經號:   
   (AN.7.58 更新)
增支部7集58經/不會保護經(莊春江譯)
  「比丘們!有這四個如來的不會保護的、三個不能被責備的,哪四個是如來的不會保護的?比丘們!如來有遍純淨的身行為,沒有如來的身行為,凡如來會保護:『不要他人知道我的這個。』如來有遍純淨的語行為,沒有如來的語行為,凡如來會保護:『不要他人知道我的這個。』如來有遍純淨的意行為,沒有如來的意行為,凡如來會保護:『不要他人知道我的這個。』如來有遍純淨的維生(活命),沒有如來的邪命,凡如來會保護:『不要他人知道我的這個。』比丘們!這是四個如來的不會保護的。
  比丘們!哪三個是不能被責備的?比丘們!如來是善說法者,比丘們!我不見這個跡象(相):『在那裡,確實,沙門,或婆羅門,或天,或魔,或梵,或世間中任何者將如法地斥責我:「像這樣,你還不是善說法者。」』比丘們!不見這個跡象的我住於到達安穩的、到達不害怕的、到達無畏的
  比丘們!又,導向涅槃的道跡被我對弟子們善安立,如是行道的我的弟子們以諸的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫慧解脫。比丘們!我不見這個跡象(相):『在那裡,沙門,或婆羅門,或天,或魔,或梵,或世間中任何者將如法地斥責我:「像這樣,導向涅槃的道跡不被你對弟子們善安立,如是行道的你的弟子們以諸漏的滅盡……(中略)作證後,進入後住於……。」』比丘們!不見這個跡象的我住於到達安穩的、到達不害怕的、到達無畏的。
  比丘們!又,我的好幾百弟子眾以諸漏的滅盡……(中略)作證後,進入後住於……,我不見這個跡象:『在那裡,沙門,或婆羅門,或天,或魔,或梵,或世間中任何者將如法地斥責我:「像這樣,你的好幾百弟子眾不以諸漏的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫、慧解脫。」』比丘們!不見這個跡象的我住於到達安穩的、到達不害怕的、到達無畏的[MN.12, 150段]。比丘們!這是四個如來不會保護的、三個不能被責備的。」
AN.7.58/ 5. Arakkheyyasuttaṃ
   58. “Cattārimāni, bhikkhave, tathāgatassa arakkheyyāni, tīhi ca anupavajjo. Katamāni cattāri tathāgatassa arakkheyyāni? Parisuddhakāyasamācāro, bhikkhave, tathāgato; natthi tathāgatassa kāyaduccaritaṃ yaṃ tathāgato rakkheyya– ‘mā me idaṃ paro aññāsī’ti. Parisuddhavacīsamācāro, bhikkhave, tathāgato; natthi tathāgatassa vacīduccaritaṃ yaṃ tathāgato rakkheyya– ‘mā me idaṃ paro aññāsī’ti. Parisuddhamanosamācāro, bhikkhave, tathāgato; natthi tathāgatassa manoduccaritaṃ yaṃ tathāgato rakkheyya– ‘mā me idaṃ paro aññāsī’ti. Parisuddhājīvo, bhikkhave, tathāgato; natthi tathāgatassa micchā-ājīvo yaṃ tathāgato rakkheyya– ‘mā me idaṃ paro aññāsī’ti. Imāni cattāri tathāgatassa arakkheyyāni.
   “Katamehi tīhi anupavajjo? Svākkhātadhammo bhikkhave, tathāgato. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati– ‘itipi tvaṃ na svākkhātadhammo’ti. Nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
   “Supaññattā kho pana me, bhikkhave, sāvakānaṃ nibbānagāminī paṭipadā. Yathāpaṭipannā mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati– ‘itipi te na supaññattā sāvakānaṃ nibbānagāminī paṭipadā. Yathāpaṭipannā tava sāvakā āsavānaṃ khayā …pe… sacchikatvā upasampajja viharantī’ti. Nimittametaṃ, bhikkhave, na samanupassāmi Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
   “Anekasatā kho pana me, bhikkhave, sāvakaparisā āsavānaṃ khayā …pe… sacchikatvā upasampajja viharanti. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati– ‘itipi te na anekasatā sāvakaparisā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’ti. Nimittametaṃ, bhikkhave, na samanupassāmi. Etamahaṃ, bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. Imehi tīhi anupavajjo.
   “Imāni kho, bhikkhave, cattāri tathāgatassa arakkheyyāni, imehi ca tīhi anupavajjo”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):