經號:   
   (AN.5.98 更新)
增支部5集98經/住林野者經(莊春江譯)
  「比丘們!具備五法多作入出息念的比丘不久就洞察不動的,哪五個呢?比丘們!這裡,比丘是少惱者、少事者,在活命必需品上是易養者、易喜悅者;是少食者、不飽食的實行者;是少睡眠者、清醒的實行者;是住林野者、住邊地者;他省察解脫心到什麼程度,比丘們!具備這五法多作入出息念的比丘不久就洞察不動的。」
AN.5.98/ 8. Āraññakasuttaṃ
   98. “Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu ānāpānassatiṃ bahulīkaronto nacirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi? Idha, bhikkhave, bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu; appāhāro hoti anodarikattaṃ anuyutto; appamiddho hoti jāgariyaṃ anuyutto; āraññako hoti pantasenāsano; yathāvimuttaṃ cittaṃ paccavekkhati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu ānāpānassatiṃ bahulīkaronto nacirasseva akuppaṃ paṭivijjhatī”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):