經號:   
   (AN.9.10 更新)
增支部9集10經/應該被奉獻者經(莊春江譯)[AA.44.8]
  「比丘們!有這九種人,是應該被奉獻者、應該被供奉者、應該被供養者、應該被合掌者、世間的無上福田,哪九種?阿羅漢、為了阿羅漢境界的行者、不還者、為了不還果的作證之行者、一來者、為了一來果的作證之行者、入流者為了入流果的作證之行者種姓者,比丘們!這是九種人,是應該被奉獻者、應該被供奉者、應該被供養者、應該被合掌者、世間的無上福田。」
  正覺品第一,其攝頌
  「正覺連同依止,昧其亞、難達葛、力,
   結交、蘇達窪、沙若,人與應該被奉獻者。」
AN.9.10/ 10. Āhuneyyasuttaṃ
   10. “Navayime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame nava? Arahā, arahattāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, gotrabhū– ime kho, bhikkhave, nava puggalā āhuneyyā …pe… anuttaraṃ puññakkhettaṃ lokassā”ti. Dasamaṃ.
   Sambodhivaggo paṭhamo.
   Tassuddānaṃ
   Sambodhi nissayo ceva, meghiya nandakaṃ balaṃ;
   Sevanā sutavā sajjho, puggalo āhuneyyena cāti.
漢巴經文比對(莊春江作):
  「種性人(AA.44.8)」,南傳作「種姓者」(gotrabhū),菩提比丘長老英譯為「氏族成員」(the clan member),並指出,本經的「種姓者」似乎只是單純指未證初果的有德比丘、比丘尼(In the present sutta it seems to mean simply a virtuous monk or nun who has not reached the path of stream-entry),而在MN.142中則指虛有其表的修道者(經文為「破戒、惡法的種姓者們」,MA.180為「有比丘名姓種,不精進,著袈裟衣」),具有貶義感,這與《滿足希求》與《清淨道論》所指:緊接著須陀洹道心的心路(cittavīthi)中之心識剎那(mind-moment)不同。按:《法蘊足論》說:「是種姓者,謂四聖種,是一切佛及諸弟子古昔不共家種姓故。」相應於與本經。