經號:   
   (AN.8.27 更新)
增支部8集27經/力經第一(莊春江譯)[SA.692]
  「比丘們!有這八力,哪八力呢?比丘們!小孩的哭泣力,婦女的憤怒力,盜賊的武器力,國王的統治力,愚者的詆毀力,賢智者的審慮力,多聞者的思擇力沙門婆羅門的忍耐力,比丘們!這些是八力。」
AN.8.27/ 7. Paṭhamabalasuttaṃ
   27. “Aṭṭhimāni bhikkhave, balāni. Katamāni aṭṭha? Ruṇṇabalā, bhikkhave, dārakā, kodhabalā mātugāmā, āvudhabalā corā, issariyabalā rājāno, ujjhattibalā bālā, nijjhattibalā paṇḍitā, paṭisaṅkhānabalā bahussutā, khantibalā samaṇabrāhmaṇā– imāni kho, bhikkhave, aṭṭha balānī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):
  「毀呰愚人力(SA.692)」,南傳作「愚者的詆毀力」(ujjhattibalā bālā),菩提比丘長老英譯為「愚笨者的力量為抱怨」(the power of fools is to complain)。