經號:   
   (AN.9.37 更新)
增支部9集37經/阿難經(莊春江譯)[SA.559]
  有一次尊者阿難住在憍賞彌瞿師羅園。
  在那裡,尊者阿難召喚比丘們:「比丘學友們!」「學友!」那些比丘回答尊者阿難。尊者阿難說這個:
  「不可思議啊,學友們!未曾有啊,學友們!為了眾生的清淨、為了愁悲的超越、為了苦憂的滅沒、為了方法的獲得、為了涅槃的作證,在障礙中空間的到達,這多麼被那位有知、有見的世尊、阿羅漢、遍正覺者隨覺:確實有那個眼、那些色,而不感受那個處;確實有那個耳、那些聲音,而不感受那個處;確實有那個鼻、那些氣味,而不感受那個處;確實有那個舌、那些味道,而不感受那個處;確實有那個身、那些所觸,而不感受那個處。」
  在這麼說時,尊者優陀夷對尊者阿難說這個:「阿難學友!正是有感知者(有想者)不感受那個處,或者無感知者?」「學友!正是有感知者不感受那個處,非無感知者。」
  「學友!怎樣有感知者不感受那個處?」「學友!這裡,比丘從一切色想的超越,從有對想的滅沒,從不作意種種想[而知]:『虛空是無邊的』,進入後住於虛空無邊處,學友!這樣,有感知者不感受那個處。
  再者,學友!這裡,比丘超越一切虛空無邊處後[而知]:『識是無邊的』,進入後住於識無邊處,學友!這樣,有感知者也不感受那個處。
  再者,學友!這裡,比丘超越一切識無邊處後[而知]:『什麼都沒有』,進入後住於無所有處,學友!這樣,有感知者也不感受那個處。
  學友!有這一次,我住在娑雞多城漆黑林的鹿園。學友!那時,惹低拉襪西葛比丘尼來見我。抵達後,向我問訊後,在一旁站立。學友!在一旁站立的惹低拉襪西葛比丘尼對我說這個:『阿難大德!這個不彎曲的、不彎離的、不進入被有行折伏後妨礙狀態的定以解脫狀態被住立;以住立狀態被滿足;以滿足狀態不戰慄,阿難大德!這個定有什麼果被世尊說?』
  學友!在這麼說時,我對惹低拉襪西葛比丘尼說這個:『姊妹!這個不彎曲的、不彎離的、不進入被有行折伏後妨礙狀態的定以解脫狀態被住立;以住立狀態被滿足;以滿足狀態不戰慄,姊妹!這個定有完全智果被世尊說。』學友!這樣,有感知者也不感受那個處。」
AN.9.37/ 6. Ānandasuttaṃ
   37. Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhū āmantesi– “āvuso bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca–
   “Acchariyaṃ, āvuso, abbhutaṃ, āvuso! Yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sambādhe okāsādhigamo anubuddho sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Tadeva nāma cakkhuṃ bhavissati te rūpā tañcāyatanaṃ no paṭisaṃvedissati. Tadeva nāma sotaṃ bhavissati te saddā tañcāyatanaṃ no paṭisaṃvedissati. Tadeva nāma ghānaṃ bhavissati te gandhā tañcāyatanaṃ no paṭisaṃvedissati. Sāva nāma jivhā bhavissati te rasā tañcāyatanaṃ no paṭisaṃvedissati. Sova nāma kāyo bhavissati te phoṭṭhabbā tañcāyatanaṃ no paṭisaṃvedissatī”ti.
   Evaṃ vutte āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca– “saññīmeva nu kho, āvuso ānanda, tadāyatanaṃ no paṭisaṃvedeti udāhu asaññī”ti? “Saññīmeva kho, āvuso, tadāyatanaṃ no paṭisaṃvedeti, no asaññī”ti.
   “Kiṃsaññī panāvuso, tadāyatanaṃ no paṭisaṃvedetī”ti? “Idhāvuso, bhikkhu, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Evaṃsaññīpi kho, āvuso, tadāyatanaṃ no paṭisaṃvedeti.
   “Puna caparaṃ, āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. Evaṃsaññīpi kho, āvuso, tadāyatanaṃ no paṭisaṃvedeti.
   “Puna caparaṃ, āvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Evaṃsaññīpi kho āvuso, tadāyatanaṃ no paṭisaṃvedetī”ti.
   “Ekamidāhaṃ, āvuso, samayaṃ sākete viharāmi añjanavane migadāye. Atha kho, āvuso, jaṭilavāsikā bhikkhunī yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, āvuso, jaṭilavāsikā bhikkhunī maṃ etadavoca– ‘yāyaṃ, bhante ānanda, samādhi na cābhinato na cāpanato na ca sasaṅkhāraniggayhavāritagato, vimuttattā ṭhito, ṭhitattā santusito, santusitattā no paritassati. Ayaṃ, bhante ānanda, samādhi kiṃphalo vutto bhagavatā’”ti?
   “Evaṃ vutte, sohaṃ, āvuso, jaṭilavāsikaṃ bhikkhuniṃ etadavocaṃ– ‘yāyaṃ, bhagini, samādhi na cābhinato na cāpanato na ca sasaṅkhāraniggayhavāritagato, vimuttattā ṭhito, ṭhitattā santusito, santusitattā no paritassati. Ayaṃ, bhagini, samādhi aññāphalo vutto bhagavatā’ti. Evaṃsaññīpi kho, āvuso, tadāyatanaṃ no paṭisaṃvedetī”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):