經號:   
   (AN.5.253 更新)
增支部5集253經/沙彌經(莊春江譯)
  「比丘們!具備五法的比丘應該被沙彌伺候,哪五個?比丘們!這裡,比丘具備無學戒蘊……無學定蘊……無學慧蘊……無學解脫蘊、具備無學解脫智見蘊,比丘們!具備這五法的比丘應該被沙彌伺候。」
AN.5.253/ 3. Sāmaṇerasuttaṃ
   253. “Pañcahi, bhikkhave, dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo. Katamehi pañcahi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti; asekhena samādhikkhandhena… asekhena paññākkhandhena… asekhena vimuttikkhandhena… asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):