經號:   
   (AN.5.167 更新)
增支部5集167經/舉罪經(莊春江譯)
  在那裡,尊者舍利弗召喚比丘們:
  「學友們!責備他人的舉罪比丘,應該自己準備好五法後,再責備他人,哪五個呢?[他應該思惟:]『我將以適當時機而非不適當時機說;我將以事實而非不實說;我將以柔軟而不粗暴地說;我將以伴隨有利益的、非以伴隨無利益的說;我將以慈心而非以內瞋說。』學友們!欲責備他人的舉罪比丘,應該自己準備好這五法後,再責備他人。
  學友們!這裡,我看見一些人,被以不適當時機而非適當時機責備而憤怒;被以不實而非事實責備而憤怒;被以粗暴而非柔軟責備而憤怒;被以無益而非有益責備而憤怒;被以內瞋而非慈心責備而憤怒。
  學友們!如果比丘被非法責備,應該從五方面致使不後悔:『被以不適當時機而非適當時機責備,你的不後悔是當然的;被以不實而非事實責備,你的不後悔是當然的;被以粗暴而非柔軟責備,你的不後悔是當然的;被以無益而非有益責備,你的不後悔是當然的;被以內瞋而非慈心責備,你的不後悔是當然的。』學友們!如果比丘被非法責備,應該從這五方面致使不後悔。
  學友們!如果是非法舉罪比丘,應該從五方面致使後悔:『以不適當時機而非適當時機責備,你的後悔是當然的;以不實而非事實責備,你的後悔是當然的;以粗暴而非柔軟責備,你的後悔是當然的;以無益而非有益責備,你的後悔是當然的;以內瞋而非慈心責備,你的後悔是當然的。』
  學友們!如果是非法舉罪比丘,應該從這五方面致使後悔,那是什麼原因呢?這樣,他才不會想以不實責備其他比丘。
  然而,學友們!這裡,我看見一些人,被以適當時機而非不適當時責備而憤怒;被以事實而非不實責備而憤怒;被以柔軟而非粗暴責備而憤怒;被以有益而非無益責備而憤怒;被以慈心而非內瞋責備而憤怒。
  學友們!如果比丘被如法責備,應該從五方面致使後悔:『被以適當時機而非不適當時機責備,你的後悔是當然的;被以事實而非不實責備,你的後悔是當然的;被以柔軟而非粗暴責備,你的後悔是當然的;被以有益而非無益責備,你的後悔是當然的;被以慈心而非內瞋責備,你的後悔是當然的。』學友們!如果比丘被如法責備,應該從這五方面致使後悔。
  學友們!如果是如法舉罪比丘,應該從五方面致使不後悔:『以適當時機而非不適當時機責備,你的不後悔是當然的;以事實而非不實責備,你的不後悔是當然的;以柔軟而非粗暴責備,你的不後悔是當然的;以有益而非無益責備,你的不後悔是當然的;以慈心而非內瞋責備,你的不後悔是當然的。』學友們!如果是如法舉罪比丘,應該從這五方面致使不後悔,那是什麼原因呢?這樣,他才會想以事實責備其他比丘。
  學友們!被舉罪的人應該依止於二法上:真實的、不激動的。
  學友們!如果他人責備我,以適當時機或不適當時機;以事實或不實;以柔軟或粗暴;以有益或無益;以慈心或以內瞋,我都依止於二法上:真實的、不激動的。
  如果知道:『於我有此法。』我會對他說:『有!於我存在此法。』
  如果知道:『於我沒有此法。』我會對他說:『沒有!於我不存在此法。』」
  [世尊說:]
  「舍利弗!你所說確實是這樣,然而,一些藏覆[罪過]的無用的男子,卻不取右繞。」
  「大德!那些無信、為了生活而不是以信從在家出家成為無家者、狡詐、偽善、欺騙、毛躁、自大、輕浮、饒舌、言語散亂、不在諸根上守護門、不在飲食上知適量、不專修清醒、不珍惜沙門身分、不對學強烈尊重、奢侈、散漫、在墮落處走在前面、在獨居上放下負擔、懈怠、缺乏活力、念已忘失、不正知、不得定、心散亂、劣慧、愚蠢(聾啞)的人,他們對我這樣的言說,不取右繞。
  大德!但那些以信從在家出家成為無家者、不狡詐、不偽善、不毛躁、不自大、不輕浮、不饒舌、言語不散亂、在諸根上守護門、在飲食上知適量者、已專修清醒、珍惜沙門身分、對學強烈尊重、不奢侈、不散漫、在墮落上卸下責任、在獨居上領先、活力已被發動、自我努力、念已現起、正知、得定的、心一境的、有慧的、不愚蠢的善男子,他們對我這樣的言說,取右繞。」
  「舍利弗!你不要理會那些無信、為了生活而不是以信從在家出家成為無家者、狡詐、掉舉、高慢、浮躁、饒舌、閒聊、不在諸根上守護門、不在飲食上知適量、不專修清醒、不珍惜沙門身分、不對學強烈尊重、奢侈、散漫、在墮落處走在前面、在獨居上放下負擔、懈怠、缺乏活力、念已忘失、不正知、不得定、心散亂、劣慧、愚蠢(聾啞)的人。
  但,舍利弗!對那些以信從在家出家成為無家者,不狡詐、不偽善、不毛躁、不自大、不輕浮、不饒舌、言語不散亂、在諸根上守護門、在飲食上知適量者、已專修清醒、珍惜沙門身分、對學強烈尊重、不奢侈、不散漫、在墮落上卸下責任、在獨居上領先、活力已被發動、自我努力、念已現起、正知、得定的、心一境的、有慧的、不愚蠢的善男子,舍利弗!你應該說,舍利弗!告誡同梵行者,舍利弗!教誡同梵行者,[而想:]『讓我使同梵行者從非法出罪後,在正法上確立。』舍利弗!應該被你這麼學。」
AN.5.167/ 7. Codanāsuttaṃ
   167. Tatra kho āyasmā sāriputto bhikkhū āmantesi– “codakena, āvuso, bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo”.
   “Katame pañca? Kālena vakkhāmi, no akālena; bhūtena vakkhāmi, no abhūtena; saṇhena vakkhāmi, no pharusena; atthasaṃhitena vakkhāmi, no anatthasaṃhitena; mettacitto vakkhāmi, no dosantaro. Codakena, āvuso, bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo.
   “Idhāhaṃ āvuso, ekaccaṃ puggalaṃ passāmi akālena codiyamānaṃ no kālena kupitaṃ, abhūtena codiyamānaṃ no bhūtena kupitaṃ, pharusena codiyamānaṃ no saṇhena kupitaṃ, anatthasaṃhitena codiyamānaṃ no atthasaṃhitena kupitaṃ, dosantarena codiyamānaṃ no mettacittena kupitaṃ.
   “Adhammacuditassa, āvuso, bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo – ‘akālenāyasmā cudito no kālena alaṃ te avippaṭisārāya; abhūtenāyasmā cudito no bhūtena alaṃ te avippaṭisārāya; pharusenāyasmā cudito no saṇhena, alaṃ te avippaṭisārāya anatthasaṃhitenāyasmā cudito no atthasaṃhitena, alaṃ te avippaṭisārāya; dosantarenāyasmā cudito no mettacittena, alaṃ te avippaṭisārāyā’ti. Adhammacuditassa, āvuso, bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabbo.
   “Adhammacodakassa, āvuso, bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo– ‘akālena te, āvuso, codito no kālena, alaṃ te vippaṭisārāya; abhūtena te, āvuso, codito no bhūtena, alaṃ te vippaṭisārāya; pharusena te, āvuso, codito no saṇhena, alaṃ te vippaṭisārāya; anatthasaṃhitena te, āvuso, codito no atthasaṃhitena, alaṃ te vippaṭisārāya; dosantarena te, āvuso, codito no mettacittena, alaṃ te vippaṭisārāyā’ti. Adhammacodakassa, āvuso, bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabbo. Taṃ kissa hetu? Yathā na aññopi bhikkhu abhūtena codetabbaṃ maññeyyāti.
   “Idha panāhaṃ, āvuso, ekaccaṃ puggalaṃ passāmi kālena codiyamānaṃ no akālena kupitaṃ, bhūtena codiyamānaṃ no abhūtena kupitaṃ, saṇhena codiyamānaṃ no pharusena kupitaṃ, atthasaṃhitena codiyamānaṃ no anatthasaṃhitena kupitaṃ, mettacittena codiyamānaṃ no dosantarena kupitaṃ.
   “Dhammacuditassa, āvuso, bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo– ‘kālenāyasmā cudito no akālena, alaṃ te vippaṭisārāya; bhūtenāyasmā cudito no abhūtena, alaṃ te vippaṭisārāya; saṇhenāyasmā cudito no pharusena, alaṃ te vippaṭisārāya; atthasaṃhitenāyasmā cudito no anatthasaṃhitena, alaṃ te vippaṭisārāya; mettacittenāyasmā cudito no dosantarena, alaṃ te vippaṭisārāyā’ti. Dhammacuditassa āvuso, bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabbo.
   “Dhammacodakassa, āvuso, bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo– ‘kālena te, āvuso, codito no akālena, alaṃ te avippaṭisārāya; bhūtena te, āvuso, codito no abhūtena, alaṃ te avippaṭisārāya; saṇhena te, āvuso, codito no pharusena, alaṃ te avippaṭisārāya; atthasaṃhitena te, āvuso, codito no anatthasaṃhitena, alaṃ te avippaṭisārāya; mettacittena te, āvuso, codito no dosantarena, alaṃ te avippaṭisārāyā’ti. Dhammacodakassa, āvuso, bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabbo. Taṃ kissa hetu? Yathā aññopi bhikkhu bhūtena coditabbaṃ maññeyyāti.
   “Cuditena, āvuso, puggalena dvīsu dhammesu patiṭṭhātabbaṃ– sacce ca, akuppe ca. Maṃ cepi, āvuso, pare codeyyuṃ kālena vā akālena vā bhūtena vā abhūtena vā saṇhena vā pharusena vā atthasaṃhitena vā anatthasaṃhitena vā mettacittā vā dosantarā vā, ahampi dvīsuyeva dhammesu patiṭṭhaheyyaṃ– sacce ca, akuppe ca. Sace jāneyyaṃ– ‘attheso mayi dhammo’ti, ‘atthī’ti naṃ vadeyyaṃ– ‘saṃvijjateso mayi dhammo’ti. Sace jāneyyaṃ– ‘nattheso mayi dhammo’ti, ‘natthī’ti naṃ vadeyyaṃ– ‘neso dhammo mayi saṃvijjatī’ti.
   “Evampi kho te, sāriputta, vuccamānā atha ca panidhekacce moghapurisā na padakkhiṇaṃ gaṇhantī”ti.
   “Ye te, bhante, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, te mayā evaṃ vuccamānā na padakkhiṇaṃ gaṇhanti.
   “Ye pana te, bhante, kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te mayā evaṃ vuccamānā padakkhiṇaṃ gaṇhantīti.
   “Ye te, sāriputta, puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā saṭhā māyāvino ketabino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnavīriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā, tiṭṭhantu te.
   “Ye pana, te sāriputta, kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino aketabino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhavīriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā, te tvaṃ, sāriputta, vadeyyāsi Ovada, sāriputta sabrahmacārī; anusāsa, sāriputta, sabrahmacārī– ‘asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpessāmi sabrahmacārī’ti. Evañhi te, sāriputta, sikkhitabban”ti. Sattamaṃ.
漢巴經文比對(莊春江作):