經號:   
   (AN.8.8 更新)
增支部8集8經/鬱多羅的壞失經(莊春江譯)
  有一次尊者鬱多羅住在摩西色哇堵的森給亞葛山榕樹網。在那裡,尊者鬱多羅召喚比丘們:「學友們!比丘經常地是省察自己壞失者,那是好的;比丘們!比丘經常地是省察他人壞失者,那是好的;比丘們!比丘經常地是省察自己成就者,那是好的;比丘們!比丘經常地是省察他人成就者,那是好的。」
  當時,毘沙門大王正以某些應該被作的從北方往南方去。毘沙門大王聽到尊者鬱多羅在摩西色哇堵的森給亞葛山榕樹網這麼為比丘們教導法:「學友們!比丘經常地是省察自己壞失者,那是好的;比丘們!比丘經常地是省察他人壞失者,那是好的;比丘們!比丘經常地是省察自己成就者,那是好的;比丘們!比丘經常地是省察他人成就者,那是好的。」
   那時,毘沙門大王就猶如有力氣的男子伸直彎曲的手臂,或彎曲伸直的手臂,就像這樣在摩西色哇堵的森給亞葛山榕樹網消失,出現在三十三天中。 那時,毘沙門大王去見天帝釋。抵達後,對天帝釋說這個:「真的,親愛的先生!你應該知道,這位尊者鬱多羅在摩西色哇堵的森給亞葛山榕樹網這麼為比丘們教導法:『學友們!比丘經常地是省察自己壞失者,那是好的;比丘們!比丘經常地是省察他人壞失者……(中略)自己成就者……是省察他人成就者……。』」
   那時,天帝釋就猶如有力氣的男子伸直彎曲的手臂,或彎曲伸直的手臂,就像這樣在三十三天消失,出現在摩西色哇堵的森給亞葛山榕樹網。 那時,天帝釋去見尊者鬱多羅。抵達後,向尊者鬱多羅問訊後,在一旁站立。在一旁站立的天帝釋對尊者鬱多羅說這個:
  「是真的嗎?大德!尊者鬱多羅這麼為比丘們教導法:『學友們!比丘經常地是省察自己壞失者,那是好的;比丘們!比丘經常地是省察他人壞失者……(中略)自己成就者……是省察他人成就者……。』」「是的,天帝!」「大德!那麼,這是尊者鬱多羅自己的辯才,或者,是那位世尊阿羅漢遍正覺者的言語呢?」「天帝!那樣的話,我將為你作譬喻,這裡,一些有智的男子也以譬喻了知所說的義理。
  天帝!猶如在村落或城鎮不遠處有大穀堆,大群人從那裡搬運穀物:以扁擔,也以籃子,也以腰,也以合掌,天帝!凡前往那個大群人後這麼問:『你們從哪裡搬運穀物呢?』天帝!當如何回答時,那個大群人回答了正確的回答?」「『我們從那個大穀堆搬運穀物。』大德!那個大群人回答了正確的回答。」「同樣的,天帝!凡任何善說的,那全部是那位世尊、阿羅漢、遍正覺者的言語,我們與其他人從那裡一一取後而說。」
   「不可思議啊,大德!未曾有啊,大德!而這被尊者鬱多羅多麼善說:『凡任何善說的,那全部是那位世尊、阿羅漢、遍正覺者的言語,我們與其他人從那裡一一取後而說。』鬱多羅大德!有這一次,在提婆達多離開不久,世尊住在王舍城耆闍崛山。在那裡,關於提婆達多,世尊召喚比丘們:
  『比丘們!比丘經常地是省察自己壞失者,那是好的;比丘們!比丘經常地是省察他人壞失者……(中略)那是好的,自己成就者……省察他人成就者……比丘們!被八不正法征服,心被佔據,提婆達多是墮惡趣者,持續至劫末的墮地獄者、不可救濟,哪八個?比丘們!被得到征服,心被佔據,提婆達多是墮惡趣者,持續至劫末的墮地獄者、不可救濟者;比丘們!被沒得到……(中略)比丘們!被有名……比丘們!被無名……比丘們!被恭敬……比丘們!被不恭敬……比丘們!被惡欲求……比丘們!被惡友誼征服,心被佔據,提婆達多是墮惡趣者,持續至劫末的墮地獄者、不可救濟者。比丘們!被這八不正法征服,心被佔據,提婆達多是墮惡趣者,持續至劫末的墮地獄者、不可救濟者。
  比丘們!比丘一再征服生起的得到後應該住,那是好的……(中略)生起的沒得到……生起的有名……生起的無名……生起的恭敬……生起的不恭敬……生起的惡欲求……一再征服生起的惡朋友後應該住,那是好的。
  比丘們!而緣於什麼理由,比丘一再征服生起的得到後應該住,生起的沒得到……(中略)生起的有名……生起的無名……生起的恭敬……生起的不恭敬……生起的惡欲求……一再征服生起的惡朋友後應該住?
  比丘們!因為,凡當他不征服生起的得到後而住時,諸、惱害、熱惱會生起;當征服生起的得到後而住時,這樣,那些諸漏、惱害、熱惱不存在,比丘們!因為,凡當他不征服生起的沒得到後而住時……(中略)生起的有名……生起的無名……生起的恭敬……生起的不恭敬……生起的惡欲求……不征服生起的惡朋友後而住時,諸漏、惱害、熱惱會生起;當征服生起的惡朋友後而住時,這樣,那些諸漏、惱害、熱惱不存在。比丘們!緣於這個理由,比丘一再征服生起的得到後應該住,生起的沒得到……(中略)生起的有名……生起的無名……生起的恭敬……生起的不恭敬……生起的惡欲求……一再征服生起的惡朋友後應該住。
  比丘們!因此,在這裡,應該被這麼學:「一再征服生起的得到後我們應該住……(中略)生起的沒得到……生起的有名……生起的無名……生起的恭敬……生起的不恭敬……生起的惡欲求……一再征服生起的惡朋友後我們應該住。」比丘們!應該被你們這麼學。』
  鬱多羅大德!只在人間四眾這個範圍:比丘、比丘尼、優婆塞優婆夷,這個法的教說不在任何地方被現起。大德!請尊者鬱多羅拿起(把握)這個法的教說;大德!請尊者鬱多羅學得這個法的教說;大德!請尊者鬱多羅憶持這個法的教說,大德!這個法的教說是伴隨利益的,是梵行基礎的。」
AN.8.8/ 8. Uttaravipattisuttaṃ
   8. Ekaṃ samayaṃ āyasmā uttaro mahisavatthusmiṃ viharati saṅkheyyake pabbate vaṭajālikāyaṃ. Tatra kho āyasmā uttaro bhikkhū āmantesi– “sādhāvuso, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti. Sādhāvuso, bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti. Sādhāvuso, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti. Sādhāvuso, bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hotī”ti.
   Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya dakkhiṇaṃ disaṃ gacchati kenacideva karaṇīyena. Assosi kho vessavaṇo mahārājā āyasmato uttarassa mahisavatthusmiṃ saṅkheyyake pabbate vaṭajālikāyaṃ bhikkhūnaṃ evaṃ dhammaṃ desentassa– “sādhāvuso, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti. Sādhāvuso, bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti. Sādhāvuso, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti. Sādhāvuso, bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hotī”ti.
   Atha kho vessavaṇṇo mahārājā– seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ mahisavatthusmiṃ saṅkheyyake pabbate vaṭajālikāyaṃ antarahito devesu tāvatiṃsesu pāturahosi. Atha kho vessavaṇṇo mahārājā yena sakko devānamindo tenupasaṅkami; upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca– “yagghe mārisa, jāneyyāsi! Eso āyasmā uttaro mahisavatthusmiṃ saṅkheyyake pabbate vaṭajālikāyaṃ bhikkhūnaṃ evaṃ dhammaṃ deseti– ‘sādhāvuso, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti sādhāvuso, bhikkhu kālena kālaṃ paravipattiṃ …pe… attasampattiṃ… parasampattiṃ paccavekkhitā hotī’”ti.
   Atha kho sakko devānamindo seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ devesu tāvatiṃsesu antarahito mahisavatthusmiṃ saṅkheyyake pabbate vaṭajālikāyaṃ āyasmato uttarassa sammukhe pāturahosi. Atha kho sakko devānamindo yenāyasmā uttaro tenupasaṅkami; upasaṅkamitvā āyasmantaṃ uttaraṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo āyasmantaṃ uttaraṃ etadavoca–
   “Saccaṃ kira, bhante, āyasmā uttaro bhikkhūnaṃ evaṃ dhammaṃ desesi– ‘sādhāvuso, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhāvuso, bhikkhu kālena kālaṃ paravipattiṃ …pe… attasampattiṃ… parasampattiṃ paccavekkhitā hotī’” ti? “Evaṃ, devānamindā”ti. “Kiṃ panidaṃ, bhante, āyasmato uttarassa sakaṃ paṭibhānaṃ, udāhu tassa bhagavato vacanaṃ arahato sammāsambuddhassā”ti? “Tena hi, devānaminda, upamaṃ te karissāmi. Upamāya midhekacce viññū purisā bhāsitassa atthaṃ ājānan”ti.
   “Seyyathāpi, devānaminda, gāmassa vā nigamassa vā avidūre mahādhaññarāsi. Tato mahājanakāyo dhaññaṃ āhareyya– kājehipi piṭakehipi ucchaṅgehipi añjalīhipi Yo nu kho, devānaminda, taṃ mahājanakāyaṃ upasaṅkamitvā evaṃ puccheyya– ‘kuto imaṃ dhaññaṃ āharathā’ti, kathaṃ byākaramāno nu kho, devānaminda, so mahājanakāyo sammā byākaramāno byākareyyā”ti? “‘Amumhā mahādhaññarāsimhā āharāmā’ti kho, bhante, so mahājanakāyo sammā byākaramāno byākareyyā”ti. “Evamevaṃ kho, devānaminda, yaṃ kiñci subhāsitaṃ sabbaṃ taṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa. Tato upādāyupādāya mayaṃ caññe ca bhaṇāmā”ti.
   “Acchariyaṃ, bhante, abbhutaṃ bhante! Yāva subhāsitaṃ cidaṃ āyasmatā uttarena– ‘yaṃ kiñci subhāsitaṃ sabbaṃ taṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa tato upādāyupādāya mayaṃ caññe ca bhaṇāmā’ti. Ekamidaṃ, bhante uttara, samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi–
   “Sādhu, bhikkhave, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti. Sādhu, bhikkhave, bhikkhu kālena kālaṃ paravipattiṃ …pe… attasampattiṃ… parasampattiṃ paccavekkhitā hoti. Aṭṭhahi, bhikkhave, asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi aṭṭhahi? Lābhena hi, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho; alābhena, bhikkhave …pe… yasena, bhikkhave ayasena, bhikkhave… sakkārena, bhikkhave… asakkārena, bhikkhave… pāpicchatāya, bhikkhave… pāpamittatāya bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Imehi kho, bhikkhave, aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
   “Sādhu, bhikkhave, bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya; uppannaṃ alābhaṃ …pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.
   “Kiñca, bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya; uppannaṃ alābhaṃ …pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya?
   “Yaṃ hissa, bhikkhave, uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ lābhaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa, bhikkhave, uppannaṃ alābhaṃ …pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ pāpamittataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya; uppannaṃ alābhaṃ …pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.
   “Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ alābhaṃ …pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti. Evañhi vo, bhikkhave, sikkhitabban”ti.
   “Ettāvatā, bhante uttara, manussesu catasso parisā– bhikkhū, bhikkhuniyo, upāsakā, upāsikāyo. Nāyaṃ dhammapariyāyo kismiñci upaṭṭhito. Uggaṇhatu, bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ. Pariyāpuṇātu, bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ. Dhāretu, bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ. Atthasaṃhito ayaṃ, bhante, dhammapariyāyo ādibrahmacariyako”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):