經號:   
   (AN.6.73 更新)
增支部6集73經/那個禪經第一(莊春江譯)
  「比丘們!不捨斷六法後,不能夠進入後住於初禪,哪六個?欲的意欲、惡意、惛沈睡眠、掉舉後悔、疑惑,又,不以正確之慧如實善見在諸欲上他的過患,比丘們!不捨斷這六法厚,不能夠進入後住於初禪。
  比丘們!捨斷六法後,能夠進入後住於初禪,哪六個?欲的意欲、惡意、惛沈睡眠、掉舉後悔、疑惑,又,以正確之慧如實善見在諸欲上他的過患,比丘們!捨斷這六法後,能夠進入後住於初禪。」
AN.6.73/ 9. Paṭhamatajjhānasuttaṃ
   73. “Cha, bhikkhave, dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha? Kāmacchandaṃ, byāpādaṃ, thinamiddhaṃ, uddhaccakukkuccaṃ, vicikicchaṃ. Kāmesu kho panassa ādīnavo na yathābhūtaṃ sammappaññāya sudiṭṭho hoti. Ime kho, bhikkhave, cha dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.
   “Cha, bhikkhave, dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha? Kāmacchandaṃ, byāpādaṃ, thinamiddhaṃ, uddhaccakukkuccaṃ, vicikicchaṃ, kāmesu kho panassa ādīnavo na yathābhūtaṃ sammappaññāya sudiṭṭho hoti. Ime kho, bhikkhave, cha dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitun”ti. Navamaṃ.
漢巴經文比對(莊春江作):