經號:   
   (AN.11.18 更新)
增支部11集18經/定經第一(莊春江譯)
  那時,眾多比丘去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那些比丘對世尊說這個:
  「大德!比丘會有像這樣定的得到,如是,既不會是關於地想者(有想者),也不會是關於水的水想者,不會是關於火的火想者,不會是關於風的風想者,不會是關於虛空無邊處的虛空無邊處想者,不會是關於識無邊處的識無邊處想者,不會是關於無所有處的無所有處想者,不會是關於非想非非想處的非想非非想處想者,不會是關於這個世間的這個世間想者,不會是關於其他世間的其他世間想者,又,凡這個所見、所聞、所覺、所識、所得、所遍求、被意所隨行在那裡都不會是有想者,但還是有想者?」
  「比丘們!會有像這樣定的得到,如是,既不會是關於地想者……(中略)又,凡這個所見、所聞、所覺、所識、所得、所遍求、被意所隨行在那裡都不會是有想者,但還是有想者。」
  「大德!那麼,如怎樣會有像這樣定的得到,如是,既不會是關於地想者……(中略)又,凡這個所見、所聞、所覺、所識、所得、所遍求、被意所隨行在那裡都不會是有想者,但還是有想者?」
  「比丘們!這裡,比丘有這樣的想:『這是寂靜的,這是勝妙的,即:一切行的止、一切依著斷念、渴愛的滅盡、離貪、涅槃。』比丘們!這樣,比丘會有既不是關於地的地想,也不是關於水的水想,不是關於火的火想,不是關於風的風想,不是關於虛空無邊處的虛空無邊處想,不是關於識無邊處的識無邊處想,不是關於無所有處的無所有處想,不是關於非想非非想處的非想非非想處想,不是關於這個世間的這個世間想,不是關於其他世間的其他世間想,又,凡這個所見、所聞、所覺、所識、所得、所遍求、被意所隨行在那裡都不會是有想者,但還是有想者。」[AN.11.7, ≃AN.10.6]
AN.11.18/ 8. Paṭhamasamādhisuttaṃ
   18. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –
   “Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññā-yatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā”ti?
   “Siyā, bhikkhave, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa …pe. yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā”ti.
   “Yathā kathaṃ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa …pe… yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā”ti?
   “Idha, bhikkhave, bhikkhu evaṃsaññī hoti– ‘etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti. Evaṃ kho, bhikkhave, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṃ pathavisaññī assa, na āpasmiṃ āposaññī assa, na tejasmiṃ tejosaññī assa, na vāyasmiṃ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi na saññī assa; saññī ca pana assā”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):