經號:   
   (AN.5.97 更新)
增支部5集97經/談論經(莊春江譯)
  「比丘們!具備五法修習入出息念的比丘不久就洞察不動的,哪五個呢?比丘們!這裡,比丘是少惱者、少事者,在活命必需品上是易養者、易喜悅者;是少食者、不飽食的實行者;是少睡眠者、清醒的實行者;凡這削減、有益心離蓋的談論,即:少欲論……(中略)解脫智見論,是像這樣談論的隨欲得到者、不困難得到者、無困難得到者;他省察解脫心到什麼程度,比丘們!具備這五法修習入出息念的比丘不久就洞察不動的。」
AN.5.97/ 7. Kathāsuttaṃ
   97. “Pañcahi bhikkhave, dhammehi samannāgato bhikkhu ānāpānassatiṃ bhāvento nacirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi? Idha, bhikkhave, bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu; appāhāro hoti anodarikattaṃ anuyutto; appamiddho hoti jāgariyaṃ anuyutto; yāyaṃ kathā ābhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ– appicchakathā …pe… vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī; yathāvimuttaṃ cittaṃ paccavekkhati. Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu ānāpānassatiṃ bhāvento nacirasseva akuppaṃ paṭivijjhatī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):