經號:   
   (AN.5.63 更新)
增支部5集63經/增長經第一(莊春江譯)
  「比丘們!以五個增長增長的聖弟子以聖增長增長,是核心的取得者、殊勝身體的取得者,以哪五個?以信增長、以戒增長、以聽聞增長、以施捨增長、以慧增長,比丘們!以這五個增長增長的聖弟子以聖增長增長,是核心的取得者、殊勝身體的取得者。」
  「凡在這裡以信、戒增長,以及以慧、以施捨、以聽聞兩者,
   那位像那樣有明眼的善人,就在這裡取得自己的核心。」
AN.5.63/ 3. Paṭhamavaḍḍhisuttaṃ
   63. “Pañcahi, bhikkhave, vaḍḍhīhi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varādāyī ca kāyassa. Katamāhi pañcahi? Saddhāya vaḍḍhati, sīlena vaḍḍhati, sutena vaḍḍhati, cāgena vaḍḍhati, paññāya vaḍḍhati– imāhi kho, bhikkhave, pañcahi vaḍḍhīhi vaḍḍhamāno ariyasāvako ariyāya vaḍḍhiyā vaḍḍhati, sārādāyī ca hoti varādāyī ca kāyassā”ti.
  “Saddhāya sīlena ca yo pavaḍḍhati,
  Paññāya cāgena sutena cūbhayaṃ.
  So tādiso sappuriso vicakkhaṇo,
  Ādīyatī sāramidheva attano”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):