經號:   
   (AN.6.57 更新)
增支部6集57經/六等級經(莊春江譯)
  有一次世尊住在王舍城耆闍崛山
  那時,尊者阿難去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的尊者阿難對世尊說這個:「大德!這六等級被富蘭那迦葉安立:黑等級被安立、藍等級被安立、赤等級被安立、黃等級被安立、白等級被安立、極白等級被安立。
  大德!在那裡,這被富蘭那迦葉安立為黑等級:屠羊者、屠豬者、屠禽鳥者、屠鹿者、獵人、漁夫、盜賊、行刑者、獄卒,又或凡任何甚至其他殘忍工作者。
  大德!在那裡,這被富蘭那迦葉安立為藍等級:荊棘生活的比丘們,又或凡任何甚至其他業論者們、作業論者們。
  大德!在那裡,這被富蘭那迦葉安立為赤等級:一衣者尼乾陀們。
  大德!在那裡,這被富蘭那迦葉安立為黃等級:裸體行者的在家白衣弟子們。
  大德!在那裡,這被富蘭那迦葉安立為白等級:邪命外道們、女邪命外道們。
  大德!在那裡,這被富蘭那迦葉安立為極白等級:難陀婆蹉、居色澀居者、末迦利瞿舍羅。大德!這六等級被富蘭那迦葉安立。」
  「阿難!那麼,全世界全面認可富蘭那迦葉的這個:安立這六等級嗎?」「大德!這確實不是。」「阿難!猶貧窮的、無所有的、貧困的男子,他們放置他不想要的肉片:『喂!男子!這塊肉應該被你吃,且錢應該被隨給與。[MN.96, 437段]』同樣的,阿難!以那些沙門婆羅門的未同意,這六等級被富蘭那迦葉安立,如被那位愚笨者、不聰明者、不知適當處者、不熟練者。
  阿難,然而,我安立六等級,你要聽!你要好好作意!我將說。」「是的,大德!」尊者阿難回答世尊。世尊說這個:「阿難!而哪六等級?阿難!這裡,某一類成為黑等級者產生黑法;阿難!又,這裡,某一類成為黑等級者產生白法;阿難!又,這裡,某一類成為黑等級者產生非黑的、非白的涅槃;阿難!又,這裡,某一類成為白等級者產生黑法;阿難!又,這裡,某一類成為白等級者產生白法;阿難!又,這裡,某一類成為白等級者產生非黑的、非白的涅槃。
  阿難!而怎樣成為黑等級者產生黑法?阿難!這裡,某一類被再生在卑賤家:在旃陀羅家,或在獵人家,或在竹匠家,或在車匠家,或在清垃圾家,在貧窮處、在少食物飲料處、在生活困難處,在那裡,糧食、衣物被困難地得到,以及他是醜陋者、醜惡者、矮小者、多種疾病者:瞎一眼,或手彎曲畸形,或跛腳,或半身不遂者,不是食物、飲料、衣服、交通工具、花環、香料、塗油、臥床、房舍、燈燭的得到者[AN.3.13],他以身行惡行,以語行惡行,以意行惡行後,以身體的崩解,死後往生苦界惡趣下界、地獄[MN.129]。阿難!這樣,成為黑等級者產生黑法。
  阿難!而怎樣成為黑等級者產生白法?阿難!這裡,某一類被再生在卑賤家:在旃陀羅家……(中略)[不是]臥床、房舍、燈燭的得到者,他以身行善行,以語行善行,以意行善行後,以身體的崩解,死後往生善趣、天界。阿難!這樣,成為黑等級者產生白法。
  阿難!而怎樣成為黑等級者產生非黑的、非白的涅槃?阿難!這裡,某一類被再生在卑賤家:在旃陀羅家……(中略)以及他是醜陋的、醜惡的、矮小的,他剃除髮鬚、裹上袈裟衣後,從在家出家成為無家者。成為這樣出家者的他捨斷心的隨雜染慧的減弱的五蓋後,在四念住上心善建立、如實修習七覺支後,產生非黑的、非白的涅槃,阿難!這樣,成為黑等級者產生非黑的、非白的涅槃。
  阿難!而怎樣成為白等級者產生黑法?阿難!這裡,某一類被再生在高貴家:在大財富剎帝利家,或在大財富婆羅門家,或在大財富屋主家,在富有處、在大富處、在大財富處、在多金銀處、在多財產資具處、在多財穀處,以及他是英俊者、好看者、端正者、具備最美的容色者,是食物、飲料、衣服、交通工具、花環、香料、塗油、臥床、房舍、燈燭的得到者,他以身行惡行,以語行惡行,以意行惡行後,以身體的崩解,死後往生苦界、惡趣、下界、地獄。阿難!這樣,成為白等級者產生黑法。
  阿難!而怎樣成為白等級者產生白法?阿難!這裡,某一類被再生在高貴家:在大財富剎帝利家……(中略)臥床、房舍、燈燭的得到者,他以身行善行,以語行善行,以意行善行後,以身體的崩解,死後往生善趣、天界。阿難!這樣,成為白等級者產生白法。
  阿難!而怎樣成為白等級者產生非黑的、非白的涅槃?阿難!這裡,某一類被再生在高貴家:在大財富剎帝利家,或在大財富婆羅門家,或在大財富屋主家,在富有處、在大富處、在大財富處、在多金銀處、在多財產資具處、在多財穀處,以及他是英俊者、好看者、端正者、具備最美的容色者,是食物、飲料、衣服、交通工具、花環、香料、塗油、臥床、房舍、燈燭的得到者,他剃除髮鬚、裹上袈裟衣後,從在家出家成為無家者。成為這樣出家者的他捨斷心的隨雜染、慧的減弱的五蓋後,在四念住上心善建立、如實修習七覺支後,產生非黑的、非白的涅槃,阿難!這樣,成為白等級者產生非黑的、非白的涅槃。阿難!這是六等級。」
AN.6.57/ 3. Chaḷabhijātisuttaṃ
   57. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca– “pūraṇena, bhante, kassapena chaḷabhijātiyo paññattā– kaṇhābhijāti paññattā, nīlābhijāti paññattā, lohitābhijāti paññattā, haliddābhijāti paññattā, sukkābhijāti paññattā, paramasukkābhijāti paññattā.
   “Tatridaṃ bhante, pūraṇena kassapena kaṇhābhijāti paññattā, orabbhikā sūkarikā sākuṇikā māgavikā luddā macchaghātakā corā coraghātakā bandhanāgārikā ye vā panaññepi keci kurūrakammantā.
   “Tatridaṃ, bhante, pūraṇena kassapena nīlābhijāti paññattā, bhikkhū kaṇṭakavuttikā ye vā panaññepi keci kammavādā kriyavādā.
   “Tatridaṃ, bhante, pūraṇena kassapena lohitābhijāti paññattā, nigaṇṭhā ekasāṭakā
   “Tatridaṃ, bhante, pūraṇena kassapena haliddābhijāti paññattā, gihī odātavasanā acelakasāvakā
   “Tatridaṃ, bhante, pūraṇena kassapena sukkābhijāti paññattā, ājīvakā ājīvakiniyo.
   “Tatridaṃ, bhante, pūraṇena kassapena paramasukkābhijāti paññattā, nando vaccho kiso saṃkicco makkhali gosālo. Pūraṇena, bhante, kassapena imā chaḷabhijātiyo paññattā”ti.
   “Kiṃ panānanda, pūraṇassa kassapassa sabbo loko etadabbhanujānāti imā chaḷabhijātiyo paññāpetun”ti? “No hetaṃ, bhante”. “Seyyathāpi, ānanda, puriso daliddo assako anāḷhiko, tassa akāmakassa bilaṃ olaggeyyuṃ– ‘idaṃ te, ambho purisa, maṃsañca khāditabbaṃ, mūlañca anuppadātabban’ti. Evamevaṃ kho, ānanda, pūraṇena kassapena appaṭiññāya etesaṃ samaṇabrāhmaṇānaṃ imā chaḷabhijātiyo paññattā, yathā taṃ bālena abyattena akhettaññunā akusalena.
   “Ahaṃ kho panānanda, chaḷabhijātiyo paññāpemi. Taṃ suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bhante”ti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca– “katamā cānanda, chaḷabhijātiyo Idhānanda, ekacco kaṇhābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati. Idha panānanda, ekacco kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati. Idha panānanda, ekacco kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Idha panānanda, ekacco sukkābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati. Idha panānanda, ekacco sukkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati. Idha panānanda, ekacco sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.
   “Kathañcānanda, kaṇhābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati? Idhānanda, ekacco nīce kule paccājāto hoti– caṇḍālakule vā nesādakule vā venakule vā rathakārakule vā pukkusakule vā, dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho, ānanda, kaṇhābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati.
   “Kathañcānanda, kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati? Idhānanda, ekacco nīce kule paccājāto hoti– caṇḍālakule vā …pe… seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho, ānanda, kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati.
   “Kathañcānanda, kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati? Idhānanda, ekacco nīce kule paccājāto hoti– caṇḍālakule vā …pe… so ca hoti dubbaṇṇo duddasiko okoṭimako So kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacitto, sa-ā bojjhaṅge yathābhūtaṃ bhāvetvā akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Evaṃ kho, ānanda, kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.
   “Kathañcānanda, sukkābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati? Idhānanda, ekacco ucce kule paccājāto hoti– khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho, ānanda, sukkābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati.
   “Kathañcānanda, sukkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati? Idhānanda, ekacco ucce kule paccājāto hoti– khattiyamahāsālakule vā …pe… seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho, ānanda, sukkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati.
   “Kathañcānanda, sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati? Idhānanda ekacco ucce kule paccājāto hoti– khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā, aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa So kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacitto, satta bojjhaṅge yathābhūtaṃ bhāvetvā akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Evaṃ kho, ānanda, sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Imā kho, ānanda, chaḷabhijātiyo”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):
  「當與我直(MA.150)」,南傳作「並且應該付代價」(mūlañca anuppadātabban'ti),智髻比丘長老英譯為「為它付錢」(pay for it)。
  「黑法」(kaṇhaṃ dhammaṃ),菩提比丘長老英譯為「黑的狀態」(a black state)。