經號:   
   (AN.5.130 更新)
增支部5集130經/損失經(莊春江譯)
  「比丘們!有這五種損失,哪五種?親族的損失、財富的損失、疾病的損失、戒的損失、見的損失。比丘們!眾生非親族的損失之因,或財富的損失之因,或因疾病的損失之因,以身體的崩解,死後往生苦界惡趣下界、地獄,比丘們!眾生戒的損失之因,或見的損失之因,以身體的崩解,死後往生苦界、惡趣、下界、地獄。比丘們!這是五種損失。
  比丘們!有這五種具足,哪五種?親屬的具足、財富的具足、無病的具足、戒的具足、見的具足。比丘們!眾生非親屬的具足之因,或財富的具足之因,或無病的具足之因,以身體的崩解,死後往生善趣、天界,比丘們!眾生戒的具足之因,或見的具足之因,以身體的崩解,死後往生善趣、天界。比丘們!這是五種具足。」
  病人品第三,其攝頌
  「病人、念的善現起者,二則看護者、二則損壽,
   離開、沙門樂,遍攪動者與損失。」
AN.5.130/ 10. Byasanasuttaṃ
   130. “Pañcimāni bhikkhave, byasanāni. Katamāni pañca? Ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ. Na, bhikkhave, sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Sīlabyasanahetu vā, bhikkhave, sattā diṭṭhibyasanahetu vā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Imāni kho, bhikkhave, pañca byasanāni.
   “Pañcimā, bhikkhave, sampadā. Katamā pañca? Ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā. Na, bhikkhave, sattā ñātisampadāhetu vā bhogasampadāhetu vā ārogyasampadāhetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sīlasampadāhetu vā, bhikkhave, sattā diṭṭhisampadāhetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Imā kho, bhikkhave, pañca sampadā”ti. Dasamaṃ.
  Gilānavaggo tatiyo.
   Tassuddānaṃ
   Gilāno satisūpaṭṭhi, dve upaṭṭhākā duvāyusā;
   Vapakāsasamaṇasukhā, parikuppaṃ byasanena cāti.
漢巴經文比對(莊春江作):