經號:   
   (AN.6.41 更新)
增支部6集41經/木堆經(莊春江譯)
  被我這麼聽聞
  有一次尊者舍利弗住在王舍城耆闍崛山
  那時,尊者舍利弗午前時穿衣、取衣鉢後,當與眾多比丘一同下耆闍崛山時,在某個地方看見一大木堆。看見後,召喚比丘們:
  「學友們!你們看見那一大木堆嗎?」
  「是的,學友!」
  「學友們!有神通、心得自在的比丘,如果他希望,他能將那木堆勝解成如地一樣,那是什麼原因呢?學友們!在那木堆中有地界,凡有神通、心得自在的比丘,能將那木堆勝解成如地一樣。
  學友們!有神通、心得自在的比丘,如果他希望,他能將那木堆勝解成如水一樣……(中略)勝解成如火一樣……勝解成如風一樣……勝解成如清淨的一樣……勝解成如不淨的一樣,那是什麼原因呢?學友們!在那木堆中有不淨界,凡有神通、心得自在的比丘,能將那大木堆勝解成如不淨的一樣。」
AN.6.41/ 11. Dārukkhandhasuttaṃ
   41. Evaṃ me sutaṃ– ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati gijjhakūṭe pabbate. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā orohanto addasa aññatarasmiṃ padese mahantaṃ dārukkhandhaṃ. Disvā bhikkhū āmantesi– “passatha no, āvuso, tumhe amuṃ mahantaṃ dārukkhandhan”ti? “Evamāvuso”ti.
   “Ākaṅkhamāno, āvuso, bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ pathavītveva adhimucceyya. Taṃ kissa hetu? Atthi, āvuso amumhi dārukkhandhe pathavīdhātu, yaṃ nissāya bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ pathavītveva adhimucceyya. Ākaṅkhamāno, āvuso, bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ āpotveva adhimucceyya …pe… tejotveva adhimucceyya… vāyotveva adhimucceyya… subhantveva adhimucceyya… asubhantveva adhimucceyya. Taṃ kissa hetu? Atthi, āvuso, amumhi dārukkhandhe asubhadhātu, yaṃ nissāya bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ asubhantveva adhimucceyyā”ti. Ekādasamaṃ.
漢巴經文比對(莊春江作):