經號:   
   (AN.9.42 更新)
5.相似品
增支部9集42經/障礙經(莊春江譯)
  有一次尊者阿難住在憍賞彌瞿師羅園。那時,尊者優陀夷去見尊者阿難。抵達後,與尊者阿難一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的尊者優陀夷對尊者阿難說這個:「學友!這被般闍羅健達天子說:
  『在障礙中{來到}[確實]有空間,廣智慧者{無知的}[發現],
   凡佛陀自覺禪,獨處的人牛王、牟尼。』[SN.2.7]
  學友!哪個是障礙?哪個是在障礙中空間的到達被世尊說?」「學友!有這五種欲,被世尊說是障礙,哪五種?能被眼識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸色,能被耳識知的……(中略)諸聲音,能被鼻識知的……諸氣味,能被舌識知的……諸味道,能被身識知的、想要的、喜愛的、合意的、可愛形色的、伴隨欲的、誘人的諸所觸,學友!這是五種欲,被世尊說是障礙。
  學友!這裡,比丘就從離諸欲後……(中略)進入後住於……初禪,學友!這個情形被世尊以方便說在障礙中空間的到達。在那裡也有障礙,而在那裡有什麼障礙?凡就在那裡尋、伺未被滅,在這種情況下(在這裡),這是障礙。
  再者,學友!比丘從尋與伺的平息……(中略)進入後住於……第二禪,學友!這個情形也被世尊以方便說在障礙中空間的到達。在那裡也有障礙,而在那裡有什麼障礙?凡就在那裡喜未被滅,在這種情況下,這是障礙。
  再者,學友!比丘以喜的褪去……(中略)進入後住於……第三禪,學友!這個情形也被世尊以方便說在障礙中空間的到達。在那裡也有障礙,而在那裡有什麼障礙?凡就在那裡平靜之樂未被滅,在這種情況下,這是障礙。
  再者,學友!比丘從樂的捨斷與苦的捨斷……(中略)進入後住於……第四禪,學友!這個情形也被世尊以方便說在障礙中空間的到達。在那裡也有障礙,而在那裡有什麼障礙?凡就在那裡色想未被滅,在這種情況下,這是障礙。
  再者,學友!比丘從一切色想的超越,從有對想的滅沒,從不作意種種想[而知]:『虛空是無邊的』,進入後住於虛空無邊處,學友!這個情形也被世尊以方便說在障礙中空間的到達。在那裡也有障礙,而在那裡有什麼障礙?凡就在那裡虛空無邊處想未被滅,在這種情況下,這是障礙。
  再者,學友!比丘超越一切虛空無邊處後[而知]:『識是無邊的』,進入後住於識無邊處,學友!這個情形也被世尊以方便說在障礙中空間的到達。在那裡也有障礙,而在那裡有什麼障礙?凡就在那裡識無邊處想未被滅,在這種情況下,這是障礙。
  再者,學友!比丘超越一切識無邊處後[而知]:『什麼都沒有』,進入後住於無所有處,學友!這個情形也被世尊以方便說在障礙中空間的到達。在那裡也有障礙,而在那裡有什麼障礙?凡就在那裡無所有處想未被滅,在這種情況下,這是障礙。
  再者,學友!比丘超越一切無所有處後,進入後住於非想非非想處,學友!這個情形也被世尊以方便說在障礙中空間的到達。在那裡也有障礙,而在那裡有什麼障礙?凡就在那裡非想非非想處想未被滅,在這種情況下,這是障礙。
  再者,學友!比丘超越一切非想非非想處後,進入後住於想受滅,且以慧看見後,他的諸被遍滅盡,學友!這個情形也被世尊非以方便說在障礙中空間的到達。」
AN.9.42/ 5. Sāmaññavaggo
1. Sambādhasuttaṃ
   42. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho āyasmā udāyī yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca– “vuttamidaṃ, āvuso, pañcālacaṇḍena devaputtena–
  “Sambādhe gataṃ okāsaṃ, avidvā bhūrimedhaso;
  Yo jhānamabujjhi buddho, paṭilīnanisabho munī”ti.
   “Katamo, āvuso, sambādho, katamo sambādhe okāsādhigamo vutto bhagavatā”ti? “Pañcime, āvuso, kāmaguṇā sambādho vutto bhagavatā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā …pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, āvuso, pañca kāmaguṇā sambādho vutto bhagavatā.
   “Idhāvuso, bhikkhu vivicceva kāmehi …pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha vitakkavicārā aniruddhā honti, ayamettha sambādho.
   “Puna caparaṃ, āvuso, bhikkhu vitakkavicārānaṃ vūpasamā …pe… dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha pīti aniruddhā hoti ayamettha sambādho.
   “Puna caparaṃ, āvuso, bhikkhu pītiyā ca virāgā …pe… tatiyaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha upekkhāsukhaṃ aniruddhaṃ hoti, ayamettha sambādho.
   “Puna caparaṃ, āvuso, bhikkhu sukhassa ca pahānā …pe… catutthaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha rūpasaññā aniruddhā hoti, ayamettha sambādho.
   “Puna caparaṃ, āvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha ākāsānañcāyatanasaññā aniruddhā hoti, ayamettha sambādho.
   “Puna caparaṃ, āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha viññāṇañcāyatanasaññā aniruddhā hoti, ayamettha sambādho.
   “Puna caparaṃ, āvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha ākiñcaññāyatanasaññā aniruddhā hoti, ayamettha sambādho.
   “Puna caparaṃ, āvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tatrāpatthi sambādho. Kiñca tattha sambādho? Yadeva tattha nevasaññānāsaññāyatanasaññā aniruddhā hoti, ayamettha sambādho.
   “Puna caparaṃ, āvuso, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho, āvuso, sambādhe okāsādhigamo vutto bhagavatā nippariyāyenā”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):