經號:   
   (AN.10.4 更新)
增支部10集4經/近因經第二(莊春江譯)
  在那裡,尊者舍利弗召喚比丘們:
  「學友們!對破戒者、戒壞失者來說,不後悔失去近因;當沒有不後悔時,對不後悔壞失者來說,欣悅失去近因……(中略)解脫智見失去近因。
  學友們!猶如有樹木枝葉壞失,其外皮既不來到圓滿,內皮也……膚材也……心材也不來到圓滿。同樣的,學友們!對破戒者、戒壞失者來說,不後悔失去近因;當沒有不後悔時,對不後悔壞失者來說,欣悅失去近因……(中略)解脫智見失去近因。
  學友們!對持戒者、戒具足者來說,不後悔具足近因;當有不後悔時,對不後悔具足者來說……(中略)解脫智見具足近因。
  學友們!猶如有樹木枝葉具足,其外皮來到圓滿,內皮也……膚材也……心材也來到圓滿。同樣的,學友們!對持戒者、戒具足者來說,不後悔具足近因;當有不後悔時,對不後悔具足者來說,欣悅具足近因……(中略)解脫智見具足近因。」
AN.10.4/ 4. Dutiya-upanisasuttaṃ
   4. Tatra kho āyasmā sāriputto bhikkhū āmantesi– “dussīlassa, āvuso, sīlavipannassa hatūpaniso hoti avippaṭisāro; avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti …pe… vimuttiñāṇadassanaṃ. Seyyathāpi, āvuso, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi… pheggupi… sāropi na pāripūriṃ gacchati. Evamevaṃ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti avippaṭisāro; avippaṭisāre asati avippaṭisāravipannassa hatūpanisaṃ hoti …pe… vimuttiñāṇadassanaṃ.
   “Sīlavato āvuso, sīlasampannassa upanisasampanno hoti avippaṭisāro; avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti …pe. vimuttiñāṇadassanaṃ. Seyyathāpi, āvuso, rukkho sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṃ gacchati, tacopi… pheggupi… sāropi pāripūriṃ gacchati. Evamevaṃ kho, āvuso, sīlavato sīlasampannassa upanisasampanno hoti avippaṭisāro; avippaṭisāre sati avippaṭisārasampannassa upanisasampannaṃ hoti …pe… vimuttiñāṇadassanan”ti. Catutthaṃ.
漢巴經文比對(莊春江作):