經號:   
   (AN.5.80 更新)
增支部5集80經/未來的恐懼經第四(莊春江譯)
  「比丘們!有這五種未來的恐懼,現在看不見的未來將看見,那些應該被你們覺醒,以及覺醒後為了那些的捨斷應該被努力。
  哪五種?比丘們!未來世將有在衣服上想要好的之比丘們,當他們在衣服上想要好的時,將捨除穿糞掃衣,將捨除林野、荒林、邊地臥坐處,進入村落、城鎮、王都中後將建造住所,以及衣服之因將來到各種的邪求、不適當的。比丘們!這是第一種未來的恐懼,在看不見的未來將看見,那些應該被你們覺醒,以及覺醒後為了那些的捨斷應該被努力。
  再者,比丘們!未來世將有在施食上想要好的之比丘們,當他們在施食上想要好的時,將捨除常乞食,將捨除林野、荒林、邊地臥坐處,進入村落、城鎮、王都中後將建造住所,成為以舌尖遍求最上味感者,以及施食之因將來到各種的邪求、不適當的。比丘們!這是第二種未來的恐懼,在看不見的未來將看見,那些應該被你們覺醒,以及覺醒後為了那些的捨斷應該被努力。
  再者,比丘們!未來世將有在臥坐處上想要好的之比丘們,當他們在臥坐處上想要好的時,將捨除住樹下,將捨除林野、荒林、邊地臥坐處,進入村落、城鎮、王都中後將建造住所,以及臥坐處之因將來到各種的邪求、不適當的。比丘們!這是第三種未來的恐懼,在看不見的未來將看見,那些應該被你們覺醒,以及覺醒後為了那些的捨斷應該被努力。
  再者,比丘們!未來世將有住於與比丘尼、式叉摩那沙彌[尼?]交際的比丘們,比丘們!又,在存在與比丘尼、式叉摩那、沙彌[尼?]交際時,這個能被預期:他們將不樂於行梵行,或將來到某個污染的罪過(犯戒),或將放棄學後還俗。比丘們!這是第四種未來的恐懼,在看不見的未來將看見,那些應該被你們覺醒,以及覺醒後為了那些的捨斷應該被努力。
  再者,比丘們!未來世將有住於與寺男沙彌交際的比丘們,比丘們!又,在存在與寺男、沙彌交際時,這個能被預期:他們將住於各種受用儲存物的實行,也將在土地及青綠[植被]上作粗相。比丘們!這是第五種未來的恐懼,在看不見的未來將看見,那些應該被你們覺醒,以及覺醒後為了那些的捨斷應該被努力。
  比丘們!這是五種未來的恐懼,現在看不見的未來將看見,那些應該被你們覺醒,以及覺醒後為了那些的捨斷應該被努力。」
  戰士品第三,其攝頌
  「二則心解脫果,以及二則住於法者,
   戰士二說,四則未來的恐懼。」
AN.5.80/ 10. Catuttha-anāgatabhayasuttaṃ
   80. “Pañcimāni, bhikkhave, anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti. Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbaṃ.
   “Katamāni pañca? Bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṃ cīvare kalyāṇakāmā. Te cīvare kalyāṇakāmā samānā riñcissanti paṃsukūlikattaṃ, riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti, cīvarahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ, bhikkhave, paṭhamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
   “Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ piṇḍapāte kalyāṇakāmā. Te piṇḍapāte kalyāṇakāmā samānā riñcissanti piṇḍapātikattaṃ riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti jivhaggena rasaggāni pariyesamānā, piṇḍapātahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ, bhikkhave, dutiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
   “Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ senāsane kalyāṇakāmā. Te senāsane kalyāṇakāmā samānā riñcissanti rukkhamūlikattaṃ, riñcissanti araññavanapatthāni pantāni senāsanāni; gāmanigamarājadhānīsu osaritvā vāsaṃ kappessanti, senāsanahetu ca anekavihitaṃ anesanaṃ appatirūpaṃ āpajjissanti. Idaṃ, bhikkhave, tatiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
   “Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ bhikkhunīsikkhamānāsamaṇuddesehi saṃsaṭṭhā viharissanti. Bhikkhunīsikkhamānā-samaṇuddesehi saṃsagge kho pana, bhikkhave, sati etaṃ pāṭikaṅkhaṃ– ‘anabhiratā vā brahmacariyaṃ carissanti, aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjissanti, sikkhaṃ vā paccakkhāya hīnāyāvattissanti’. Idaṃ, bhikkhave, catutthaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
   “Puna caparaṃ, bhikkhave, bhavissanti bhikkhū anāgatamaddhānaṃ ārāmikasamaṇuddesehi saṃsaṭṭhā viharissanti. Ārāmikasamaṇuddesehi saṃsagge kho pana, bhikkhave, sati etaṃ pāṭikaṅkhaṃ– ‘anekavihitaṃ sannidhikāraparibhogaṃ anuyuttā viharissanti, oḷārikampi nimittaṃ karissanti, pathaviyāpi haritaggepi’. Idaṃ, bhikkhave, pañcamaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati. Taṃ vo paṭibujjhitabbaṃ; paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
   “Imāni kho, bhikkhave, pañca anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti. Tāni vo paṭibujjhitabbāni; paṭibujjhitvā ca tesaṃ pahānāya vāyamitabban”ti. Dasamaṃ.
  Yodhājīvavaggo tatiyo.
   Tassuddānaṃ–
   Dve cetovimuttiphalā, dve ca dhammavihārino;
   Yodhājīvā ca dve vuttā, cattāro ca anāgatāti.
漢巴經文比對(莊春江作):
  「將作粗相」(oḷārikampi nimittaṃ karissanti),菩提比丘長老英譯為「給與粗的暗示」(give gross hints)。按:《滿足希求》說,如挖地時命令「挖!」割草時命令「割!」名為「粗相」。