經號:   
   (AN.6.14 更新)
增支部6集14經/賢善的經(莊春江譯)
  在那裡,尊者舍利弗召喚比丘們:「比丘學友們!」「學友!」那些比丘回答尊者舍利弗。尊者舍利弗說這個:
  「學友們!比丘像那樣像那樣度日(從事度時),如是如是他的度日沒有賢善的死、賢善的命終,學友們!而怎樣比丘像那樣像那樣度日,如是如是他的度日沒有賢善的死、賢善的命終?
  學友們!這裡,比丘是樂於工作者、好於工作者、致力喜於工作者;是樂於談話者、好於談話者、致力喜於談話者;是樂於睡眠者、好於睡眠者、致力喜於睡眠者;是樂於聚會者、好於聚會者、致力喜於聚會者;是樂於交際、好於交際、致力喜於交際者;是樂於虛妄、好於虛妄、致力喜於虛妄者,學友們!這樣,比丘像那樣像那樣度日,如是如是他的度日沒有賢善的死、賢善的命終。學友們!這被稱為:比丘是極樂於有身者,不為了苦的完全作終結捨斷有身。
  學友們!比丘像那樣像那樣度日,如是如是他的度日有賢善的死、賢善的命終,學友們!而怎樣比丘像那樣像那樣度日,如是如是他的度日有賢善的死、賢善的命終?
  學友們!這裡,比丘是不樂於工作者、不好於工作者、不致力喜於工作者;是不樂於談話者、不好於談話者、不致力喜於談話者;是不樂於睡眠者、不好於睡眠者、不致力喜於睡眠者;是不樂於聚會者、不好於聚會者、不致力喜於聚會者;是不樂於交際者、不好於交際者、不致力喜於交際者;是不樂於虛妄者、不好於虛妄者、不致力喜於虛妄者,學友們!這樣,比丘像那樣像那樣度日,如是如是他的度日有賢善的死、賢善的命終,學友們!這被稱為:比丘是極樂於涅槃者,為了苦的完全作終結捨斷有身。」
  「凡致力虛妄者,是極樂於虛妄的獸類,
   他失去涅槃:無上軛安穩
   而凡捨棄虛妄後,在不虛妄上喜樂者,
   他到達涅槃:無上軛安穩。」
AN.6.14/ 4. Bhaddakasuttaṃ
   14. Tatra kho āyasmā sāriputto bhikkhū āmantesi– “āvuso, bhikkhavo”ti. “Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca–
   “Tathā tathā, āvuso, bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato na bhaddakaṃ maraṇaṃ hoti, na bhaddikā kālakiriyā. Kathañcāvuso, bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato na bhaddakaṃ maraṇaṃ hoti, na bhaddikā kālakiriyā?
   “Idhāvuso, bhikkhu kammārāmo hoti kammarato kammārāmataṃ anuyutto, bhassārāmo hoti bhassarato bhassārāmataṃ anuyutto, niddārāmo hoti niddārato niddārāmataṃ anuyutto, saṅgaṇikārāmo hoti saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto, saṃsaggārāmo hoti saṃsaggarato saṃsaggārāmataṃ anuyutto, papañcārāmo hoti papañcarato papañcārāmataṃ anuyutto. Evaṃ kho, āvuso, bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato na bhaddakaṃ maraṇaṃ hoti, na bhaddikā kālakiriyā. Ayaṃ vuccatāvuso– ‘bhikkhu sakkāyābhirato nappajahāsi sakkāyaṃ sammā dukkhassa antakiriyāya’”.
   “Tathā tathāvuso, bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti, bhaddikā kālakiriyā. Kathañcāvuso, bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti, bhaddikā kālakiriyā?
   “Idhāvuso, bhikkhu na kammārāmo hoti na kammarato na kammārāmataṃ anuyutto, na bhassārāmo hoti na bhassarato na bhassārāmataṃ anuyutto, na niddārāmo hoti na niddārato niddārāmataṃ anuyutto, na saṅgaṇikārāmo hoti na saṅgaṇikarato na saṅgaṇikārāmataṃ anuyutto, na saṃsaggārāmo hoti na saṃsaggarato na saṃsaggārāmataṃ anuyutto, na papañcārāmo hoti na papañcarato na papañcārāmataṃ anuyutto. Evaṃ kho, āvuso, bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti, bhaddikā kālakiriyā. Ayaṃ vuccatāvuso– ‘bhikkhu nibbānābhirato pajahāsi sakkāyaṃ sammā dukkhassa antakiriyāyā’”ti.
  “Yo papañcamanuyutto, papañcābhirato mago;
  Virādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.
  “Yo ca papañcaṃ hitvāna, nippapañcapade rato;
  Ārādhayī so nibbānaṃ, yogakkhemaṃ anuttaran”ti. Catutthaṃ.
漢巴經文比對(莊春江作):