增支部5集34經/獅子將軍經(莊春江譯)[AA.32.10, AA.52.6]
有一次,
世尊住在毘舍離大林重閣講堂。
那時,獅子將軍去見世尊。抵達後,向世尊
問訊後,在一旁坐下。在一旁坐下的獅子將軍對世尊說這個:
「
大德!世尊能
安立直接可見的布施果嗎?」
「能,獅子!」
世尊說:
「獅子!施與者、布施主對許多人來說是可愛的、合意的。獅子!凡施與者、布施主對許多人來說,他是可愛的、合意的,這是直接可見的布施果。
再者,獅子!寂靜的善人們親近施與者、布施主。凡寂靜的善人們親近施與者、布施主,這也是直接可見的布施果。
再者,獅子!有施與者、布施主的好名聲傳播。凡有施與者、布施主的好名聲傳播,這也是直接可見的布施果。
再者,獅子!施與者、布施主往見任何群眾:不論
剎帝利眾,不論
婆羅門眾,不論
屋主眾,不論
沙門眾,他
有自信地、
不羞愧地往見。凡施與者、布施主往見任何群眾:剎帝利眾,不論婆羅門眾,不論屋主眾,不論沙門眾,他有自信地、不羞愧地往見,這也是直接可見的布施果。
再者,獅子!施與者、布施主以身體的崩解,死後往生
善趣、天界。凡施與者、布施主以身體的崩解,死後往生善趣、天界者,這是來生的布施果。」
在這麼說時,獅子將軍對世尊說這個:
「大德!凡世尊所說的這四項直接可見的布施果,在這裡,我不對世尊行之以信,我也知道這些:大德!我是施與者、布施主,對許多人來說,我是可愛的、合意的;大德!我是施與者、布施主,寂靜的善人們親近我;大德!我是施與者、布施主,有我的好名聲傳播:『獅子將軍是施與者、
作者、
僧團的奉獻者。』大德!我是施與者、布施主,我往見任何群眾:剎帝利眾,不論婆羅門眾,不論屋主眾,不論沙門眾,我有自信地、不羞愧地往見,大德!凡世尊所說的這四項直接可見的布施果,在這裡,我不對世尊行之以信,我也知道這些,大德!但凡世尊對我說這個:『獅子!施與者、布施主以身體的崩解,死後往生善趣、天界。』者,我不知道這個,而,在這裡,我對世尊行之以信。」
「這是這樣,獅子!這是這樣,獅子!施與者、布施主以身體的崩解,死後往生善趣、天界。」
「[以]給與,他成為可愛的,許多[人]親近他,獲得名望與名聲增長,
不羞愧地進入群眾,不慳吝的人是有自信的。
因此,賢智者們施與布施,調伏慳吝的垢穢後,成為追求幸福者,
他們住止於三十三天中,來到與天共住,他們
長久地喜樂。
機會已得、善的已作,從這裡死沒,自己發光的,他們漫遊於
歡喜園,
他們在那裡歡喜、喜樂、喜悅,具備
五種欲,
做了像那樣
無依止者的言說,
善逝的弟子們在天界喜樂。」
AN.5.34/ 4. Sīhasenāpatisuttaṃ
34. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho sīho senāpati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca– “sakkā nu kho, bhante, bhagavā sandiṭṭhikaṃ dānaphalaṃ paññāpetun”ti?
“Sakkā, sīhā”ti bhagavā avoca– “dāyako, sīha, dānapati bahuno janassa piyo hoti manāpo. Yampi, sīha, dāyako dānapati bahuno janassa piyo hoti manāpo, idampi sandiṭṭhikaṃ dānaphalaṃ.
“Puna caparaṃ, sīha, dāyakaṃ dānapatiṃ santo sappurisā bhajanti. Yampi, sīha, dāyakaṃ dānapatiṃ santo sappurisā bhajanti, idampi sandiṭṭhikaṃ dānaphalaṃ.
“Puna caparaṃ, sīha, dāyakassa dānapatino kalyāṇo kittisaddo abbhuggacchati. Yampi, sīha, dāyakassa dānapatino kalyāṇo kittisaddo abbhuggacchati, idampi sandiṭṭhikaṃ dānaphalaṃ.
“Puna caparaṃ, sīha, dāyako dānapati yaṃ yadeva parisaṃ upasaṅkamati– yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ– visārado upasaṅkamati amaṅkubhūto. Yampi, sīha, dāyako dānapati yaṃ yadeva parisaṃ upasaṅkamati– yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ– visārado upasaṅkamati amaṅkubhūto, idampi sandiṭṭhikaṃ dānaphalaṃ.
“Puna caparaṃ, sīha, dāyako dānapati kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yampi, sīha, dāyako dānapati kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, idaṃ samparāyikaṃ dānaphalan”ti.
Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca– “yānimāni, bhante, bhagavatā cattāri sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṃ ettha bhagavato saddhāya gacchāmi; ahaṃ petāni jānāmi. Ahaṃ, bhante, dāyako dānapati bahuno janassa piyo manāpo. Ahaṃ, bhante, dāyako dānapati; maṃ santo sappurisā bhajanti. Ahaṃ, bhante, dāyako dānapati; mayhaṃ kalyāṇo kittisaddo abbhuggato– ‘sīho senāpati dāyako kārako saṅghupaṭṭhāko’ti. Ahaṃ, bhante dāyako dānapati yaṃ yadeva parisaṃ upasaṅkamāmi– yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ– visārado upasaṅkamāmi amaṅkubhūto. Yānimāni, bhante, bhagavatā cattāri sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṃ ettha bhagavato saddhāya gacchāmi; ahaṃ petāni jānāmi. Yañca kho maṃ, bhante, bhagavā evamāha– ‘dāyako, sīha, dānapati kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’ti, etāhaṃ na jānāmi; ettha ca panāhaṃ bhagavato saddhāya gacchāmī”ti. “Evametaṃ, sīha, evametaṃ, sīha! Dāyako dānapati kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī”ti.
“Dadaṃ piyo hoti bhajanti naṃ bahū,
Kittiñca pappoti yaso ca vaḍḍhati.
Amaṅkubhūto parisaṃ vigāhati,
Visārado hoti naro amaccharī.
“Tasmā hi dānāni dadanti paṇḍitā,
Vineyya maccheramalaṃ sukhesino.
Te dīgharattaṃ tidive patiṭṭhitā,
Devānaṃ sahabyagatā ramanti te.
“Katāvakāsā katakusalā ito cutā,
Sayaṃpabhā anuvicaranti nandanaṃ.
Te tattha nandanti ramanti modare,
Samappitā kāmaguṇehi pañcahi.
“Katvāna vākyaṃ asitassa tādino,
Ramanti sagge sugatassa sāvakā”ti. Catutthaṃ.