增支部8集29經/非時節經(莊春江譯)
「
比丘們!
未聽聞的一般人說:『世間得到適當時機!世間得到適當時機!』但,他不知道[什麼是]時節或非時節。比丘們!對
梵行生活來說,有這八個非時節、不適時,哪八個呢?比丘們!這裡,
如來、
阿羅漢、
遍正覺者、
明行具足者、
善逝、
世間知者、
應該被調御人的無上調御者、
天人之師、
佛陀、
世尊在世間出現,並且使成為寂靜、使成為
般涅槃、導向
正覺、善逝所宣說的法被教導,但,這個人往生地獄。比丘們!對梵行生活來說,這是第一個非時節、不適時。
再者,比丘們!如來……(中略)天人之師、佛陀、世尊在世間出現,並且使成為寂靜、使成為般涅槃、導向正覺、善逝所宣說的法被教導,但,這個人往生畜生界……(中略)。
再者,比丘們!如來……(中略)但,這個人往生
餓鬼界……(中略)。
再者,比丘們!如來……(中略)但,這個人往生某個
長壽天眾……(中略)。
再者,比丘們!如來……(中略)但,這個人再生到
邊地地方,而且,他是在那無知蠻族中,無比丘、比丘尼、
優婆塞、
優婆夷所到之處。比丘們!對梵行生活來說,這是第五個非時節、不適時。
再者,比丘們!如來……(中略)而這個人再生到
中央地方,但,他有邪見、顛倒見:『沒有被施與的,沒有被祭祀的,沒有被供養的,沒有善作惡作業的果、果報,沒有這個世間,沒有其他世間,沒有母親,沒有父親,沒有
化生眾生,在世間中沒有
正行的、正行道的
沙門、
婆羅門以證智自作證後告知這個世間與其他世間。』……(中略)
再者,比丘們!如來……(中略)而這個人再生到中央地方,但,他是
劣慧者、愚鈍者、
聾啞者,無能力了知善說與惡說的道理。比丘們!對梵行生活來說,這是第七個非時節、不適時。
再者,比丘們!如來……(中略)天人之師、佛陀、世尊不在世間出現,並且使成為寂靜、使成為般涅槃、導向正覺、善逝所宣說的法不被教導,而這個人再生到中央地方,且,他是有慧者、非愚鈍者、非聾啞者,有能力了知善說與惡說的道理。比丘們!對梵行生活來說,這是第八個非時節、不適時。
比丘們!對梵行生活來說,這些是八個非時節、不適時。
比丘們!對梵行生活來說,有一個適當時機之時,哪一個呢?比丘們!這裡,如來、阿羅漢、遍正覺者、明行具足者、善逝、世間知者、應該被調御人的無上調御者、天人之師、佛陀、世尊在世間出現,並且使成為寂靜、使成為般涅槃、導向正覺、善逝所宣說的法被教導,而這個人再生到中央地方,且,他是有慧者、非愚鈍者、非聾啞者,有能力了知善說與惡說的道理。比丘們!對梵行生活來說,這是一個適當時機之時。」
「得到
人的獲得後,當善法被善教導時,
凡沒獲得適當時機者,他們錯過適當時機。
已說到的許多非適當時機,是道路的障礙,
[只有]某時、偶爾,如來在世間出現。
而此[若]在面前,是在世間中非常難獲得的,
並且獲得為人,以及有正法的教說,
在那裡足以要努力,
愛惜自己的人。
如何能了知正法,適當的時機才不逃脫?
因為錯過適當時機者憂愁,當被交付地獄時。
這裡他失去,
正法的決定,
如商人錯過利益,他將長久地懊悔。
被
無明障礙的人,是正法的違犯者,
將長久地遭受,生死輪迴。
但凡獲得
人的狀態者,當正法被善說時,
他們執行了
大師之語,或將執行或正執行。
如來教導的道,凡依之而行者,
他們知道世界中,無上梵行的適當時機。
凡自制者,已被有眼者、
太陽族人教導,
守護、經常具念,住於無
漏。
切斷一切
煩惱潛在趨勢後,在魔領域隨行者的另一方,
凡到達煩惱之滅盡者,他們[雖]在世間中但確實是已到達
彼岸者。
AN.8.29/ 9. Akkhaṇasuttaṃ
29. “‘Khaṇakicco loko, khaṇakicco loko’ti, bhikkhave, assutavā puthujjano bhāsati, no ca kho so jānāti khaṇaṃ vā akkhaṇaṃ vā. Aṭṭhime, bhikkhave, akkhaṇā asamayā brahmacariyavāsāya. Katame aṭṭha? Idha, bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito; ayañca puggalo nirayaṃ upapanno hoti. Ayaṃ, bhikkhave, paṭhamo akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṃ, bhikkhave, tathāgato ca loke uppanno hoti …pe… satthā devamanussānaṃ buddho bhagavā, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito; ayañca puggalo tiracchānayoniṃ upapanno hoti …pe….
“Puna caparaṃ, bhikkhave …pe… ayañca puggalo pettivisayaṃ upapanno hoti …pe….
“Puna caparaṃ, bhikkhave …pe… ayañca puggalo aññataraṃ dīghāyukaṃ devanikāyaṃ upapanno hoti …pe….
“Puna caparaṃ, bhikkhave …pe… ayañca puggalo paccantimesu janapadesu paccājāto hoti, so ca hoti aviññātāresu milakkhesu, yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ …pe… pañcamo akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṃ, bhikkhave …pe… ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti micchādiṭṭhiko viparītadassano– ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti …pe….
“Puna caparaṃ, bhikkhave …pe… ayañca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti duppañño jaḷo eḷamūgo appaṭibalo subhāsitadubbhāsitassa atthamaññātuṃ. Ayaṃ, bhikkhave, sattamo akkhaṇo asamayo brahmacariyavāsāya.
“Puna caparaṃ, bhikkhave, tathāgato ca loke anuppanno hoti arahaṃ sammāsambuddho …pe… satthā devamanussānaṃ buddho bhagavā. Dhammo ca na desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitassa atthamaññātuṃ. Ayaṃ, bhikkhave, aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya. ‘Ime kho, bhikkhave, aṭṭha akkhaṇā asamayā brahmacariyavāsāya’”.
“Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāya. Katamo eko? Idha, bhikkhave, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. Dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitassa atthamaññātuṃ. Ayaṃ, bhikkhave, ekova khaṇo ca samayo ca brahmacariyavāsāyā”ti.
“Manussalābhaṃ laddhāna, saddhamme suppavedite;
Ye khaṇaṃ nādhigacchanti, atināmenti te khaṇaṃ.
“Bahū hi akkhaṇā vuttā, maggassa antarāyikā;
Kadāci karahaci loke, uppajjanti tathāgatā.
“Tayidaṃ sammukhībhūtaṃ, yaṃ lokasmiṃ sudullabhaṃ;
Manussapaṭilābho ca, saddhammassa ca desanā.
Alaṃ vāyamituṃ tattha, attakāmena jantunā.
“Kathaṃ vijaññā saddhammaṃ, khaṇo ve mā upaccagā.
Khaṇātītā hi socanti, nirayamhi samappitā.
“Idha ce naṃ virādheti, saddhammassa niyāmataṃ;
Vāṇijova atītattho, cirattaṃ anutapissati.
“Avijjānivuto poso, saddhammaṃ aparādhiko;
Jātimaraṇasaṃsāraṃ, ciraṃ paccanubhossati.
“Ye ca laddhā manussattaṃ, saddhamme suppavedite;
Akaṃsu satthu vacanaṃ, karissanti karonti vā.
“Khaṇaṃ paccaviduṃ loke, brahmacariyaṃ anuttaraṃ;
Ye maggaṃ paṭipajjiṃsu, tathāgatappaveditaṃ.
“Ye saṃvarā cakkhumatā, desitādiccabandhunā;
Tesu gutto sadā sato, vihare anavassuto.
“Sabbe anusaye chetvā, māradheyyaparānuge;
Te ve pāraṅgatā loke, ye pattā āsavakkhayan”ti. Navamaṃ.