經號:   
   (AN.10.211 更新)
(21) 1.所生身品
增支部10集211經/地獄天界經第一(莊春江譯)
  「比丘們!具備十法這樣如被運送、被置於地獄,哪十個?比丘們!這裡,某人是殺生者、兇暴者、血手者、執著殺戮者、在一切活的生命類上不來到同情者。
  是未給予而取者:凡那個來到村落或來到林野他人的他人財產資具,他是未給予而取者被稱為偷盜。
  他是邪淫者:凡她是被母親守護者、被父親守護者、被兄弟守護者、被姊妹守護者、被親族守護者、被氏族守護者、被法守護者、有夫者、有懲罰保護者、乃至甚至被套過花環(已訂婚)者,是在像那樣者處性交者。
  是妄語者:到會堂,或到集會處,或到親族中,或到團體中,或到王宮中,被帶來作為被詢問的證人:『喂!來!男子!凡你知道,請你說那個。』不知道的他說:『我知道。』或,知道的他說:『我不知道。』沒看見的他說:『我看見。』或,看見的他說:『我沒看見。』像這樣,因為自己(自己之因),或因為他人,或因為些微物質成為故意說虛妄者。
  是離間語者:從這裡聽聞後,是為了這些的分裂在那裡說者,或從那裡聽聞後,是為了那些的分裂在這裡說者,像這樣,是和合的破壞者、或分裂的隨給與者、樂於不和合者、愛好不和合者、喜歡不和合者、作不和合言語的言說者。
  是粗惡語者,凡那個粗暴的、苛刻的、刺痛他人的、咒罵他人的、憤怒附近的、不轉起入定的言語,是像這樣言語的說者。
  是雜穢語者:不適當時機之說者、非事實之說者、無益之說者、非法之說者、非律之說者、無價值(無貯藏)的言語之說者:在不適當時機的、無理由的、無節制的、伴隨無利益的。
  是貪婪者:凡那個他人的他人財產資具,他是貪求者:『啊!願凡他人的都是我的。』
  是有瞋害心者,有憎惡之意向者:『願這些眾生被殺害、或被打、或被消滅、或被滅亡、或不要存在。』
  是邪見者,有顛倒見:『沒有施與的[果報],沒有祭祀的,沒有供養的,沒有善作惡作業的果、果報,沒有這個世間,沒有其他世間,沒有母親,沒有父親,沒有化生眾生,在世間中沒有正行的、正行道的沙門婆羅門凡以證智自作證後告知這個世間與其他世間。』比丘們!具備這十法這樣如被運送、被置於地獄。
  比丘們!具備十法這樣如被運送、被置於天界,哪十個?這裡,某人捨斷殺生後,是離殺生者,住於放下棍棒的、放下刀的、有羞恥的、來到同情的、對一切活的生命類有憐愍的
  捨斷未給予而取後,是離未給予而取者:凡那個來到村落或來到林野他人的他人財產資具,他不是未給予而取者被稱為偷盜。
  捨斷邪淫後,他是離邪淫者:他不與那些被母親守護……(中略)乃至被套過花環(已訂婚)那樣的女子性交。
  捨斷妄語後,是離妄語者:到會堂,或到集會處,或到親族中,或到團體中,或到王宮中,被帶來作為被詢問的證人:『喂!來!男子!凡你知道,請你說那個。』不知道的他說:『我不知道。』或者,知道的他說:『我知道。』沒看見的他說:『我沒看見。』或者,看見的他說:『我看見。』像這樣,他不以為了自己,或為了他人,或為了些微物質,故意說謊。
  捨斷離間語後,是離離間語者:從這裡聽聞後,不是為了這些的分裂在那裡說者,或從那裡聽聞後,不是為了那些的分裂在這裡說者,像這樣,是分裂的調解者,或和睦的隨給與者、樂於和合者、愛好和合者、喜歡和合者、作和合言語的說者。
  捨斷粗惡語後,是離粗惡語者:凡那個柔和的、悅耳的、可愛的、動心的、優雅的、眾人合意的、眾人可意的言語,是像這樣言語的說者。
  捨斷雜穢語後,是離雜穢語者:適當時機之說者、事實之說者、有益之說者、如法之說者、如律之說者、有價值(有貯藏)的言語之說者:在適當時機的、有理由的、有節制的、伴隨利益的。
  是不貪婪者:凡那個他人的他人財產資具,他不是貪求者:『啊!願凡他人的都是我的。』
  是無瞋害心者,無憎惡之意向:『願這些眾生對自己保持無怨的、無惱害的、無苦惱的、有安樂的。』
  是正見者,無顛倒見:『有被施與的,有被祭祀的,有被供養的,有善作惡作業的果、果報,有這個世間,有其他世間,有母親,有父親,有化生眾生,在世間中有正行的、正行道的沙門婆羅門凡以證智自作證後告知這個世間與其他世間。』比丘們!具備這十法這樣如被運送、被置於天界。」
(21) 1. Karajakāyavaggo
AN.10.211/ 1. Paṭhamanirayasaggasuttaṃ
   211. “Dasahi bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi? Idha, bhikkhave, ekacco pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu.
   “Adinnādāyī hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
   “Kāmesu micchācārī hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sasāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu cārittaṃ āpajjitā hoti.
   “Musāvādī hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho– ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti, so ajānaṃ vā āha ‘jānāmī’ti, jānaṃ vā āha ‘na jānāmī’ti, apassaṃ vā āha ‘passāmī’ti, passaṃ vā āha ‘na passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.
   “Pisuṇavāco hoti– ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī, vaggakaraṇiṃ vācaṃ bhāsitā hoti.
   “Pharusavāco hoti– yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.
   “Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ.
   “Abhijjhālu hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhātā hoti– ‘aho vata yaṃ parassa taṃ mama assā’ti.
   “Byāpannacitto hoti paduṭṭhamanasaṅkappo– ‘ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesun’ti.
   “Micchādiṭṭhiko hoti viparītadassano– ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Imehi kho, bhikkhave, dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
   “Dasahi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dasahi? Idha, bhikkhave, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati.
   “Adinnādānaṃ pahāya adinnādānā paṭivirato hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
   “Kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭivirato hoti. Yā tā māturakkhitā …pe… antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.
   “Musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho– ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti, so ajānaṃ vā āha ‘na jānāmī’ti, jānaṃ vā āha ‘jānāmī’ti, apassaṃ vā āha ‘na passāmī’ti, passaṃ vā āha ‘passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
   “Pisuṇavācaṃ pahāya pisuṇāya vācāya paṭivirato hoti– na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī, samaggakaraṇiṃ vācaṃ bhāsitā hoti.
   “Pharusavācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.
   “Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī, atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
   “Anabhijjhālu hoti Yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ anabhijjhātā hoti– ‘aho vata yaṃ parassa taṃ mama assā’ti.
   “Abyāpannacitto hoti appaduṭṭhamanasaṅkappo– ‘ime sattā averā hontu abyāpajjā anīghā, sukhī attānaṃ pariharantū’ti.
   “Sammādiṭṭhiko hoti aviparītadassano– ‘atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Imehi kho, bhikkhave, dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):