經號:   
   (AN.10.96 更新)
增支部10集96經/俱迦那經(莊春江譯)[SA.967]
  有一次尊者阿難住在王舍城溫泉園。那時,尊者阿難在破曉時起來後,前往溫泉灌洗。在溫泉灌洗肢體、出來後[著]單衣站立弄乾著身體。外道遊行者俱迦那也在破曉時起來後,前往溫泉灌洗。
  外道遊行者俱迦那看見正從遠處到來的尊者阿難。看見後對尊者阿難說這個:「道友!誰在這裡?」「道友!我是比丘。」
  「道友!屬於哪個比丘?」「道友!屬於釋迦之徒的沙門。」
  「願我們就某點詢問尊者,如果尊者為我的問題之解答給機會。」「道友!請你問,聽聞後,我們將知道(感知)。」
  「尊師!怎麼樣,『世界是常恆的,這才是真實的,其它都是空虛的。』尊師有這樣的見?」「道友!我沒有這樣的見:『世界是常恆的,這才是真實的,其它都是空虛的。』」
  「尊師!那麼,『世界是非常恆的,這才是真實的,其它都是空虛的。』尊師有這樣的見?」「道友!我沒有這樣的見:『世界是非常恆的,這才是真實的,其它都是空虛的。』」
  「尊師!怎麼樣,『世界是有邊的……(中略)世界是無邊的……命即是身體……命是一身體是另一……死後如來存在……死後如來不存在……死後如來存在且不存在……死後如來既非存在也非不存在,這才是真實的,其它都是空虛的。』尊師有這樣的見?」「道友!我沒有這樣的見:『死後如來既非存在也非不存在,這才是真實的,其它都是空虛的。』」
  「那樣的話,尊師不知、不見?」「道友!我非不知道,不看見,道友!我知道,看見。」
  「當被像這樣問:『尊師!怎麼樣,「世界是常恆的,這才是真實的,其它都是空虛的。」尊師有這樣的見?』你說:『道友!我沒有這樣的見:「世界是常恆的,這才是真實的,其它都是空虛的。」』當被像這樣問:『尊師!那麼,「世界是非常恆的,這才是真實的,其它都是空虛的。」尊師有這樣的見?』你說:『道友!我沒有這樣的見:「世界是非常恆的,這才是真實的,其它都是空虛的。」』當被像這樣問:『尊師!怎麼樣,「世界是有邊的……(中略)世界是無邊的……命即是身體……命是一身體是另一……死後如來存在……死後如來不存在……死後如來存在且不存在……死後如來既非存在也非不存在,這才是真實的,其它都是空虛的。」尊師有這樣的見?』你說:『道友!我沒有這樣的見:「死後如來既非存在也非不存在,這才是真實的,其它都是空虛的。」』[≃MN.72]
  當被像這樣問:『那樣的話,尊師不知、不見?』你說:『道友!我非不知道,不看見,道友!我知道,看見。』道友!那麼,如怎樣這所說的義理應該被看見?」
  「道友!『世界是常恆的,這才是真實的,其它都是空虛的。』這是惡見;道友!『世界是非常恆的,這才是真實的,其它都是空虛的。』這是惡見;道友!『世界是有邊的……(中略)世界是無邊的……命即是身體……命是一身體是另一……死後如來存在……死後如來不存在……死後如來存在且不存在……死後如來既非存在也非不存在,這才是真實的,其它都是空虛的。』這是惡見。
  道友!所有見之所及;所有見之處見之依處、見之纏、見之等起見之根除之所及,我知道那個,看見那個。知道那個的我,看見那個的我,為何我要說:『我不知道,不看見?』道友!我知道,看見。」
  「尊者是什麼名字?還有,同梵行者們如何知道尊者?」「道友!我的名字是『阿難』,還有,同梵行者們知道我『阿難』。」「啊!尊師!確實,我們不知道一起討論者是與大老師『尊者阿難』,如果我們知道:『這位是尊者阿難。』我們也不應答這麽多,請尊者阿難原諒我。」
AN.10.96/ 6. Kokanudasuttaṃ
   96. “Ekaṃ samayaṃ āyasmā ānando rājagahe viharati tapodārāme. Atha kho āyasmā ānando rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṃ. Tapodāya gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno Kokanudopi kho paribbājako rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṃ.
   Addasā kho kokanudo paribbājako āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ ānandaṃ etadavoca– “kvettha, āvuso”ti? “Ahamāvuso, bhikkhū”ti.
   “Katamesaṃ, āvuso, bhikkhūnan”ti? “Samaṇānaṃ, āvuso, sakyaputtiyānan”ti.
   “Puccheyyāma mayaṃ āyasmantaṃ kiñcideva desaṃ, sace āyasmā okāsaṃ karoti pañhassa veyyākaraṇāyā”ti. “Pucchāvuso, sutvā vedissāmā”ti.
   “Kiṃ nu kho, bho, ‘sassato loko, idameva saccaṃ moghamaññan’ti– evaṃdiṭṭhi bhavan”ti “Na kho ahaṃ, āvuso, evaṃdiṭṭhi– ‘sassato loko, idameva saccaṃ moghamaññan’”ti.
   “Kiṃ pana, bho, ‘asassato loko, idameva saccaṃ moghamaññan’ti– evaṃdiṭṭhi bhavan”ti? “Na kho ahaṃ, āvuso, evaṃdiṭṭhi– ‘asassato loko, idameva saccaṃ moghamaññan’”ti.
   “Kiṃ nu kho, bho, antavā loko …pe… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti– evaṃdiṭṭhi bhavan”ti? “Na kho ahaṃ, āvuso, evaṃdiṭṭhi– ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’”ti.
   “Tena hi bhavaṃ na jānāti, na passatī”ti? “Na kho ahaṃ, āvuso, na jānāmi na passāmi. Jānāmahaṃ, āvuso, passāmī”ti
   “‘Kiṃ nu kho, bho, sassato loko, idameva saccaṃ moghamaññanti– evaṃdiṭṭhi bhavan’ti, iti puṭṭho samāno– ‘na kho ahaṃ, āvuso, evaṃdiṭṭhi– sassato loko, idameva saccaṃ moghamaññan’ti vadesi.
   “‘Kiṃ pana, bho, asassato loko, idameva saccaṃ moghamaññanti– evaṃdiṭṭhi bhavan’ti, iti puṭṭho samāno– ‘na kho ahaṃ, āvuso, evaṃdiṭṭhi– asassato loko, idameva saccaṃ moghamaññan’ti vadesi.
   “Kiṃ nu kho, bho, antavā loko …pe… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti– evaṃdiṭṭhi bhavanti, iti puṭṭho samāno– ‘na kho ahaṃ, āvuso evaṃdiṭṭhi– neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’ti vadesi.
   “‘Tena hi bhavaṃ na jānāti na passatī’ti, iti puṭṭho samāno– ‘na kho ahaṃ, āvuso, na jānāmi na passāmi. Jānāmahaṃ, āvuso, passāmī’ti vadesi. Yathā kathaṃ panāvuso, imassa bhāsitassa attho daṭṭhabbo”ti?
   “‘Sassato loko, idameva saccaṃ moghamaññan’ti kho, āvuso, diṭṭhigatametaṃ. ‘Asassato loko, idameva saccaṃ moghamaññan’ti kho, āvuso, diṭṭhigatametaṃ. Antavā loko …pe… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’ti kho, āvuso, diṭṭhigatametaṃ.
   “Yāvatā āvuso, diṭṭhi yāvatā diṭṭhiṭṭhānaṃ diṭṭhi-adhiṭṭhānaṃ diṭṭhipariyuṭṭhānaṃ diṭṭhisamuṭṭhānaṃ diṭṭhisamugghāto, tamahaṃ jānāmi tamahaṃ passāmi. Tamahaṃ jānanto tamahaṃ passanto kyāhaṃ vakkhāmi– ‘na jānāmi na passāmī’ti? Jānāmahaṃ, āvuso, passāmī”ti.
   “Ko nāmo āyasmā, kathañca panāyasmantaṃ sabrahmacārī jānantī”ti? “‘Ānando’ti kho me, āvuso, nāmaṃ. ‘Ānando’ti ca pana maṃ sabrahmacārī jānantī”ti. “Mahācariyena vata kira, bho, saddhiṃ mantayamānā na jānimha– ‘āyasmā ānando’ti. Sace hi mayaṃ jāneyyāma– ‘ayaṃ āyasmā ānando’ti, ettakampi no nappaṭibhāyeyya. Khamatu ca me āyasmā ānando”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):
  「見所起處(SA.967);見彼處所(GA)」,南傳作「見之處」(diṭṭhiṭṭhānaṃ,另譯為「見處」),菩提比丘長老英譯為「見的基礎」(a basis for views)。按:《滿足希求》以「蘊、無明、觸、想、尋、不如理作意、惡友、他人的音聲(paratoghosopi)」八個見之處的見的行為(diṭṭhikāraṇa)解說。
  「見纏、斷處(SA.967)」,南傳作「見之纏、…見之根除」(diṭṭhipariyuṭṭhānaṃ…diṭṭhisamugghāto),菩提比丘長老英譯為「固執於見…見之根除」(obsession with views…the uprooting of views)。
  「彼所從生(SA.967)」,南傳作「見之等起」(diṭṭhisamuṭṭhānaṃ),菩提比丘長老英譯為「見之起源」(the origination of views)。「等起」(samuṭṭhāna),另譯為「起立;發源」。
  「見之依處」(diṭṭhi-adhiṭṭhānaṃ),菩提比丘長老英譯為「見的基礎」(a foundation for views)。
  「大老師(大阿闍梨)」(Mahācariyena),菩提比丘長老英譯為「大老師;偉大老師」(the great teacher)。