經號:   
   (AN.10.71 更新)
(8) 3.希望品
增支部10集71經/希望經(莊春江譯)
  有一次世尊住在舍衛城祇樹林給孤獨園。在那裡,世尊召喚比丘們:「比丘們!」「尊師!」那些比丘回答世尊。世尊說這個:
  「比丘們!你們要住於戒具足、波羅提木叉具足的,你們要住於被波羅提木叉的自制自制、具足正行行境、在諸微罪中看見可怕的,你們要在諸學處上受持後學習
  比丘們!如果比丘希望:『願我是同梵行者們的可愛者、合意者、尊重者、能被尊敬者。』就應該是戒的完全的實行者內心止的實踐者,不輕視禪者,具備者,增益空屋者
  比丘們!如果比丘希望:『願我是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者。』就應該是戒的完全的實行者……(中略)增益空屋者。
  比丘們!如果比丘希望:『願凡我受用衣服、施食、臥坐處、病人需物、醫藥必需品那些作者,他們有大果、大效益。』就應該是戒的完全的實行者……(中略)增益空屋者。
  比丘們!如果比丘希望:『願凡已死亡者的親族、血親淨信心地憶念我者,那個他們有大果、大效益。』就應該是戒的完全的實行者……(中略)增益空屋者。
  比丘們!如果比丘希望:『願我是無論怎樣的衣服、施食、臥坐處、病人需物、醫藥必需品的滿足者。』就應該是戒的完全的實行者……(中略)增益空屋者。
  比丘們!如果比丘希望:『願我是寒的、暑的、飢的、渴的、與虻蚊風烈日蛇的接觸的、辱罵的、誹謗說話方式(語路)的忍耐者,是已生起苦的、激烈的、猛烈的、強烈的、不愉快的、不合意的、奪命的身體感受之忍住者。』就應該是戒的完全的實行者……(中略)增益空屋者。
  比丘們!如果比丘希望:『願我是不喜樂、喜樂的征服者,以及不喜樂不征服我,願我一一打勝生起的不喜樂後而住。』就應該是戒的完全的實行者……(中略)增益空屋者。
  比丘們!如果比丘希望:『願我是害怕、恐怖的征服者,以及害怕、恐怖不征服我,願我一一打勝生起的害怕、恐怖後而住。』就應該是戒的完全的實行者……(中略)增益空屋者。
  比丘們!如果比丘希望:『願我是增上心、當生樂住處之四禪的隨欲得到者、不困難得到者、無困難得到者。』就應該是戒的完全的實行者……(中略)增益空屋者。
  比丘們!如果比丘希望:『願我以諸漏的滅盡,以證智自作證後,在當生中能進入後住於無漏心解脫慧解脫。』就應該是戒的完全的實行者,內心止的實踐者,不輕視禪者,具備觀者,增益空屋者。
  『比丘們!你們要住於戒具足、波羅提木叉具足的,你們要住於被波羅提木叉的自制自制、具足正行行境、在諸微罪中看見可怕的,你們要在諸學處上受持後學習。』像這樣,凡那個被說,這是緣於這個被說。」[≃MN.6]
(8) 3. Ākaṅkhavaggo
AN.10.71/ 1. Ākaṅkhasuttaṃ
   71. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Sampannasīlā bhikkhave, viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino, samādāya sikkhatha sikkhāpadesu.
   “Ākaṅkheyya ce, bhikkhave, bhikkhu ‘sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cā’ti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
   “Ākaṅkheyya ce, bhikkhave, bhikkhu ‘lābhī assaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan’ti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
   “Ākaṅkheyya ce, bhikkhave, bhikkhu ‘yesāhaṃ paribhuñjāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ tesaṃ te kārā mahapphalā assu mahānisaṃsā’ti, sīlesvevassa …pe… brūhetā suññāgārānaṃ.
   “Ākaṅkheyya ce, bhikkhave bhikkhu ‘ye me petā ñātī sālohitā kālaṅkatā pasannacittā anussaranti tesaṃ taṃ mahapphalaṃ assa mahānisaṃsan’ti, sīlesvevassa …pe… brūhetā suññāgārānaṃ.
   “Ākaṅkheyya ce, bhikkhave, bhikkhu ‘santuṭṭho assaṃ itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenā’ti, sīlesvevassa …pe… brūhetā suññāgārānaṃ.
   “Ākaṅkheyya ce, bhikkhave, bhikkhu ‘khamo assaṃ sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasarīsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko assan’ti, sīlesvevassa …pe… brūhetā suññāgārānaṃ.
   “Ākaṅkheyya ce, bhikkhave, bhikkhu ‘aratiratisaho assaṃ, na ca maṃ aratirati saheyya, uppannaṃ aratiratiṃ abhibhuyya abhibhuyya vihareyyan’ti, sīlesvevassa …pe… brūhetā suññāgārānaṃ.
   “Ākaṅkheyya ce, bhikkhave, bhikkhu ‘bhayabheravasaho assaṃ, na ca maṃ bhayabheravo saheyya, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya vihareyyan’ti, sīlesvevassa …pe… brūhetā suññāgārānaṃ.
   “Ākaṅkheyya ce, bhikkhave, bhikkhu ‘catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī’ti, sīlesvevassa …pe… brūhetā suññāgārānaṃ.
   “Ākaṅkheyya ce, bhikkhave, bhikkhu ‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ti, sīlesvevassa paripūrakārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ.
   “‘Sampannasīlā, bhikkhave, viharatha sampannapātimokkhā, pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvino, samādāya sikkhatha sikkhāpadesū’ti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttan”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):