經號:   
   (AN.6.90 更新)
增支部6集90經/被捨斷經(莊春江譯)
  「比丘們!有這六法,被見具足之人捨斷,哪六個?有身見、疑、戒禁取、應該被走入苦界的貪、應該被走入苦界的瞋、應該被走入苦界的癡,比丘們!這是六法,被見具足的人捨斷。」
AN.6.90/ 6. Pahīnasuttaṃ
   90. “Chayime bhikkhave, dhammā diṭṭhisampannassa puggalassa pahīnā. Katame cha? Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, apāyagamanīyo rāgo, apāyagamanīyo doso, apāyagamanīyo moho. Ime kho, bhikkhave, cha dhammā diṭṭhisampannassa puggalassa pahīnā”ti. Chaṭṭhaṃ.
漢巴經文比對(莊春江作):