(17) 2.嫌恨品
增支部5集161經/嫌恨的調伏經第一(莊春江譯)
「
比丘們!有這五種嫌恨的調伏,在那裡,比丘已生起的嫌恨全都能被調伏,哪五個呢?應該對生出嫌恨的那人
修習慈,應該這樣調伏對那人的嫌恨;應該對生出嫌恨的那人修習悲,應該這樣調伏對那人的嫌恨;應該對生出嫌恨的那人修習
平靜,應該這樣調伏對那人的嫌恨;應該對生出嫌恨的那人來到
無念、不作意,應該這樣調伏對那人的嫌恨;應該對生出嫌恨的那人
決意業屬自己的性質:『這位
尊者有自己的業,是業的繼承者、
業為根源者、
業的眷屬者、業的所依者,凡他將作的業,善或惡,他將成為其繼承者。』應該這樣調伏對那人的嫌恨,比丘們!這是五種嫌恨的調伏,在那裡,比丘已生起的嫌恨全都能被調伏。」
(17) 2. Āghātavaggo
AN.5.161/ 1. Paṭhama-āghātapaṭivinayasuttaṃ
161. “Pañcime bhikkhave, āghātapaṭivinayā yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Yasmiṃ, bhikkhave, puggale āghāto jāyetha, mettā tasmiṃ puggale bhāvetabbā; evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Yasmiṃ, bhikkhave, puggale āghāto jāyetha, karuṇā tasmiṃ puggale bhāvetabbā; evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Yasmiṃ, bhikkhave, puggale āghāto jāyetha, upekkhā tasmiṃ puggale bhāvetabbā; evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Yasmiṃ, bhikkhave, puggale āghāto jāyetha, asati-amanasikāro tasmiṃ puggale āpajjitabbo; evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Yasmiṃ bhikkhave, puggale āghāto jāyetha, kammassakatā tasmiṃ puggale adhiṭṭhātabbā– ‘kammassako ayamāyasmā kammadāyādo kammayoni kammabandhu kammappaṭisaraṇo, yaṃ kammaṃ karissati kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissatī’ti; evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Ime kho, bhikkhave, pañca āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo”ti. Paṭhamaṃ.