增支部5集168經/戒經(莊春江譯)
在那裡,
尊者舍利弗召喚
比丘們:
「
學友們!對破戒者、戒壞失者來說,正定
失去近因;當沒有正定時,對正定壞失者來說,如實
智見失去近因;當沒有如實智見時,對如實智見壞失者來說,
厭與
離貪失去近因;當沒有厭與離貪時,對厭與離貪壞失者來說,
解脫智見失去近因。學友們!猶如有樹木枝葉壞失,其
外皮既不來到圓滿,內皮也……(中略)膚材也……心材也不來到圓滿。同樣的,學友們!對破戒者、戒壞失者來說,正定失去近因;當沒有正定時,對正定壞失者來說,如實智見失去近因;當沒有如實智見時,對如實智見壞失者來說,厭與離貪失去近因;當沒有厭與離貪時,對厭與離貪壞失者來說,
解脫智見失去近因。
學友們!對持戒者、戒具足者來說,正定具足近因;當有正定時,對正定具足者來說,如實智見具足近因;當有如實智見時,對如實智見具足者來說,厭與離貪具足近因;當有厭與離貪時,對厭與離貪具足者來說,解脫智見具足近因。學友們!猶如有樹木枝葉具足,其外皮既來到圓滿,內皮也……(中略)膚材也……心材也來到圓滿。同樣的,學友們!對持戒者、戒具足者來說,正定具足近因;當有正定時,對正定具足者來說,如實智見具足近因;當有如實智見時,對如實智見具足者來說,厭與離貪具足近因;當有厭與離貪時,對厭與離貪具足者來說,解脫智見具足近因。」
AN.5.168/ 8. Sīlasuttaṃ
168. Tatra kho āyasmā sāriputto bhikkhū āmantesi– “dussīlassa, āvuso, sīlavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ. Seyyathāpi, āvuso, rukkho sākhāpalāsavipanno. Tassa papaṭikāpi na pāripūriṃ gacchati, tacopi …pe… pheggupi… sāropi na pāripūriṃ gacchati. Evamevaṃ kho, āvuso, dussīlassa sīlavipannassa hatūpaniso hoti sammāsamādhi; sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo; nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.
“Sīlavato, āvuso, sīlasampannassa upanisasampanno hoti sammāsamādhi; sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane sati yathābhūtañāṇadassana-sampannassa upanisasampanno hoti nibbidāvirāgo; nibbidāvirāge sati nibbidāvirāga-sampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ. Seyyathāpi, āvuso, rukkho, sākhāpalāsasampanno. Tassa papaṭikāpi pāripūriṃ gacchati, tacopi …pe… pheggupi… sāropi pāripūriṃ gacchati. Evamevaṃ kho, āvuso, sīlavato sīlasampannassa upanisasampanno hoti sammāsamādhi; sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ; yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo; nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanan”ti. Aṭṭhamaṃ.