經號:   
   (AN.10.222 更新)
增支部10集222經(莊春江譯)[SA.1057]
  「比丘們!具備二十法者將這樣如被運送、被置於地獄,哪二十個?自己是殺生者,且在殺生上勸導他人、自己是未被給與的拿取者,且在未被給與的拿取上勸導他人、自己是邪淫者,且在邪淫上勸導他人、自己是妄語者,且在妄語上勸導他人、自己是離間語者,且在離間語上勸導他人、自己是粗惡語者,且在粗惡語上勸導他人、自己是雜穢語者,且在雜穢語上勸導他人、自己是貪婪者,且在貪婪上勸導他人、自己是有瞋害心者,且在惡意上勸導他人、自己是邪見者,且在邪見上勸導他人,比丘們!具備這二十法者將這樣如被運送、被置於地獄。
  比丘們!具備二十法者將這樣如被運送、被置於天界,哪二十個?自己是離殺生者,且勸導他人殺生的戒絕、自己是離未被給與的拿取者,且勸導他人未被給與的拿取的戒絕、自己是離邪淫者,且勸導他人邪淫的戒絕、自己是離妄語者,且勸導他人妄語的戒絕、自己是離離間語者,且勸導他人離間語的戒絕、自己是離粗惡語者,且勸導他人粗惡語的戒絕、自己是離雜穢語者,且勸導他人雜穢語的戒絕、自己是不貪婪者,且在不貪婪上勸導他人、自己是無瞋害心者,且在無惡意上勸導他人、自己是正見者,且在正見上勸導他人,比丘們!具備這二十法者將這樣如被運送、被置於天界。」
AN.10.222
   222. “Vīsatiyā, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi vīsatiyā? Attanā ca pāṇātipātī hoti, parañca pāṇātipāte samādapeti; attanā ca adinnādāyī hoti, parañca adinnādāne samādapeti; attanā ca kāmesumicchācārī hoti, parañca kāmesumicchācāre samādapeti; attanā ca musāvādī hoti, parañca musāvāde samādapeti; attanā ca pisuṇavāco hoti, parañca pisuṇāya vācāya samādapeti; attanā ca pharusavāco hoti, parañca pharusāya vācāya samādapeti; attanā ca samphappalāpī hoti, parañca samphappalāpe samādapeti; attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti; attanā ca byāpannacitto hoti, parañca byāpāde samādapeti; attanā ca micchādiṭṭhiko hoti, parañca micchādiṭṭhiyā samādapeti– imehi kho, bhikkhave, vīsatiyā dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
   “Vīsatiyā bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi vīsatiyā? Attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti; attanā ca adinnādānā paṭivirato hoti, parañca adinnādānā veramaṇiyā samādapeti; attanā ca kāmesumicchācārā paṭivirato hoti, parañca kāmesumicchācārā veramaṇiyā samādapeti; attanā ca musāvādā paṭivirato hoti, parañca musāvādā veramaṇiyā samādapeti; attanā ca pisuṇāya vācāya paṭivirato hoti, parañca pisuṇāya vācāya veramaṇiyā samādapeti; attanā ca pharusāya vācāya paṭivirato hoti, parañca pharusāya vācāya veramaṇiyā samādapeti; attanā ca samphappalāpā paṭivirato hoti, parañca samphappalāpā veramaṇiyā samādapeti; attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti; attanā ca abyāpannacitto hoti, parañca abyāpāde samādapeti; attanā ca sammādiṭṭhiko hoti, parañca sammādiṭṭhiyā samādapeti– imehi kho, bhikkhave, vīsatiyā dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge”ti.
漢巴經文比對(莊春江作):