañjāti, rājāva taṃ pasenadi kosalo ekako paribhuñjeyya, na aññesaṃ dadeyyā”ti. Evaṃvādī so ye rājānaṃ pasenadiṃ kosalaṃ upajīvanti tumhe ceva aññe ca, tesaṃ antarāyakaro hoti. Antarāyakaro samāno ahitānukampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Evameva kho, lohicca, yo evaṃ vadeyya– “idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiñhi paro parassa karissati. Seyyathāpi nāma …pe… kiñhi paro parassa karissatī”ti, evaṃ vādī so ye te kulaputtā tathāgatappaveditaṃ dhammavinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti, sotāpattiphalampi sacchikaronti, sakadāgāmiphalampi sacchikaronti, anāgāmiphalampi sacchikaronti, arahattampi sacchikaronti. Ye cime dibbā gabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbattiyā, tesaṃ antarāyakaro hoti, antarāyakaro samāno ahitānukampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchādiṭṭhi hoti. Micchādiṭṭhissa kho ahaṃ, lohicca, dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi– nirayaṃ vā tiracchānayoniṃ vā.
Tayo codanārahā
   513. “Tayo khome, lohicca, satthāro, ye loke codanārahā; yo ca panevarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā Katame tayo? Idha, lohicca, ekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti– “idaṃ vo hitāya idaṃ vo sukhāyā”ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa codetabbo– “āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te sāmaññattho ananuppatto, taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi– ‘idaṃ vo hitāya idaṃ vo sukhāyā’ti Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. Seyyathāpi nāma osakkantiyā vā ussakkeyya, parammukhiṃ vā āliṅgeyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi– kiñhi paro parassa karissatī”ti. Ayaṃ kho, lohicca, paṭhamo satthā, yo loke codanāraho; yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.
   514. “Puna caparaṃ, lohicca, idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti, svāssa sāmaññattho ananuppatto hoti. So taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti– “idaṃ vo hitāya, idaṃ vo sukhāyā”ti. Tassa sāvakā sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. So evamassa codetabbo– “āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te sāmaññattho ananuppatto. Taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi– ‘idaṃ vo hitāya idaṃ vo sukhāyā’ti. Tassa te sāvakā sussūsanti, sotaṃ odahanti aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthusāsanā vattanti. Seyyathāpi nāma sakaṃ khettaṃ ohāya paraṃ khettaṃ niddāyitabbaṃ maññeyya evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi– kiñhi paro parassa karissatī”ti. Ayaṃ kho, lohicca, dutiyo satthā, yo, loke codanāraho; yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā.
   515. “Puna caparaṃ, lohicca, idhekacco satthā yassatthāya agārasmā anagāriyaṃ pabbajito hoti, svāssa sāmaññattho anuppatto hoti. So taṃ sāmaññatthaṃ anupāpuṇitvā sāvakānaṃ dhammaṃ deseti– “idaṃ vo hitāya idaṃ vo sukhāyā”ti. Tassa sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthusāsanā vattanti. So evamassa codetabbo– “āyasmā kho yassatthāya agārasmā anagāriyaṃ pabbajito, so te sāmaññattho anuppatto. Taṃ tvaṃ sāmaññatthaṃ anupāpuṇitvā sāvakānaṃ dhammaṃ desesi– ‘idaṃ vo hitāya idaṃ vo sukhāyā’ti. Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti vokkamma ca satthusāsanā vattanti. Seyyathāpi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ sampadamidaṃ pāpakaṃ lobhadhammaṃ vadāmi, kiñhi paro parassa karissatī”ti. Ayaṃ kho, lohicca, tatiyo satthā, yo loke codanāraho; yo ca panevarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā. Ime kho, lohicca, tayo satthāro, ye loke codanārahā, yo ca panevarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjāti.
Nacodanārahasatthu
   516. Evaṃ vutte, lohicco brāhmaṇo bhagavantaṃ etadavoca– “atthi pana, bho gotama, koci satthā, yo loke nacodanāraho”ti? “Atthi kho, lohicca, satthā, yo loke nacodanāraho”ti. “Katamo pana so, bho gotama, satthā, yo loke nacodanāraho”ti?
   “Idha, lohicca, tathāgato loke uppajjati arahaṃ, sammāsambuddho …pe… (yathā 190-212anucchedesu evaṃ vitthāretabbaṃ). Evaṃ kho, lohicca, bhikkhu sīlasampanno hoti …pe… paṭhamaṃ jhānaṃ upasampajja viharati… yasmiṃ kho, lohicca, satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, ayampi kho, lohicca, satthā, yo loke nacodanāraho Yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā …pe… dutiyaṃ jhānaṃ …pe… tatiyaṃ jhānaṃ …pe… catutthaṃ jhānaṃ upasampajja viharati. Yasmiṃ kho, lohicca, satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, ayampi kho, lohicca, satthā, yo loke nacodanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā… ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti …pe… yasmiṃ kho, lohicca, satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, ayampi kho, lohicca, satthā, yo loke nacodanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā… nāparaṃ itthattāyāti pajānāti. Yasmiṃ kho, lohicca, satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, ayampi kho, lohicca, satthā, yo loke nacodanāraho, yo ca panevarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā”ti.
   517. Evaṃ vutte, lohicco brāhmaṇo bhagavantaṃ etadavoca– “seyyathāpi, bho gotama, puriso purisaṃ narakapapātaṃ patantaṃ kesesu gahetvā uddharitvā thale patiṭṭhapeyya, evamevāhaṃ bhotā gotamena narakapapātaṃ papatanto uddharitvā thale patiṭṭhāpito. Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama, seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, ‘cakkhumanto rūpāni dakkhantī’ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
   Lohiccasuttaṃ niṭṭhitaṃ dvādasamaṃ.
漢巴經文比對(莊春江作):
  「生起與生產」(samudayasañjāti),Maurice Walshe先生英譯為「生產物與收入」(fruits and revenues)。按:《吉祥悅意》的解說指向「財富、財物、穀物」的生產。