經號:   
   (AN.10.28 更新)
增支部10集28經/大問經第二(莊春江譯)
  有一次世尊住在栗鼠飼養(迦蘭陀)處的竹林中。那時,眾多迦蘭陀的優婆塞去見迦蘭陀的比丘尼。抵達後,向迦蘭陀的比丘尼問訊後,在一旁坐下。在一旁坐下的迦蘭陀的優婆塞們對迦蘭陀的比丘尼說這個:
  「聖尼!這被世尊在大問中說:『一之問題、一之總說、一之解說;二之問題、二之總說、二之解說;三之問題、三之總說、三之解說;四之問題、四之總說、四之解說;五之問題、五之總說、五之解說;六之問題、六之總說、六之解說;七之問題、七之總說、七之解說;八之問題、八之總說、八之解說;九之問題、九之總說、九之解說;十之問題、十之總說、十之解說。』聖尼!對這個被世尊簡要地說的義理,應該怎樣被詳細地看見?」
  「朋友們!然而,這沒在世尊的面前被[我]聽聞、被領受,也沒在值得尊敬的比丘們的面前被聽聞、被領受,但,在這裡,對我,似乎是像那樣,請你們聽它!請你們好好作意,我將說。」「是的,聖尼!」那些迦蘭陀的優婆塞們回答迦蘭陀的比丘尼。
  「『一之問題、一之總說、一之解說。』而像這樣這個被說,緣於什麼這個被說?朋友們!在一法上完全地厭的、完全地離染的、完全地被解脫的、完全的界限看見的、完全地現觀義理的比丘在當生中有苦的作終結。在哪一法上?『一切眾生是依食存續的。』比丘們!在這一法上完全地厭的、完全地離染的、完全地被解脫的、完全的界限看見的、完全地現觀義理後的比丘在當生中作苦的終結。『一之問題、一之總說、一之解說。』像這樣,凡那個被說,這是緣於這個被說。
  『二之問題、二之總說、二之解說。』而像這樣這個被說,緣於什麼這個被說?朋友們!在二法上完全地厭的、完全地離染的、完全地被解脫的、完全的界限看見的、完全地現觀義理後的比丘在當生中作苦的終結。在哪二個上?在名與色上……(中略)在哪三個上?在三受上,朋友們!在這三法上完全地厭的、完全地離染的、完全地被解脫的、完全的界限看見的、完全地現觀義理後的比丘在當生中作苦的終結。『三之問題、三之總說、三之解說。』像這樣,凡那個被說,這是緣於這個被說。
  『四之問題、四之總說、四之解說。』而像這樣這個被說,緣於什麼這個被說?朋友們!在四法上心完全地善修習心的、完全的界限看見的、完全地現觀義理後的比丘在當生中作苦的終結。在哪四個上?在四念住上,朋友們!在這四法上心完全地善修習心的、完全的界限看見的、完全地現觀義理後的比丘在當生中作苦的終結。『四之問題、四之總說、四之解說。』像這樣,凡那個被說,這是緣於這個被說。
  『五之問題、五之總說、五之解說。』而像這樣這個被說,緣於什麼這個被說?朋友們!在五法上心完全地善修習心的、完全的界限看見的、完全地現觀義理後的比丘在當生中作苦的終結。在哪五個上?在五根上……(中略)在哪六個上?在六出離界上……(中略)在哪七個上?在七覺支上……(中略)在哪八個上?在八支聖道上,朋友們!在這八法上心完全地善修習心的、完全的界限看見的、完全地現觀義理後的比丘在當生中作苦的終結。『八之問題、八之總說、八之解說。』像這樣,凡那個被說,這是緣於這個被說。
  『九之問題、九之總說、九之解說。』而像這樣這個被說,緣於什麼這個被說?朋友們!在九法上完全地厭的、完全地離染的、完全地被解脫的、完全的界限看見的、完全地現觀義理後的比丘在當生中作苦的終結。在哪九個上?在九眾生住處上,朋友們!在這九法上完全地厭的、完全地離染的、完全地被解脫的、完全的界限看見的、完全地現觀義理後的比丘在當生中作苦的終結。『九之問題、九之總說、九之解說。』像這樣,凡那個被說,這是緣於這個被說。
  『十之問題、十之總說、十之解說。』而像這樣這個被說,緣於什麼這個被說?朋友們!在十法上心完全地善修習心的、完全的界限看見的、完全地現觀義理後的比丘在當生中作苦的終結。在哪十個上?在十善業路上,朋友們!在這十法上心完全地善修習心的、完全的界限看見的、完全地現觀義理後的比丘在當生中作苦的終結。『十之問題、十之總說、十之解說。』像這樣,凡那個被說,這是緣於這個被說。」
  朋友們!像這樣,那被世尊在大問中說:『一之問題、一之總說、一之解說……(中略)十之問題、十之總說、十之解說。』朋友們!我對這個被世尊簡要地說的義理,這樣詳細地了知。朋友們!還有,當希望時,你們就去見世尊後應該詢問這個義理,你們應該如世尊為你們解說那樣憶持它。」「是的,聖尼!」那些迦蘭陀的優婆塞歡喜、隨喜於迦蘭陀的比丘尼所說後,從座位起來、向迦蘭陀的比丘尼問訊、作右繞後,去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的迦蘭陀的優婆塞們告訴世尊迦蘭陀的比丘尼一起有交談之所及的那一切。
  「屋主們!!好!屋主們!迦蘭陀的比丘尼是賢智者;屋主們!迦蘭陀的比丘尼是大慧者。屋主們!如果你們也來見我後質問(反問)這個義理,我也一一這樣解說它,如被迦蘭陀的比丘尼對它解說。而這就是那個的義理,以及你們應該這樣憶持它。」
AN.10.28/ 8. Dutiyamahāpañhāsuttaṃ
   28. Ekaṃ samayaṃ bhagavā kajaṅgalāyaṃ viharati veḷuvane. Atha kho sambahulā kajaṅgalakā upāsakā yena kajaṅgalikā bhikkhunī tenupasaṅkamiṃsu; upasaṅkamitvā kajaṅgalikaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kajaṅgalakā upāsakā kajaṅgalikaṃ bhikkhuniṃ etadavocuṃ–
   “Vuttamidaṃ, ayye, bhagavatā mahāpañhesu– ‘eko pañho eko uddeso ekaṃ veyyākaraṇaṃ, dve pañhā dve uddesā dve veyyākaraṇāni, tayo pañhā tayo uddesā tīṇi veyyākaraṇāni, cattāro pañhā cattāro uddesā cattāri veyyākaraṇāni, pañca pañhā pañcuddesā pañca veyyākaraṇāni, cha pañhā cha uddesā cha veyyākaraṇāni, satta pañhā sattuddesā satta veyyākaraṇāni, aṭṭha pañhā aṭṭhuddesā aṭṭha veyyākaraṇāni, nava pañhā navuddesā nava veyyākaraṇāni, dasa pañhā dasuddesā dasa veyyākaraṇānī’ti. Imassa nu kho, ayye, bhagavatā saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo”ti?
   “Na kho panetaṃ, āvuso, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ, napi manobhāvanīyānaṃ bhikkhūnaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ; api ca, yathā mettha khāyati taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, ayye”ti, kho kajaṅgalakā upāsakā kajaṅgalikāya bhikkhuniyā paccassosuṃ. Kajaṅgalikā bhikkhunī etadavoca–
   “‘Eko pañho eko uddeso ekaṃ veyyākaraṇan’ti, iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Ekadhamme, āvuso, bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamasmiṃ ekadhamme? Sabbe sattā āhāraṭṭhitikā– imasmiṃ kho, āvuso, ekadhamme bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. ‘Eko pañho eko uddeso ekaṃ veyyākaraṇanti, iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
   “‘Dve pañhā dve uddesā dve veyyākaraṇānī’ti iti, kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Dvīsu, āvuso, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu dvīsu? Nāme ca rūpe ca …pe… katamesu tīsu? Tīsu vedanāsu– imesu kho, āvuso, tīsu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. ‘Tayo pañhā tayo uddesā tīṇi veyyākaraṇānī’ti, iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
   “‘Cattāro pañhā cattāro uddesā cattāri veyyākaraṇānī’ti, iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Catūsu, āvuso, dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu catūsu? Catūsu satipaṭṭhānesu– imesu kho, āvuso, catūsu dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. ‘Cattāro pañhā cattāro uddesā cattāri veyyākaraṇānī’ti, iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
   “‘Pañca pañhā pañcuddesā pañca veyyākaraṇānī’ti, iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Pañcasu, āvuso, dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu pañcasu? Pañcasu indriyesu …pe… katamesu chasu? Chasu nissaraṇīyāsu dhātūsu …pe… katamesu sattasu? Sattasu bojjhaṅgesu …pe… katamesu aṭṭhasu? Aṭṭhasu ariya-aṭṭhaṅgikamaggesu – imesu kho, āvuso, aṭṭhasu dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. ‘Aṭṭha pañhā aṭṭhuddesā aṭṭha veyyākaraṇānī’ti, iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
   “‘Nava pañhā navuddesā nava veyyākaraṇānī’ti, iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Navasu, āvuso, dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu navasu? Navasu sattāvāsesu – imesu kho, āvuso, navasu dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. ‘Nava pañhā navuddesā nava veyyākaraṇānī’ti, iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
   “‘Dasa pañhā dasuddesā dasa veyyākaraṇānī’ti, iti kho panetaṃ vuttaṃ bhagavatā. Kiñcetaṃ paṭicca vuttaṃ? Dasasu, āvuso, dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu dasasu? Dasasu kusalesu kammapathesu– imesu kho, āvuso, dasasu dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammadatthaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. ‘Dasa pañhā dasuddesā dasa veyyākaraṇānī’ti, iti yaṃ taṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
   “Iti kho, āvuso, yaṃ taṃ vuttaṃ bhagavatā saṃkhittena bhāsitāsu mahāpañhāsu– ‘eko pañho eko uddeso ekaṃ veyyākaraṇaṃ …pe… dasa pañhā dasuddesā dasa veyyākaraṇānī’ti, imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Ākaṅkhamānā ca pana tumhe, āvuso, bhagavantaññeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha. Yathā vo bhagavā byākaroti tathā naṃ dhāreyyāthā”ti. “Evaṃ, ayye”ti kho kajaṅgalakā upāsakā kajaṅgalikāya kho bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā kajaṅgalikaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho kajaṅgalakā upāsakā yāvatako ahosi kajaṅgalikāya bhikkhuniyā saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesuṃ.
   “Sādhu sādhu, gahapatayo! Paṇḍitā, gahapatayo, kajaṅgalikā bhikkhunī. Mahāpaññā, gahapatayo, kajaṅgalikā bhikkhunī. Mañcepi tumhe, gahapatayo, upasaṅkamitvā etamatthaṃ paṭipuccheyyātha, ahampi cetaṃ evamevaṃ byākareyyaṃ yathā taṃ kajaṅgalikāya bhikkhuniyā byākataṃ. Eso ceva tassa attho. Evañca naṃ dhāreyyāthā”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):
  相關法數,另參看AA.46.8、SA.486、DA.9。