經號:   
   (AN.10.5 更新)
增支部10集5經/近因經第三(莊春江譯)
  在那裡,尊者阿難召喚比丘們:
  「學友們!對破戒者、戒壞失者來說,不後悔失去近因;當沒有不後悔時,對不後悔壞失者來說,欣悅失去近因;當沒有欣悅時,對欣悅壞失者來說,喜失去近因;當沒有喜時,對喜壞失者來說,寧靜失去近因;當沒有寧靜時,對寧靜壞失者來說,樂失去近因;當沒有樂時,對樂壞失者來說,正定失去近因;當沒有正定時,對正定壞失者來說,如實智見失去近因;當沒有如實智見時,對如實智見壞失者來說,與離貪失去近因;當沒有厭與離貪時,對厭與離貪壞失者來說,解脫智見失去近因。
  學友們!猶如有樹木枝葉壞失,其外皮既不來到圓滿,內皮也……膚材也……心材也不來到圓滿。同樣的,學友們!對破戒者、戒壞失者來說,不後悔失去近因;當沒有不後悔時,對不後悔壞失者來說,欣悅失去近因……(中略)解脫智見失去近因。
  學友們!對持戒者、戒具足者來說,不後悔具足近因;當有不後悔時,對不後悔具足者來說,欣悅具足近因;當有欣悅時,對欣悅具足者來說,喜具足近因;當有喜時,對喜具足者來說,寧靜具足近因;當有寧靜時,對寧靜具足者來說,樂具足近因;當有樂時,對樂具足者來說,正定具足近因;當有正定時,對正定具足者來說,如實智見具足近因;當有如實智見時,對如實智見具足者來說,厭與離貪具足近因;當有厭與離貪時,對厭與離貪具足者來說,解脫智見具足近因。
  學友們!猶如有樹木枝葉具足,其外皮來到圓滿,內皮也……膚材也……心材也來到圓滿。同樣的,學友們!對持戒者、戒具足者來說,不後悔具足近因;當有不後悔時,對不後悔具足者來說,欣悅具足近因……(中略)解脫智見具足近因。」
AN.10.5/ 5. Tatiya-upanisasuttaṃ
   5. Tatra kho āyasmā ānando bhikkhū āmantesi– “dussīlassa, āvuso, sīlavipannassa hatūpaniso hoti avippaṭisāro; avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti pāmojjaṃ; pāmojje asati pāmojjavipannassa hatūpanisā hoti pīti; pītiyā asati pītivipannassa hatūpanisā hoti passaddhi; passaddhiyā asati passaddhivipannassa hatūpanisaṃ hoti sukhaṃ; sukhe asati sukhavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ. Seyyathāpi, āvuso, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi… pheggupi… sāropi na pāripūriṃ gacchati. Evamevaṃ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro; avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti …pe… vimuttiñāṇadassanaṃ.
   “Sīlavato, āvuso, sīlasampannassa upanisasampanno hoti avippaṭisāro; avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti pāmojjaṃ; pāmojje sati pāmojjasampannassa upanisasampannā hoti pīti; pītiyā sati pītisampannassa upanisasampannā hoti passaddhi; passaddhiyā sati passaddhisampannassa upanisasampannaṃ hoti sukhaṃ; sukhe sati sukhasampannassa upanisasampanno hoti sammāsamādhi sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo; nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ. Seyyathāpi, āvuso, rukkho sākhāpalāsasampanno Tassa papaṭikāpi pāripūriṃ gacchati, tacopi… pheggupi… sāropi pāripūriṃ gacchati. Evamevaṃ kho, āvuso, sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro; avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti …pe… vimuttiñāṇadassanan”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):