增支部6集61經/在中間經(莊春江譯)[SA.1164]
被我這麼聽聞:
有一次,
世尊住在波羅奈仙人墜落處的鹿林。
當時,當眾多
上座比丘餐後已從施食返回,在圓亭棚集會共坐時,這個談論中間出現:
「學友們!世尊在這
〈波羅延彌勒所問〉中說:
『
凡在兩邊了知後,考量後在中間不沾染,
我說他是「
大丈夫」,他在這裡超越了裁縫師。』
學友們!而什麼是一邊呢?什麼是第二邊呢?什麼在中間呢?誰是裁縫師呢?」
在這麼說時,
某位比丘對上座比丘們說這個:
「學友們!觸是一邊,觸集是第二邊,觸滅在中間,渴愛是裁縫師,因為渴愛縫紉那個個有的生出處。學友們!就這樣,比丘
證知應該被證知的;
遍知應該被遍知的。當證知應該被證知的;遍知應該被遍知的時,在當生中
作苦的終結。」
在這麼說時,某位比丘對上座比丘們說這個:
「學友們!過去是一邊,未來是第二邊,現在在中間,渴愛是裁縫師,因為渴愛縫紉那個個有的生出處。學友們!就這樣,比丘證知應該被證知的;遍知應該被遍知的。當證知應該被證知的;遍知應該被遍知的時,在當生中作苦的終結。」
在這麼說時,某位比丘對上座比丘們說這個:
「學友們!樂受是一邊,苦受是第二邊,不苦不樂受在中間,渴愛是裁縫師,因為渴愛縫紉那個個有的生出處。學友們!就這樣,比丘證知應該被證知的;遍知應該被遍知的。當證知應該被證知的;遍知應該被遍知的時,在當生中作苦的終結。」
在這麼說時,某位比丘對上座比丘們說這個:
「學友們!名是一邊,色是第二邊,識在中間,渴愛是裁縫師,因為渴愛縫紉那個個有的生出處。學友們!就這樣,比丘證知應該被證知的;遍知應該被遍知的。當證知應該被證知的;遍知應該被遍知的時,在當生中作苦的終結。」
在這麼說時,某位比丘對上座比丘們說這個:
「學友們!六內處是一邊,六外處是第二邊,識在中間,渴愛是裁縫師,因為渴愛縫紉那個個有的生出處。學友們!就這樣,比丘證知應該被證知的;遍知應該被遍知的。當證知應該被證知的;遍知應該被遍知的時,在當生中作苦的終結。」
在這麼說時,某位比丘對上座比丘們說這個:
「學友們!
有身是一邊,有身集是第二邊,有身滅在中間,渴愛是裁縫師,因為渴愛縫紉那個個有的生出處。學友們!就這樣,比丘證知應該被證知的;遍知應該被遍知的。當證知應該被證知的;遍知應該被遍知的時,在當生中作苦的終結。」
在這麼說時,某位比丘對上座比丘們說這個:
「學友們!所有被我們解說的都依自己的辯才,學友們!我們走,讓我們去見世尊。抵達後,讓我們告訴世尊這件事,世尊將為我們解說,讓我們依那樣憶持它。」
「是的,
學友!」上座比丘們回答那位比丘。
那時,上座比丘們去見世尊。抵達後,向世尊
問訊後,在一旁坐下。在一旁坐下的上座比丘們就將交談全部告訴世尊。
「
大德!誰的被善說呢?」
「比丘們!一切你們的以
法門被善說,但在〈波羅延彌勒所問〉中凡關於我所說者:
『凡在兩邊了知後,考量後在中間不沾染,
我說他是「大丈夫」,他在這裡超越了裁縫師。』
你們要聽它!你們要
好好作意!我將說了。」
「是的,大德!」上座比丘們回答世尊。
「比丘們!觸是一邊,觸集是第二邊,觸滅在中間,渴愛是裁縫師,因為渴愛縫紉那個個有的生出處。比丘們!就這樣,比丘證知應該被證知的;遍知應該被遍知的。當證知應該被證知的;遍知應該被遍知的時,在當生中作苦的終結。」
AN.6.61/ 7. Majjhesuttaṃ
61. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi– “vuttamidaṃ, āvuso, bhagavatā pārāyane metteyyapañhe–
“Yo ubhonte viditvāna, majjhe mantā na lippati.
Taṃ brūmi mahāpurisoti, sodha sibbini maccagā”ti.
“Katamo nu kho, āvuso, eko anto, katamo dutiyo anto, kiṃ majjhe, kā sibbinī”ti? Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca– “phasso kho, āvuso, eko anto, phassasamudayo dutiyo anto phassanirodho majjhe, taṇhā sibbinī; taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti.
Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca– “atītaṃ kho, āvuso, eko anto, anāgataṃ dutiyo anto, paccuppannaṃ majjhe, taṇhā sibbinī; taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto, pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti.
Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca– “sukhā, āvuso, vedanā eko anto, dukkhā vedanā dutiyo anto, adukkhamasukhā vedanā majjhe, taṇhā sibbinī; taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto, pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti.
Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca– “nāmaṃ kho, āvuso, eko anto, rūpaṃ dutiyo anto, viññāṇaṃ majjhe, taṇhā sibbinī; taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti.
Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca– “cha kho, āvuso, ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto, viññāṇaṃ majjhe, taṇhā sibbinī; taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho āvuso bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti.
Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca– “sakkāyo kho, āvuso, eko anto, sakkāyasamudayo dutiyo anto, sakkāyanirodho majjhe, taṇhā sibbinī; taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho, āvuso, bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti.
Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca– “byākataṃ kho, āvuso, amhehi sabbeheva yathāsakaṃ paṭibhānaṃ. Āyāmāvuso, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā bhagavato etamatthaṃ ārocessāma. Yathā no bhagavā byākarissati tathā naṃ dhāressāmā”ti. “Evamāvuso”ti kho therā bhikkhū tassa bhikkhuno paccassosuṃ. Atha kho therā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu Ekamantaṃ nisinnā kho therā bhikkhū yāvatako ahosi sabbeheva saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesuṃ. “Kassa nu kho, bhante, subhāsitan”ti? “Sabbesaṃ vo, bhikkhave, subhāsitaṃ pariyāyena, api ca yaṃ mayā sandhāya bhāsitaṃ pārāyane metteyyapañhe –
“Yo ubhonte viditvāna, majjhe mantā na lippati;
Taṃ brūmi mahāpurisoti, sodha sibbinimaccagā”ti.
“Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho therā bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “phasso kho, bhikkhave, eko anto phassasamudayo dutiyo anto, phassanirodho majjhe, taṇhā sibbinī; taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho, bhikkhave, bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotī”ti. Sattamaṃ.