經號:   
   (AN.5.37 更新)
增支部5集37經/食物經(莊春江譯)[AA.32.11]
  「比丘們!施與食物的施與者施與領受者五處,哪五個?施與壽命、施與美貌、施與安樂、施與力氣、施與辯才。還有,施與壽命後,是天或人壽命的有分者;施與美貌後,是天或人美貌的有分者;施與安樂後,是天或人安樂的有分者;施與力氣後,是天或人力氣的有分者;施與辯才後,是天或人辯才的有分者。比丘們!施與食物的施與者施與領受者這五處。」
  「明智者是壽命施與者、力氣施與者,美貌施與者、辯才施與者,
   有智慧者是安樂的施與者,他得到(到達)安樂。
   施與壽命、力氣、美貌,安樂、辯才後,
   不論往生哪裡,是長壽者、有名聲者。」
AN.5.37/ 7. Bhojanasuttaṃ
   37. “Bhojanaṃ bhikkhave, dadamāno dāyako paṭiggāhakānaṃ pañca ṭhānāni deti. Katamāni pañca? Āyuṃ deti, vaṇṇaṃ deti, sukhaṃ deti, balaṃ deti, paṭibhānaṃ deti. Āyuṃ kho pana datvā āyussa bhāgī hoti dibbassa vā mānusassa vā; vaṇṇaṃ datvā vaṇṇassa bhāgī hoti dibbassa vā mānusassa vā; sukhaṃ datvā sukhassa bhāgī hoti dibbassa vā mānusassa vā; balaṃ datvā balassa bhāgī hoti dibbassa vā mānusassa vā; paṭibhānaṃ datvā paṭibhānassa bhāgī hoti dibbassa vā mānusassa vā. Bhojanaṃ, bhikkhave, dadamāno dāyako paṭiggāhakānaṃ imāni pañca ṭhānāni detī”ti.
  “Āyudo balado dhīro, vaṇṇado paṭibhānado;
  Sukhassa dātā medhāvī, sukhaṃ so adhigacchati.
  “Āyuṃ datvā balaṃ vaṇṇaṃ, sukhañca paṭibhānakaṃ.
  Dīghāyu yasavā hoti, yattha yatthūpapajjatī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):