經號:   
   (AN.4.199 更新)
增支部4集199經/渴愛經(莊春江譯)
  世尊說這個:
  「比丘們!我將為你們教導誘惑的、流動的、廣佈的、執著的渴愛,這世間皆被它所覆蓋、包圍,成為糾纏的線軸、打結的線球,為蘆草與燈心草團,不超越苦界惡趣下界、輪迴,你們要聽它!你們要好好作意!我將說了。」
  「是的,大德!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!而什麼是誘惑的、流動的、廣佈的、執著的渴愛,這世間皆被它所覆蓋、包圍,成為糾纏的線軸、打結的線球,為蘆草與燈心草團,不超越苦界、惡趣、下界、輪迴呢?
  比丘們!有這關於自身內的十八種渴愛思潮、關於自身外的十八種渴愛思潮。
  什麼是關於自身內的十八種渴愛的思潮呢?
  比丘們!有『我存在』[的觀念],則有『我是這樣的』、有『我正是這樣的』、有『我是其它的』、有『我是不存在的』、有『我是存在的』、有『我可能存在』、有『我可能是這樣的』、有『我可能正是這樣的』、有『我可能是其它的』、有『願我存在』、有『願我是這樣的』、有『願我正是這樣的』、有『願我是其它的』、有『我將存在』、有『我將是這樣的』、有『我將正是這樣的』、有『我將是其它的』[之觀念],這些是關於自身內的十八種渴愛的思潮。
  比丘們!而什麼是關於自身外的十八種渴愛思潮呢?
  比丘們!有『我以此而存在』[的觀念],則有『我以此而是這樣的』、有『我以此而正是這樣的』、有『我以此而是其它的』、有『我以此而是不存在的』、有『我以此而是存在的』、有『我以此而可能存在』、有『我以此而可能是這樣的』、有『我以此而可能正是這樣的』、有『我以此而可能是其它的』、有『願我以此而存在』、有『願我以此而是這樣的』、有『願我以此而正是這樣的』、有『願我以此而是其它的』、有『我將以此而存在』、有『我將以此而是這樣的』、有『我將以此而正是這樣的』、有『我將以此而是其它的』[之觀念],這些是關於自身外的十八種渴愛思潮。
  像這樣,有關於自身內的十八種渴愛思潮、關於自身外的十八種渴愛思潮,比丘們!這些被稱為三十六種渴愛思潮。
  像這樣,過去的三十六種渴愛思潮、未來的三十六種渴愛思潮、現在的三十六種渴愛思潮,這樣有百八種渴愛思潮。
  比丘們!這是那誘惑的、流動的、廣佈的、執著的渴愛,這世間皆被它所覆蓋、包圍,成為糾纏的線軸、打結的線球,為蘆草與燈心草團,不超越苦界、惡趣、下界、輪迴。」

  附註:
  「十八愛行」的內容,SA.984作「有我、欲我……」,《舍利弗阿毘曇》作「因此有此……」(以[ ]表示),《具舍論》作「執我現決定有……」(以{ }表示),南傳作「我存在……」(以/表示),菩提比丘長老英譯為「我是……」(以「」表示):
  (1)有我[因此有此]{執我現決定有}/我存在(Asmīti)「我是」(I am)。
  (2)欲我[因彼而有]{執我現如是有}/我是這樣的(itthasmīti)「我是這樣的」(I am thus)。
  (3)爾我[如是因有]{執我現有}/我正是這樣的(evaṃsmīti)「我正是這樣的」(I am just so)。
  (4)有我[常因有]{執我當決定有}/我是存在的(satasmīti)「我是持久的」(I am lasting)。
  (5)無我[不常因有]{執我現無}/我是不存在的(asasmīti)「我逐漸消失」(I am evanescent)。
  (6)異我[異因有]{執我現變異有}/我是其它的(aññathāsmīti)「我是別的」(I am otherwise)。
  (7)當我[我當有彼]{執我當如是有}/我可能存在(santi, 另作siyanti)「我可能是」(I may be)。
  (8)不當我[我當有如是]{執我當有}/我可能是這樣的(itthaṃ santi)「我可能是這樣的」(I may be thus)。
  (9)欲我[我當有因得]{執我當無}/我可能正是這樣的(evaṃ santi)「我可能正是這樣的」(I may be just so)。
  (10)當爾時[彼得]{執我當別有}/願我存在(apihaṃ santi)「願我是」(May I be)。
  (11)當異異我[我當有異]{執我當變異有}/我可能是其它的(aññathā santi)「我可能是別的方式」(I may be otherwise)。
  (12)或欲我[如是得]{執我當決定別有}/願我是這樣的(apihaṃ itthaṃ santi)「願我是這樣的」(May I be thus)。
  (13)或爾我[希望當有]{執我當如是別有}/願我正是這樣的(apihaṃ evaṃ santi)「願我正是這樣的」(May I be just so)
  (14)或異[異得]{執我當變異別有}/願我是其它的(apihaṃ aññathā santi)「願我是別的」(May I be otherwise)。
  (15)或然[希望彼當有]{執我亦當有}/我將存在(bhavissanti)「我將是」(I shall be)。
  (16)或欲然[希望如是當有]{執我亦當決定有}/我將是這樣的(itthaṃ bhavissanti)「我將是這樣的」(I shall be thus)。
  (17)或爾然[希望異當有]{執我亦當如是有}/我將正是這樣的(evaṃ bhavissanti)「我將正是這樣的」(I shall be just so)。
  (18)或異[或異然]{執我亦當變異有}/我將是其它的(aññathā bhavissanti)「我將是別的」(I shall be otherwise)。
AN.4.199/ 9. Taṇhāsuttaṃ
   199. Bhagavā etadavoca– “taṇhaṃ vo, bhikkhave, desessāmi jāliniṃ saritaṃ visaṭaṃ visattikaṃ, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Katamā ca sā, bhikkhave, taṇhā jālinī saritā visaṭā visattikā, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati Aṭṭhārasa kho panimāni, bhikkhave, taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
   “Katamāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya? Asmīti, bhikkhave, sati itthasmīti hoti, evaṃsmīti hoti, aññathāsmīti hoti, asasmīti hoti, satasmīti hoti, santi hoti, itthaṃ santi hoti, evaṃ santi hoti, aññathā santi hoti, apihaṃ santi hoti, apihaṃ itthaṃ santi hoti, apihaṃ evaṃ santi hoti, apihaṃ aññathā santi hoti bhavissanti hoti, itthaṃ bhavissanti hoti, evaṃ bhavissanti hoti, aññathā bhavissanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya.
   “Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya? Imināsmīti, bhikkhave, sati iminā itthasmīti hoti, iminā evaṃsmīti hoti, iminā aññathāsmīti hoti, iminā asasmīti hoti, iminā satasmīti hoti, iminā santi hoti, iminā itthaṃ santi hoti, iminā evaṃ santi hoti, iminā aññathā santi hoti, iminā apihaṃ santi hoti, iminā apihaṃ itthaṃ santi hoti, iminā apihaṃ evaṃ santi hoti, iminā apihaṃ aññathā santi hoti, iminā bhavissanti hoti, iminā itthaṃ bhavissanti hoti, iminā evaṃ bhavissanti hoti, iminā aññathā bhavissanti hoti. Imāni aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya.
   “Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya. Imāni vuccanti, bhikkhave, chattiṃsa taṇhāvicaritāni. Iti evarūpāni atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni paccuppannāni chattiṃsa taṇhāvicaritāni. Evaṃ aṭṭhasataṃ taṇhāvicaritaṃ honti.
   “Ayaṃ kho sā, bhikkhave, taṇhā jālinī saritā visaṭā visattikā, yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatī”ti. Navamaṃ.
漢巴經文比對(莊春江作):
  「愛行(SA.984)」,南傳作「渴愛思潮」(taṇhāvicaritāni,另譯為「渴愛伺察;愛伺」),菩提比丘長老英譯為「渴愛之流」(currents of craving)。
  「我以此而存在」(Imināsmīti),菩提比丘長老英譯為「因為這個我是」(I am because of this)。