經號:   
   (AN.7.5 更新)
增支部7集5經/財的簡要經(莊春江譯)
  「比丘們!有這七種財,哪七種?信財、戒財、財、財、所聞財、施捨財、慧財。比丘們!這是七種財。」
  「信財、戒財,慚、愧財,
   所聞財與施捨,第七確實是慧財。
   凡有這些財的:女子的或男子的,
   他們說他是『不貧窮者』,他的活命是不空虛的。
   因此對信與對戒,對淨信、對法的看見憶,
   有智慧者應該從事:憶念諸的教說者。」
AN.7.5/ 5. Saṃkhittadhanasuttaṃ
   5. “Sattimāni, bhikkhave, dhanāni. Katamāni satta? Saddhādhanaṃ, sīladhanaṃ, hirīdhanaṃ, ottappadhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ. Imāni kho, bhikkhave, satta dhanānīti.
  “Saddhādhanaṃ sīladhanaṃ, hirī ottappiyaṃ dhanaṃ;
  Sutadhanañca cāgo ca, paññā ve sattamaṃ dhanaṃ.
  “Yassa ete dhanā atthi, itthiyā purisassa vā;
  Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.
  “Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;
  Anuyuñjetha medhāvī, saraṃ buddhāna sāsanan”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):