經號:   
   (AN.5.202 更新)
增支部5集202經/法的聽聞經(莊春江譯)[AA.36.1, AA.52.5]
  「比丘們!在法的聽聞上有這五種效益,哪五種?聽聞未聽聞的、使已聽聞的遍純淨、度脫疑惑、正直地建立(作)見、他的心變得明淨,比丘們!在法的聽聞上這是五種效益。」
AN.5.202/ 2. Dhammassavanasuttaṃ
   202. “Pañcime bhikkhave, ānisaṃsā dhammassavane. Katame pañca? Assutaṃ suṇāti sutaṃ pariyodāpeti, kaṅkhaṃ vitarati, diṭṭhiṃ ujuṃ karoti, cittamassa pasīdati. Ime kho, bhikkhave, pañca ānisaṃsā dhammassavane”ti. Dutiyaṃ.
漢巴經文比對(莊春江作):
  「功德(AA.36.1/AA.52.5)」,南傳作「效益」(ānisaṃsā,另譯為「功德」),菩提比丘長老英譯為「利益」(benefits)。
  「見不邪傾(AA.36.1);亦無邪見(AA.52.5)」,南傳作「正直地建立(作)見」(diṭṭhiṃ ujuṃ karoti),菩提比丘長老英譯為「矯正其見解」(one straightens out one's view)。