經號:   
   (AN.8.9 更新)
增支部8集9經/難陀經(莊春江譯)[SA.275]
  「比丘們!當正確說時,應該說難陀是『善男子』;比丘們!當正確說時,應該說難陀是『大力士』;比丘們!當正確說時,應該說難陀是『端正者』;比丘們!當正確說時,應該說難陀是『重貪者』。比丘們!難陀是在諸根上守護門者、在飲食上知適量者、專修清醒者、具備念與正知者,除了以那些難陀能夠行圓滿、遍純淨的梵行外,還有什麼!比丘們!在那裡,這是關於難陀的在諸根上守護門:比丘們!如果難陀的東方應該被看,以心全部地注意後,難陀看東方:『當我這樣看東方時,貪婪、憂之惡不善法將不流入。』像這樣,在那裡有正知。
  如果難陀的西方應該被看……(中略)北方應該被看……南方應該被看……上方應該被仰視……下方應該被俯視……四方的中間方應該被環視,以心全部地注意後,難陀環視四方的中間方:『當我這樣環視四方的中間方時,貪婪、憂之惡不善法將不流入。』這樣,在那裡有正知。比丘們!這是關於難陀的在諸根上守護門。
  比丘們!在那裡,這是關於難陀的在飲食上知適量者:比丘們!這裡,難陀如理省察後吃食物:『既不為了娛樂,也不為了自豪,也不為了裝飾,也不為了莊嚴,最多為了這個身體的存續、生存,為了止息傷害,為了資助梵行。像這樣,我將擊退之前的感受,與不使新的感受生起,將有我的生存,與無過失狀態,以及安樂住。』比丘們!這是關於難陀的在飲食上知適量者。
  比丘們!在那裡,這是關於難陀的專修清醒:比丘們!這裡,難陀白天以經行、安坐,使心從障礙法淨化。在初夜,以經行、安坐,使心從障礙法淨化。在中夜,[左]腳放在[右]腳上、作意起來想後,具念正知地以右脅作獅子臥。在後夜,起來後以經行、安坐,使心從障礙法淨化。比丘們!這是關於難陀的專修清醒。
  比丘們!在那裡,這是關於難陀的念與正知:比丘們!這裡,難陀的知道的諸受生起、知道的現起、知道的走到滅沒[Ps.3, 167段];知道的諸想……(中略)知道的諸……(中略)走到滅沒……。比丘們!這是關於難陀的念與正知。
  比丘們!難陀是在諸根上守護門者、在飲食上知適量者、專修清醒者、具備念與正知者,除了以那些難陀能夠行圓滿、遍純淨的梵行外,還有什麼!」
AN.8.9/ 9. Nandasuttaṃ
   9. “‘Kulaputto’ti, bhikkhave, nandaṃ sammā vadamāno vadeyya. ‘Balavā’ti, bhikkhave, nandaṃ sammā vadamāno vadeyya. ‘Pāsādiko’ti, bhikkhave, nandaṃ sammā vadamāno vadeyya. ‘Tibbarāgo’ti, bhikkhave, nandaṃ sammā vadamāno vadeyya. Kimaññatra, bhikkhave, nando indriyesu guttadvāro, bhojane mattaññū, jāgariyaṃ anuyutto, satisampajaññena samannāgato, yehi nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ! Tatridaṃ, bhikkhave, nandassa indriyesu guttadvāratāya hoti. Sace bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi– ‘evaṃ me puratthimaṃ disaṃ ālokayato nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti. Itiha tattha sampajāno hoti.
   “Sace bhikkhave, nandassa pacchimā disā āloketabbā hoti …pe… uttarā disā āloketabbā hoti… dakkhiṇā disā āloketabbā hoti… uddhaṃ ulloketabbā hoti… adho oloketabbā hoti… anudisā anuviloketabbā hoti, sabbaṃ cetasā samannāharitvā nando anudisaṃ anuviloketi– ‘evaṃ me anudisaṃ anuvilokayato nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti. Itiha tattha sampajāno hoti. Idaṃ kho, bhikkhave, nandassa indriyesu guttadvāratāya hoti.
   “Tatridaṃ, bhikkhave, nandassa bhojane mattaññutāya hoti. Idha, bhikkhave, nando paṭisaṅkhā yoniso āhāraṃ āhāreti– ‘neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’ti. Idaṃ kho, bhikkhave, nandassa bhojane mattaññutāya hoti.
   “Tatridaṃ, bhikkhave, nandassa jāgariyānuyogasmiṃ hoti. Idha bhikkhave, nando divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti; rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā; rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Idaṃ kho, bhikkhave, nandassa jāgariyānuyogasmiṃ hoti.
   “Tatridaṃ, bhikkhave, nandassa satisampajaññasmiṃ hoti. Idha, bhikkhave, nandassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā …pe… viditā vitakkā …pe… abbhatthaṃ gacchanti. Idaṃ kho, bhikkhave, nandassa satisampajaññasmiṃ hoti.
   “Kimaññatra, bhikkhave, nando indriyesu guttadvāro, bhojane mattaññū, jāgariyaṃ anuyutto satisampajaññena samannāgato, yehi nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritun”ti! Navamaṃ.
漢巴經文比對(莊春江作):