經號:   
   (AN.6.64 更新)
增支部6集64經/獅子吼經(莊春江譯)[SA.687]
  比丘們!有這如來的六如來力,具備該力,如來自稱為最上位,在群眾中吼獅子吼,使梵輪轉起,哪六個?比丘們!這裡,如來如實知道可能為可能、不可能為不可能,比丘們!又凡如來如實知道可能為可能、不可能為不可能,比丘們!這是如來的如來力,由於該力,如來自稱為最上位,在群眾中吼獅子吼,使梵輪轉起。
  再者,比丘們!如來從道理與原因如實知道過去、未來、現在業之受持的果報,比丘們!凡如來從道理與原因如實知道過去、未來、現在業之受持的果報,比丘們!這是如來的如來力,由於該力,如來自稱為最上位,在群眾中吼獅子吼,使梵輪轉起。
  再者,比丘們!如來如實知道禪、解脫、定、等至的污染、明淨、出定,比丘們!又凡如來如實知道……(中略),比丘們!這也是如來的如來力,由於該力,如來自稱為最上位,在群眾中吼獅子吼,使梵輪轉起。
  再者,比丘們!如來回憶(隨念)許多前世住處,即:一生、二生……(中略)像這樣,回憶許多有行相的、有境遇的前世住處,比丘們!凡如來回憶許多前世住處,即:一生、二生……(中略)像這樣,回憶許多有行相的、有境遇的前世住處,比丘們!這也是如來的如來力,由於該力,如來自稱為最上位,在群眾中吼獅子吼,使梵輪轉起。
  再者,比丘們!如來以清淨、超越常人的天眼……(中略)知道眾生依業到達的,比丘們!凡如來以清淨、超越常人的天眼……(中略)知道眾生依業到達的,比丘們!這也是如來的如來力,由於該力,如來自稱為最上位,在群眾中吼獅子吼,使梵輪轉起。
  再者,比丘們!如來以諸的滅盡……(中略)自作證後,進入後住於無漏心解脫慧解脫,比丘們!又凡如來以諸漏的滅盡……(中略)自作證後,進入後住於無漏心解脫、慧解脫,這也是如來的如來力,如來自稱為最上位,在群眾中吼獅子吼,使梵輪轉起。比丘們!如來有這六如來力,具備該力,如來自稱為最上位,在群眾中吼獅子吼,使梵輪轉起。
  比丘們!在那裡,如果其他人來見如來後,以如實智詢問可能為可能、不可能為不可能的問題,比丘們!一一如如來如實智知道的可能為可能、不可能為不可能,一一像那樣如來以如實智為他們解說(回答)被詢問可能為可能、不可能為不可能的問題。
  比丘們!在那裡,如果其他人來見如來後,以如實智從道理與原因問過去、未來、現在業之受持果報的問題,比丘們!一一如如來如實智從道理與原因知道的過去、未來、現在業之受持果報,一一像那樣如來以如實智為他們從道理與原因解說被詢問過去、未來、現在業之受持果報的問題。
  比丘們!在那裡,如果其他人來見如來後,以如實智詢問禪、解脫、定、等至的污染、明淨、出定的問題,比丘們!一一如如來如實智知道的禪、解脫、定、等至的污染、明淨、出定,一一像那樣如來以如實智為他們解說被詢問禪、解脫、定、等至的污染、明淨、出定的問題。
  比丘們!在那裡,如果其他人來見如來後,以如實智詢問前世住處之回憶的問題,比丘們!一一如如來如實智知道的前世住處之回憶,一一像那樣如來以如實智為他們解說被詢問前世住處之回憶的問題。
  比丘們!在那裡,如果其他人來見如來後,以如實智詢問眾生死亡與往生的問題,比丘們!一一如如來如實智知道的眾生死亡與往生,一一像那樣如來以如實智為他們解說被詢問眾生死亡與往生的問題。
  比丘們!在那裡,如果其他人來見如來後,以如實智詢問以諸漏的滅盡……(中略)的問題,比丘們!一一如如來如實智知道的以諸漏的滅盡……(中略),一一像那樣如來以如實智為他們解說被詢問以諸漏的滅盡……(中略)的問題。
  比丘們!在那裡,我說:凡這個可能為可能、不可能為不可能之如實智,它是得定者的,非不得定者的;又凡這個過去、未來、現在業之受持果報從道理與原因之如實智,它也是得定者的,非不得定者的;又凡這個禪、解脫、定、等至的污染、明淨、出定之如實智,它也是得定者的,非不得定者的;又凡這個前世住處回憶之如實智,它也是得定者的,非不得定者的;又凡這個眾生死亡與往生之如實智,它也是得定者的,非不得定者的;又凡這個以諸漏的滅盡……(中略)之如實智,它也是得定者,非不得定者。比丘們!像這樣,定是道,無定是邪道。」
  大品第六,其攝頌
  「受那、帕辜那、等級,以及諸漏、達魯、象,
   在中間、智、洞察,獅子吼它們為十。」
AN.6.64/ 10. Sīhanādasuttaṃ
   64. “Chayimāni bhikkhave, tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni cha? Idha, bhikkhave, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampi, bhikkhave, tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi, bhikkhave, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
   “Puna caparaṃ, bhikkhave, tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi, bhikkhave, tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idampi, bhikkhave, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
   “Puna caparaṃ, bhikkhave, tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yampi, bhikkhave, tathāgato …pe… idampi, bhikkhave, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
   “Puna caparaṃ, bhikkhave, tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ ekampi jātiṃ, dvepi jātiyo …pe… iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi, bhikkhave, tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo …pe… iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Idampi, bhikkhave, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
   “Puna caparaṃ, bhikkhave, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena …pe… yathākammūpage satte pajānāti. Yampi, bhikkhave, tathāgato dibbena cakkhunā visuddhena atikkantamānusakena …pe… yathākammūpage satte pajānāti, idampi, bhikkhave, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
   “Puna caparaṃ, bhikkhave, tathāgato āsavānaṃ khayā …pe… sacchikatvā upasampajja viharati. Yampi, bhikkhave, tathāgato āsavānaṃ khayā …pe… sacchikatvā upasampajja viharati, idampi, bhikkhave, tathāgatassa tathāgatabalaṃ hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Imāni kho, bhikkhave cha tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.
   “Tatra ce, bhikkhave, pare tathāgataṃ ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti. Yathā yathā, bhikkhave, tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ viditaṃ tathā tathā tesaṃ tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.
   “Tatra ce, bhikkhave, pare tathāgataṃ atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti. Yathā yathā, bhikkhave, tathāgatassa atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ viditaṃ tathā tathā tesaṃ tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.
   “Tatra ce, bhikkhave, pare tathāgataṃ jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti. Yathā yathā, bhikkhave, tathāgatassa jhānavimokkhasamādhi-samāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.
   “Tatra ce, bhikkhave, pare tathāgataṃ pubbenivāsānussatiṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti. Yathā yathā, bhikkhave, tathāgatassa pubbenivāsānussatiṃ yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato pubbenivāsānussatiṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.
   “Tatra ce, bhikkhave, pare tathāgataṃ sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti. Yathā yathā, bhikkhave, tathāgatassa sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.
   “Tatra ce, bhikkhave, pare tathāgataṃ āsavānaṃ khayā …pe… yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti. Yathā yathā, bhikkhave, tathāgatassa āsavānaṃ khayā …pe… yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato āsavānaṃ khayā …pe… yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.
   “Tatra, bhikkhave, yampidaṃ ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṃ atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṃ jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṃ pubbenivāsānussatiṃ yathābhūtaṃ ñāṇaṃ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṃ sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ tampi samāhitassa vadāmi no asamāhitassa. Yampidaṃ āsavānaṃ khayā …pe… yathābhūtaṃ ñāṇaṃ tampi samāhitassa vadāmi no asamāhitassa. Iti kho bhikkhave, samādhi maggo, asamādhi kummaggo”ti. Dasamaṃ.
   Mahāvaggo chaṭṭho.
   Tassuddānaṃ
   Soṇo phagguno bhijāti, āsavā dāruhatthi ca;
   Majjhe ñāṇaṃ nibbedhikaṃ, sīhanādoti te dasāti.
漢巴經文比對(莊春江作):