經號:   
   (AN.5.250 更新)
增支部5集250經/對個人淨信經(莊春江譯)[SA.837]
  「比丘們!有這五種關於對個人淨信過患,哪五種?比丘們!個人在凡個人上是極淨信者,他(該個人)已犯像那樣的罪過,僧團以像那樣的罪過舉罪,他這麼想:『凡這位我所愛的、合意的人被僧團舉罪。』他成為在比丘們上很不淨信者;成為在比丘們上很不淨信者對其他比丘們不親近;對其他比丘們不親近者不聽聞正法;不聽聞正法者從正法衰退,比丘們!這是第一種關於對個人淨信的過患。
  再者,比丘們!個人在凡個人上是極淨信者,他已犯像那樣的罪過,僧團以像那樣的罪過使坐在邊邊,他這麼想:『凡這位我所愛的、合意的人被僧團使坐在邊邊。』他成為在比丘們上很不淨信者;成為在比丘們上很不淨信者對其他比丘們不親近;對其他比丘們不親近者不聽聞正法;不聽聞正法者從正法衰退,比丘們!這是第二種關於對個人淨信的過患。
  再者,比丘們!個人在凡個人上是極淨信者,他已向一方離去……(中略)他已還俗……(中略)他已命終,他這麼想:『凡這位我所愛的、合意的人已命終。』對其他比丘們不親近;對其他比丘們不親近者不聽聞正法;不聽聞正法者從正法衰退,比丘們!這是第五種關於對個人淨信的過患。比丘們!這是五種關於對個人淨信的過患。」
  惡行品第五,其攝頌
  「惡行、身惡行,語惡行、意惡行,
   以四則其他的與塚間,以及對個人淨信。」
  第五個五十則完成。
AN.5.250/ 10. Puggalappasādasuttaṃ
   250. “Pañcime bhikkhave, ādīnavā puggalappasāde. Katame pañca? Yasmiṃ, bhikkhave, puggale puggalo abhippasanno hoti, so tathārūpaṃ āpattiṃ āpanno hoti yathārūpāya āpattiyā saṅgho ukkhipati. Tassa evaṃ hoti– ‘yo kho myāyaṃ puggalo piyo manāpo so saṅghena ukkhitto’ti. Bhikkhūsu appasādabahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati. Aññe bhikkhū abhajanto saddhammaṃ na suṇāti. Saddhammaṃ asuṇanto saddhammā parihāyati. Ayaṃ, bhikkhave, paṭhamo ādīnavo puggalappasāde.
   “Puna caparaṃ, bhikkhave, yasmiṃ puggale puggalo abhippasanno hoti, so tathārūpaṃ āpattiṃ āpanno hoti yathārūpāya āpattiyā saṅgho ante nisīdāpeti Tassa evaṃ hoti– ‘yo kho myāyaṃ puggalo piyo manāpo so saṅghena ante nisīdāpito’ti. Bhikkhūsu appasādabahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati. Aññe bhikkhū abhajanto saddhammaṃ na suṇāti. Saddhammaṃ asuṇanto saddhammā parihāyati. Ayaṃ, bhikkhave, dutiyo ādīnavo puggalappasāde.
   “Puna caparaṃ, bhikkhave, yasmiṃ puggale puggalo abhippasanno hoti, so disāpakkanto hoti …pe… so vibbhanto hoti …pe… so kālaṅkato hoti. Tassa evaṃ hoti– ‘yo kho myāyaṃ puggalo piyo manāpo so kālaṅkato’ti. Aññe bhikkhū na bhajati. Aññe bhikkhū abhajanto saddhammaṃ na suṇāti. Saddhammaṃ asuṇanto saddhammā parihāyati. Ayaṃ, bhikkhave, pañcamo ādīnavo puggalappasāde. Ime kho, bhikkhave, pañca ādīnavā puggalappasāde”ti. Dasamaṃ.
  Duccaritavaggo pañcamo.
   Tassuddānaṃ–
   Duccaritaṃ kāyaduccaritaṃ, vacīduccaritaṃ manoduccaritaṃ.
  Catūhi pare dve sivathikā, puggalappasādena cāti.
  Pañcamapaṇṇāsakaṃ samattaṃ.
漢巴經文比對(莊春江作):