經號:   
   (AN.6.34 更新)
增支部6集34經/大目揵連經(莊春江譯)
  有一次世尊住在舍衛城祇樹林給孤獨園。那時,獨處、獨坐尊者大目揵連這樣心的深思生起:「哪些天神有這樣的智:『[我]是入流者、不墮惡趣法者、決定者正覺為彼岸者。』呢?」當時,名為低舍的比丘剛命終,往生某個梵天世界,在那裡,他們都這麼知道他:「低舍梵天是大神通力者、大威力者。」
  那時,尊者大目揵連就猶如有力氣的男子伸直彎曲的手臂,或彎曲伸直的手臂,就像這樣在給孤獨園消失,出現在梵天世界。低舍梵天看見正從遠處到來的尊者大目揵連。看見後,對尊者大目揵連說這個:「來,親愛的目揵連尊師!歡迎你,親愛的目揵連尊師!親愛的目揵連尊師終於作這個安排,即:這裡的到來。請坐!親愛的目揵連尊師!這座位已設置。」尊者大目揵連在設置的座位坐下。低舍梵天向尊者大目揵連問訊後,也在一旁坐下。在一旁坐下的尊者大目揵連對低舍梵天說這個:
  「低舍!哪些天神有這樣的智:『是入流者、不墮惡趣法者、決定者、正覺為彼岸者』?」「親愛的目揵連尊師!四大王天的天神們有這樣的智:『是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』」「低舍!所有四大王天的天神都有這樣的智:『是入流者、不墮惡趣法者、決定者、正覺為彼岸者』?」「親愛的目揵連尊師!非所有四大王天的天神們有這樣的智:『是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』親愛的目揵連尊師!凡那些四大王天的天神在佛上不具備不壞淨、在法上不具備不壞淨、在僧團上不具備不壞淨、不具備聖者喜愛的諸戒,那些天神沒有這樣的智:『是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』親愛的目揵連尊師!但凡那些四大王天的天神在佛上具備不壞淨、在法上具備不壞淨、在僧團上具備不壞淨、具備聖者喜愛的諸戒,那些天神有這樣的智:『是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』」
  「低舍!就只有四大王天的天神有這樣的智:『是入流者、不墮惡趣法者、決定者、正覺為彼岸者』?或者三十三天的天神也有……(中略)夜摩天的天神也有……兜率天的天神也有……化樂天的天神也有……他化自在天的天神也有這樣的智:『是入流者、不墮惡趣法者、決定者、正覺為彼岸者』?」「親愛的目揵連尊師!他化自在天的天神也有這樣的智:『是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』」
  「低舍!所有他化自在天的天神都有這樣的智:『是入流者、不墮惡趣法者、決定者、正覺為彼岸者』?」「親愛的目揵連尊師!非所有他化自在天的天神們有這樣的智:『是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』親愛的目揵連尊師!凡那些他化自在天的天神在佛上不具備不壞淨、在法上不具備不壞淨、在僧團上不具備不壞淨、不具備聖者喜愛的諸戒,那些天神沒有這樣的智:『是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』親愛的目揵連尊師!但凡那些他化自在天的天神在佛上具備不壞淨、在法上具備不壞淨、在僧團上具備不壞淨、具備聖者喜愛的諸戒,那些天神有這樣的智:『是入流者、不墮惡趣法者、決定者、正覺為彼岸者。』」
  那時,尊者大目揵連歡喜、隨喜於低舍梵天所說後,就猶如有力氣的男子伸直彎曲的手臂,或彎曲伸直的手臂,就像這樣「在梵天世界消失,出現在給孤獨園」。
AN.6.34/ 4. Mahāmoggallānasuttaṃ
   34. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato mahāmoggallānassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi– “katamesānaṃ devānaṃ evaṃ ñāṇaṃ hoti– ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti Tena kho pana samayena tisso nāma bhikkhu adhunākālaṅkato aññataraṃ brahmalokaṃ upapanno hoti. Tatrapi naṃ evaṃ jānanti– “tisso brahmā mahiddhiko mahānubhāvo”ti.
   Atha kho āyasmā mahāmoggallāno– seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ– jetavane antarahito tasmiṃ brahmaloke pāturahosi. Addasā kho tisso brahmā āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ mahāmoggallānaṃ etadavoca– “ehi kho, mārisa moggallāna; svāgataṃ, mārisa moggallāna; cirassaṃ kho, mārisa moggallāna; imaṃ pariyāyamakāsi, yadidaṃ idhāgamanāya. Nisīda, mārisa moggallāna, idamāsanaṃ paññattan”ti. Nisīdi kho āyasmā mahāmoggallāno paññatte āsane. Tissopi kho brahmā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho tissaṃ brahmānaṃ āyasmā mahāmoggallāno etadavoca–
   “Katamesānaṃ kho, tissa, devānaṃ evaṃ ñāṇaṃ hoti– ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti? “Cātumahārājikānaṃ kho, mārisa moggallāna, devānaṃ evaṃ ñāṇaṃ hoti– ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti.
   “Sabbesaññeva nu kho, tissa, cātumahārājikānaṃ devānaṃ evaṃ ñāṇaṃ hoti– ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti? “Na kho, mārisa moggallāna, sabbesaṃ cātumahārājikānaṃ devānaṃ evaṃ ñāṇaṃ hoti– ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti. Ye kho te, mārisa moggallāna, cātumahārājikā devā buddhe aveccappasādena asamannāgatā dhamme aveccappasādena asamannāgatā saṅghe aveccappasādena asamannāgatā ariyakantehi sīlehi asamannāgatā na tesaṃ devānaṃ evaṃ ñāṇaṃ hoti– ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti. Ye ca kho te, mārisa moggallāna, cātumahārājikā devā buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā, tesaṃ evaṃ ñāṇaṃ hoti– ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti.
   “Cātumahārājikānaññeva nu kho, tissa, devānaṃ evaṃ ñāṇaṃ hoti– ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti udāhu tāvatiṃsānampi devānaṃ …pe… yāmānampi devānaṃ… tusitānampi devānaṃ… nimmānaratīnampi devānaṃ… paranimmitavasavattīnampi devānaṃ evaṃ ñāṇaṃ hoti– ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti? “Paranimmitavasavattīnampi kho, mārisa moggallāna, devānaṃ evaṃ ñāṇaṃ hoti– ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti.
   “Sabbesaññeva nu kho, tissa, paranimmitavasavattīnaṃ devānaṃ evaṃ ñāṇaṃ hoti– ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti? “Na kho, mārisa moggallāna, sabbesaṃ paranimmitavasavattīnaṃ devānaṃ evaṃ ñāṇaṃ hoti– ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti. Ye kho te, mārisa moggallāna, paranimmitavasavattī devā buddhe aveccappasādena asamannāgatā, dhamme aveccappasādena asamannāgatā, saṅghe aveccappasādena asamannāgatā, ariyakantehi sīlehi asamannāgatā, na tesaṃ devānaṃ evaṃ ñāṇaṃ hoti– ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’ti. Ye ca kho te, mārisa moggallāna, paranimmitavasavattī devā buddhe aveccappasādena samannāgatā, dhamme aveccappasādena samannāgatā, saṅghe aveccappasādena samannāgatā, ariyakantehi sīlehi samannāgatā tesaṃ evaṃ ñāṇaṃ hoti– ‘sotāpannā nāma avinipātadhammā niyatā sambodhiparāyaṇā’”ti.
   Atha kho āyasmā mahāmoggallāno tissassa brahmuno bhāsitaṃ abhinanditvā anumoditvā “seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ– ‘brahmaloke antarahito jetavane pāturahosī’”ti. Catutthaṃ.
漢巴經文比對(莊春江作):