經號:   
   (AN.11.15 更新)
增支部11集15經/慈經(莊春江譯)[AA.49.10]
  「比丘們!在慈心解脫被熟習、被修習、被多作、被作為車輛、被作為基礎、被實行、被累積、被善努力時,十一種效益能被預期,哪十一種?睡得安樂安樂地醒來、不作惡夢(不看見惡夢)、是人們的可愛者、是非人們的可愛者、天神們保護、火或毒或刀對他不成功(產生效果)、心迅速地入定、臉色變得明淨、不迷亂地命終、未更上貫通者是梵天界到達者,比丘們!在慈心解脫被熟習、被修習、被多作、被作為車輛、被作為基礎、被實行、被累積、被善努力時,這十一種效益能被預期。」[≃AN.8.1]
AN.11.15/ 5. Mettāsuttaṃ
   15. “Mettāya bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa? Sukhaṃ supati, sukhaṃ paṭibujjhati na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttari appaṭivijjhanto brahmalokūpago hoti. Mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaṃsā pāṭikaṅkhā”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):
  「覺安(AA.49.10)」,南傳作「安樂地醒來」(sukhaṃ paṭibujjhati),菩提比丘長老英譯為「快樂地醒來」(one awakens happily)。