經號:   
   (AN.10.85 更新)
增支部10集85經/自誇者經(莊春江譯)
  有一次尊者大純陀住在支提的瑟訶若低。
  在那裡,尊者大純陀召喚比丘們:
  「比丘學友們!」
  「學友!」那些比丘回答尊者大純陀。
  尊者大純陀說這個:
  「學友們!這裡,比丘在證得上是自誇者、誇大者:『我進出初禪;我進出第二禪;我進出第三禪;我進出第四禪;我進出虛空無邊處;我進出識無邊處;我進出無所有處;我進出非想非非想處;我進出想受滅。』有禪定、熟練等至、熟練他心、熟練他心法門的如來或如來弟子審問、質問、追究他,當他被有禪定、熟練等至、熟練他心、熟練他心法門的如來或如來弟子審問、質問、追究時,他來到空虛、區別、不幸、災難、不幸與災難。
  有禪定、熟練等至、熟練他心、熟練他心法門的如來或如來弟子 這樣對他以心熟知心後作意:『為何這位尊者在證得上是自誇者、誇大者:「我進出初禪……(中略)我進出想受滅。」呢?』
  有禪定、熟練等至、熟練他心、熟練他心法門的如來或如來弟子 這樣對他以心熟知心後知道:『這位尊者長時間是行為毀壞者、行為有缺陷者、行為有斑點者、行為有污點者、行為不正常者、慣習不正常者,這位尊者在戒上是破戒者,但,破戒在被如來教導的法、律中,這是退失。』
  『這位尊者是無信者,但,無信在被如來教導的法、律中,這是退失。』
  『這位尊者是少聞者、不淨行者,但,少聞在被如來教導的法、律中,這是退失。』
  『這位尊者是難順從糾正者,但,難順從糾正在被如來教導的法、律中,這是退失。』
  『這位尊者有惡朋友,但,惡友誼在被如來教導的法、律中,這是退失。』
  『這位尊者是懈怠者,但,懈怠在被如來教導的法、律中,這是退失。』
  『這位尊者是念已忘失者,但,念已忘失在被如來教導的法、律中,這是退失。』
  『這位尊者是設計者,但,設計在被如來教導的法、律中,這是退失。』
  『這位尊者是難養者,但,難養的情況在被如來教導的法、律中,這是退失。』
  『這位尊者是劣慧者,但,劣慧的情況在被如來教導的法、律中,這是退失。』
  學友們!猶如同伴對同伴說這個:『親愛的!如果你有財物需求時,請對我要求,我將給你財物。』當同伴生起財物需求時,同伴對同伴說這個:『親愛的!我有財物需求,請給我財物。』他說這個:『親愛的!那樣的話,請挖這裡。』當他在那裡挖時,沒獲得。他說這個:『親愛的!你對我說虛偽,親愛的!你對我說空虛:請挖這裡。』他說這個:『親愛的!我沒對你說虛偽,親愛的!我沒對你說空虛。親愛的!那樣的話,請挖這裡。』當他在那裡挖時,沒獲得。他說這個:『親愛的!你對我說虛偽,親愛的!你對我說空虛:請挖這裡。』他說這個:『親愛的!我沒對你說虛偽,親愛的!我沒對你說空虛。親愛的!那樣的話,請挖這裡。』當他在那裡挖時,沒獲得。他說這個:『親愛的!你對我說虛偽,親愛的!你對我說空虛:請挖這裡。』他說這個:『親愛的!我沒對你說虛偽,親愛的!我沒對你說空虛,但,我到達瘋狂、心顛倒。』
  同樣的,學友們!比丘在證得上是自誇者、誇大者:『我進出初禪;我進出第二禪;我進出第三禪;我進出第四禪;我進出虛空無邊處;我進出識無邊處;我進出無所有處;我進出非想非非想處;我進出想受滅。』有禪定、熟練等至、熟練他心、熟練他心法門的如來或如來弟子審問、質問、追究他,當他被有禪定、熟練等至、熟練他心、熟練他心法門的如來或如來弟子審問、質問、追究時,他來到空虛、區別、不幸、災難、不幸與災難。
  有禪定、熟練等至、熟練他心、熟練他心法門的如來或如來弟子這樣對他以心熟知心後作意:『為何這位尊者在證得上是自誇者、誇大者:「我進出初禪……(中略)我進出想受滅。」呢?』
  有禪定、熟練等至、熟練他心、熟練他心法門的如來或如來弟子這樣對他以心熟知心後知道:『這位尊者長時間是行為毀壞者、行為有缺陷者、行為有斑點者、行為有污點者、行為不正常者、慣習不正常者,這位尊者在戒上是破戒者,但,破戒在被如來教導的法、律中,這是退失。』
  『這位尊者是無信者,但,無信在被如來教導的法、律中,這是退失。』
  『這位尊者是少聞者、不淨行者,但,少聞在被如來教導的法、律中,這是退失。』
  『這位尊者是難順從糾正者,但,難順從糾正在被如來教導的法、律中,這是退失。』
  『這位尊者有惡朋友,但,惡友誼在被如來教導的法、律中,這是退失。』
  『這位尊者是懈怠者,但,懈怠在被如來教導的法、律中,這是退失。』
  『這位尊者是念已忘失者,但,念已忘失在被如來教導的法、律中,這是退失。』
  『這位尊者是設計者,但,設計在被如來教導的法、律中,這是退失。』
  『這位尊者是難養者,但,難養的情況在被如來教導的法、律中,這是退失。』
  『這位尊者是劣慧者,但,劣慧的情況在被如來教導的法、律中,這是退失。』
  學友們!確實,『這位比丘在這十法上未捨斷,在這法、律中來到成長、增長、成滿。』這不存在可能性;學友們!確實,『這位比丘在這十法上捨斷後,在這法、律中來到成長、增長、成滿。』這存在可能性。」
AN.10.85/ 5. Katthīsuttaṃ
   85. Ekaṃ samayaṃ āyasmā mahācundo cetīsu viharati sahajātiyaṃ. Tatra kho āyasmā mahācundo bhikkhū āmantesi– “āvuso bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato mahācundassa paccassosuṃ. Āyasmā mahācundo etadavoca–
   “Idhāvuso, bhikkhu katthī hoti vikatthī adhigamesu– ‘ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ dutiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ tatiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ catutthaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ ākāsānañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ viññāṇañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ ākiñcaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipī’ti.
   “Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanuggāhati samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno irīṇaṃ āpajjati vicinaṃ āpajjati anayaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati.
   “Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasi karoti– ‘kiṃ nu kho ayamāyasmā katthī hoti vikatthī adhigamesu– ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi …pe… ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipī’ti.
   “Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca pajānāti–
   ‘Dīgharattaṃ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī na santatakārī na santatavutti sīlesu. Dussīlo kho ayamāyasmā. Dussilyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Assaddho kho pana ayamāyasmā; assaddhiyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Appassuto kho pana ayamāyasmā anācāro; appasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ
   ‘Dubbaco kho pana ayamāyasmā; dovacassatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Pāpamitto kho pana ayamāyasmā; pāpamittatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Kusīto kho pana ayamāyasmā; kosajjaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Muṭṭhassati kho pana ayamāyasmā; muṭṭhassaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Kuhako kho pana ayamāyasmā; kohaññaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Dubbharo kho pana ayamāyasmā; dubbharatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Duppañño kho pana ayamāyasmā; duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ’.
   “Seyyathāpi, āvuso, sahāyako sahāyakaṃ evaṃ vadeyya– ‘yadā te, samma, dhanena dhanakaraṇīyaṃ assa, yāceyyāsi maṃ dhanaṃ. Dassāmi te dhanan’ti. So kiñcideva dhanakaraṇīye samuppanne sahāyako sahāyakaṃ evaṃ vadeyya– ‘attho me, samma, dhanena. Dehi me dhanan’ti. So evaṃ vadeyya– ‘tena hi, samma, idha khanāhī’ti. So tatra khananto nādhigaccheyya. So evaṃ vadeyya– ‘alikaṃ maṃ, samma, avaca; tucchakaṃ maṃ, samma, avaca– idha khanāhī’ti. So evaṃ vadeyya– ‘nāhaṃ taṃ, samma, alikaṃ avacaṃ, tucchakaṃ avacaṃ. Tena hi, samma, idha khanāhī’ti. So tatrapi khananto nādhigaccheyya. So evaṃ vadeyya– ‘alikaṃ maṃ, samma, avaca, tucchakaṃ maṃ, samma, avaca– idha khanāhī’ti. So evaṃ vadeyya– ‘nāhaṃ taṃ, samma, alikaṃ avacaṃ, tucchakaṃ avacaṃ Tena hi, samma, idha khanāhī’ti. So tatrapi khananto nādhigaccheyya. So evaṃ vadeyya– ‘alikaṃ maṃ, samma, avaca, tucchakaṃ maṃ, samma, avaca– idha khanāhī’ti. So evaṃ vadeyya– ‘nāhaṃ taṃ, samma, alikaṃ avacaṃ, tucchakaṃ avacaṃ. Api ca ahameva ummādaṃ pāpuṇiṃ cetaso vipariyāyan’ti.
   “Evamevaṃ kho, āvuso, bhikkhu katthī hoti vikatthī adhigamesu– ‘ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ dutiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ tatiyaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ catutthaṃ jhānaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ ākāsānañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ viññāṇañcāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ ākiñcaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ nevasaññānāsaññāyatanaṃ samāpajjāmipi vuṭṭhahāmipi, ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipī’ti.
   “Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo samanuyuñjati samanuggāhati samanubhāsati. So tathāgatena vā tathāgatasāvakena vā jhāyinā samāpattikusalena paracittakusalena paracittapariyāyakusalena samanuyuñjiyamāno samanuggāhiyamāno samanubhāsiyamāno irīṇaṃ āpajjati vicinaṃ āpajjati anayaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati.
   “Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittakusalo paracittapariyāyakusalo evaṃ cetasā ceto paricca manasi karoti– ‘kiṃ nu kho ayamāyasmā katthī hoti vikatthī adhigamesu– ahaṃ paṭhamaṃ jhānaṃ samāpajjāmipi …pe… ahaṃ saññāvedayitanirodhaṃ samāpajjāmipi vuṭṭhahāmipī’ti.
   “Tamenaṃ tathāgato vā tathāgatasāvako vā jhāyī samāpattikusalo paracittapariyāyakusalo cetasā ceto paricca pajānāti –
   ‘Dīgharattaṃ kho ayamāyasmā khaṇḍakārī chiddakārī sabalakārī kammāsakārī, na santatakārī na santatavutti sīlesu. Dussīlo kho ayamāyasmā; dussilyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Assaddho kho pana ayamāyasmā; assaddhiyaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ
   ‘Appassuto kho pana ayamāyasmā anācāro; appasaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Dubbaco kho pana ayamāyasmā; dovacassatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Pāpamitto kho pana ayamāyasmā; pāpamittatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Kusīto kho pana ayamāyasmā; kosajjaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Muṭṭhassati kho pana ayamāyasmā; muṭṭhassaccaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Kuhako kho pana ayamāyasmā; kohaññaṃ kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Dubbharo kho pana ayamāyasmā; dubbharatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ.
   ‘Duppañño kho pana ayamāyasmā; duppaññatā kho pana tathāgatappavedite dhammavinaye parihānametaṃ’.
   “So vatāvuso, bhikkhu ‘ime dasa dhamme appahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti netaṃ ṭhānaṃ vijjati. So vatāvuso, bhikkhu ‘ime dasa dhamme pahāya imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatī’ti ṭhānametaṃ vijjatī”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):
  「空虛、區別」(irīṇaṃ …vicinaṃ),參看前經。