經號:   
   (AN.7.34 更新)
增支部7集34經/易受勸導性經第一(莊春江譯)
  「比丘們!這夜,在夜已深時,容色絕佳的某位天神使整個祇樹林發光後……(中略)對我說這個:『大德!有這七法轉起比丘的不退失,哪七個?大師的尊重、法的尊重、僧團的尊重,學的尊重、易受勸導性、善友誼,大德!這是七法轉起比丘的不退失。』比丘們!那位天神說這個,說這個後,向我問訊、作右繞後,就在那裡消失。」
  「重於大師、重於法,在僧團上極尊重,
   重於定、熱心的,在學上極尊重。
   善友誼、易受勸導的,有順從的、有尊重的,
   是不可能退失者,就在涅槃的面前。」
AN.7.34/ 3. Paṭhamasovacassatāsuttaṃ
   34. “Imaṃ bhikkhave, rattiṃ aññatarā devatā …pe… maṃ etadavoca– ‘sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā. Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī”ti.
  “Satthugaru dhammagaru, saṅghe ca tibbagāravo;
  Samādhigaru ātāpī, sikkhāya tibbagāravo.
  “Kalyāṇamitto suvaco, sappatisso sagāravo;
  Abhabbo parihānāya, nibbānasseva santike”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):