經號:   
   (AN.6.84 更新)
增支部6集84經/日夜經(莊春江譯)
  「比丘們!對具備六法的比丘,凡日或夜到來,在諸善法上僅減損能被預期,非增長,哪六個?比丘們!這裡,比丘是大欲求者、有惱害者:不被無論怎樣的衣服、施食、臥坐處、病人需物、醫藥必需品滿足,是無信者,是破戒者,是懈怠者,是念已忘失者,是劣慧者,比丘們!對具備這六法的比丘,凡日或夜到來,在諸善法上僅減損能被預期,非增長。
  比丘們!對具備六法的比丘,凡日或夜到來,在諸善法上僅增長能被預期,非減損,哪六個?比丘們!這裡,比丘是非大欲求者、無惱害者:被無論怎樣的衣服、施食、臥坐處、病人需物、醫藥必需品滿足,是有信者,是持戒者,是活力已發動者,是有念者,是有慧者,比丘們!對具備六法的比丘,凡日或夜到來,在諸善法上僅增長能被預期,非減損。」
   阿羅漢狀態品第八,其攝頌
  「苦、阿羅漢狀態與過[人法],樂與以獲得,
   偉大狀態、二則地獄,最高法與日夜。」
AN.6.84/ 10. Rattidivasasuttaṃ
   84. “Chahi, bhikkhave, dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi. Katamehi chahi? Idha, bhikkhave, bhikkhu mahiccho hoti, vighātavā, asantuṭṭho, itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, assaddho hoti, dussīlo hoti, kusīto hoti, muṭṭhassati hoti, duppañño hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu, no vuddhi.
   “Chahi, bhikkhave, dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Katamehi chahi? Idha, bhikkhave, bhikkhu na mahiccho hoti, avighātavā, santuṭṭho, itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, saddho hoti, sīlavā hoti, āraddhavīriyo hoti, satimā hoti, paññavā hoti. Imehi kho, bhikkhave, chahi dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānī”ti. Dasamaṃ.
   Arahattavaggo aṭṭhamo.
   Tassuddānaṃ–
   Dukkhaṃ arahattaṃ uttari ca, sukhaṃ adhigamena ca.
   Mahantattaṃ dvayaṃ niraye, aggadhammañca rattiyoti.
漢巴經文比對(莊春江作):