經號:   
   (AN.8.40 更新)
增支部8集40經/惡行果報經(莊春江譯)
  「比丘們!殺生已習行、已修習、已多作,是地獄轉起者、畜生界轉起者、餓鬼界轉起者,凡最輕的殺生果報是生為人的少壽命轉起者。
  比丘們!未被給與的拿取已習行、已修習、已多作,是地獄轉起者、畜生界轉起者、餓鬼界轉起者,凡最輕的未被給與的拿取果報是生為人的財富損失轉起者。
  比丘們!邪淫已習行、已修習、已多作,是地獄轉起者、是畜生界轉起者、是轉起餓鬼界,凡最輕的邪淫果報是生為人的敵對、怨恨轉起者。
  比丘們!妄語已習行、已修習、已多作,是地獄轉起者、是畜生界轉起者、是轉起餓鬼界,凡最輕的妄語果報是生為人的不實誹謗轉起者。
  比丘們!離間語已習行、已修習、已多作,是地獄轉起者、畜生界轉起者、餓鬼界轉起者,凡最輕的離間語果報是生為人的與朋友分裂轉起者。
  比丘們!粗惡語已習行、已修習、已多作,是地獄轉起者、畜生界轉起者、餓鬼界轉起者,凡最輕的粗惡語果報是生為人的不合意聲音轉起者。
  比丘們!雜穢語已習行、已修習、已多作,是地獄轉起者、畜生界轉起者、餓鬼界轉起者,凡最輕的雜穢語果報是生為人的不能被歡迎的言語轉起者。
  比丘們!榖酒、果酒飲料已習行、已修習、已多作,是地獄轉起者、是畜生界轉起者、是轉起餓鬼界,凡最輕的榖酒、果酒飲料果報是生為人的發瘋的轉起者。」
   布施品第四,其攝頌
  「二則布施與事,田、布施的往生,
   所作、二則善人,流出與果報。」
AN.8.40/ 10. Duccaritavipākasuttaṃ
   40. “Pāṇātipāto, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso pāṇātipātassa vipāko, manussabhūtassa appāyukasaṃvattaniko hoti.
   “Adinnādānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvatta-nikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ. Yo sabbalahuso adinnādānassa vipāko, manussabhūtassa bhogabyasanasaṃvattaniko hoti.
   “Kāmesumicchācāro, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso kāmesumicchācārassa vipāko, manussabhūtassa sapattaverasaṃvattaniko hoti.
   “Musāvādo bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso musāvādassa vipāko, manussabhūtassa abhūtabbhakkhānasaṃvattaniko hoti.
   “Pisuṇā bhikkhave, vācā āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā. Yo sabbalahuso pisuṇāya vācāya vipāko, manussabhūtassa mittehi bhedanasaṃvattaniko hoti.
   “Pharusā bhikkhave, vācā āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā. Yo sabbalahuso pharusāya vācāya vipāko, manussabhūtassa amanāpasaddasaṃvattaniko hoti.
   “Samphappalāpo, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso samphappalāpassa vipāko, manussabhūtassa anādeyyavācāsaṃvattaniko hoti.
   “Surāmerayapānaṃ, bhikkhave āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ. Yo sabbalahuso surāmerayapānassa vipāko, manussabhūtassa ummattakasaṃvattaniko hotī”ti. Dasamaṃ.
   Dānavaggo catuttho.
   Tassuddānaṃ–
   Dve dānāni vatthuñca, khettaṃ dānūpapattiyo;
   Kiriyaṃ dve sappurisā, abhisando vipāko cāti.
漢巴經文比對(莊春江作):