經號:   
   (AN.4.187 更新)
增支部4集187經/作雨者經(莊春江譯)
  有一次世尊住在王舍城栗鼠飼養處的竹林中。
  那時,摩揭陀國大臣作雨者婆羅門去見世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的摩揭陀國大臣作雨者婆羅門對世尊說這個:
  「喬達摩尊師!非善人會知道非善人:『這位尊師是非善人。』嗎?」
  「婆羅門!這是無可能性、無機會的:凡非善人會知道非善人:『這位尊師是非善人。』」
  「喬達摩尊師!非善人會知道善人:『這位尊師是善人。』嗎?」
  「婆羅門!這也是無可能性、無機會的:凡非善人會知道善人:『這位尊師是善人。』」
  「喬達摩尊師!善人會知道善人:『這位尊師是善人。』嗎?」
  「婆羅門!這存在可能性,凡善人會知道善人:『這位尊師是善人。』」
  「喬達摩尊師!善人會知道非善人:『這位尊師是非善人。』嗎?」
  「婆羅門!這也存在可能性,凡善人會知道非善人:『這位尊師是非善人。』」
  「不可思議啊,喬達摩尊師!未曾有啊,喬達摩尊師!而這被喬達摩尊師多麼善說:『婆羅門!這是無可能性、無機會的:凡非善人會知道非善人:「這位尊師是非善人。」婆羅門!這也是無可能性、無機會的:凡非善人會知道善人:「這位尊師是善人。」婆羅門!這存在可能性,凡善人會知道善人:「這位尊師是善人。」婆羅門!這也存在可能性:善人會知道非善人:「這位尊師是非善人。」』。
  喬達摩尊師!有這一次,在兜泥訝婆羅門的群眾中使他者的指責轉起:『這位伊類亞王是愚者、在沙門辣麼之子上極淨信者,而且在沙門辣麼之子上作像這樣最高的身體伏在地上之禮,即:問訊、起立迎接、合掌行為、恭敬行為。這些伊類亞王的圍繞者也是愚者:亞瑪葛、末額勒、烏額、那威達計、乾達婆、阿其威色,凡在沙門辣麼之子上極淨信者,而且在沙門辣麼之子上作像這樣最高的身體伏在地上之禮,即:問訊、起立迎接、合掌行為、恭敬行為。』確實,兜泥訝婆羅門以這個方法引導他們這個:『尊師們怎麼想它:賢智的伊類亞王在應被作的-增上應被作的上、應該被言說的-增上應該被言說的上,比更足以看見義理者是更足以看見義理者?』『是的,先生!賢智的伊類亞王在應被作的-增上應被作的上、應該被言說的-增上應該被言說的上,比更足以看見義理者是更足以看見義理者。』
   『先生,但因為沙門辣麼之子比賢智的伊類亞王是更賢智者:在應被作的-增上應被作的上、應該被言說的-增上應該被言說的上,比更足以看見義理者是更足以看見義理者,以那個,伊類亞王在沙門辣麼之子上極淨信者,而且在沙門辣麼之子上作像這樣最高的身體伏在地上之禮,即:問訊、起立迎接、合掌行為、恭敬行為。
   尊師們怎麼想它:賢智的伊類亞王圍繞者們:亞瑪葛、末額勒、烏額、那威達計、乾達婆、阿其威色,在應被作的-增上應被作的上、應該被言說的-增上應該被言說的上,比更足以看見義理者是更足以看見義理者?』『是的,先生!賢智的伊類亞王的圍繞者們:亞瑪葛、末額勒、烏額、那威達計、乾達婆、阿其威色,在應被作的-增上應被作的上、應該被言說的-增上應該被言說的上,比更足以看見義理者是更足以看見義理者。』
   『先生,但因為沙門辣麼之子比賢智的伊類亞王是更賢智者:在應被作的-增上應被作的上、應該被言說的-增上應該被言說的上,比更足以看見義理者是更足以看見義理者,以那個,伊類亞王在沙門辣麼之子上極淨信者,而且在沙門辣麼之子上作像這樣最高的身體伏在地上之禮,即:問訊、起立迎接、合掌行為、恭敬行為。』
  不可思議啊,喬達摩尊師!未曾有啊,喬達摩尊師!而這被喬達摩尊師多麼善說:『婆羅門!這是無可能性、無機會的:凡非善人會知道非善人:「這位尊師是非善人。」婆羅門!這也是無可能性、無機會的:凡非善人會知道善人:「這位尊師是善人。」婆羅門!這存在可能性,凡善人會知道善人:「這位尊師是善人。」婆羅門!這也存在可能性:善人會知道非善人:「這位尊師是非善人。」』好了,喬達摩尊師!而現在我們離開(走),我們有許多工作、許多應該被做的。」「婆羅門!現在是那個你考量的時間。」那時,摩揭陀國大臣作雨者婆羅門歡喜、隨喜世尊所說後,從座位起來後離開。
AN.4.187/ 7. Vassakārasuttaṃ
   187. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca–
   “Jāneyya nu kho, bho gotama, asappuriso asappurisaṃ– ‘asappuriso ayaṃ bhavan’”ti? “Aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso yaṃ asappuriso asappurisaṃ jāneyya– ‘asappuriso ayaṃ bhavan’”ti. “Jāneyya pana, bho gotama, asappuriso sappurisaṃ– ‘sappuriso ayaṃ bhavan’”ti? “Etampi kho, brāhmaṇa, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya– ‘sappuriso ayaṃ bhavan’”ti. “Jāneyya nu kho, bho gotama, sappuriso sappurisaṃ – ‘sappuriso ayaṃ bhavan’”ti? “Ṭhānaṃ kho etaṃ, brāhmaṇa, vijjati yaṃ sappuriso sappurisaṃ jāneyya– ‘sappuriso ayaṃ bhavan’”ti. “Jāneyya pana, bho gotama, sappuriso asappurisaṃ– ‘asappuriso ayaṃ bhavan’”ti? “Etampi kho, brāhmaṇa, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya– ‘asappuriso ayaṃ bhavan’”ti.
   “Acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yāva subhāsitaṃ cidaṃ, bhotā gotamena– ‘aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso yaṃ asappuriso asappurisaṃ jāneyya– asappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya– sappuriso ayaṃ bhavanti. Ṭhānaṃ kho etaṃ, brāhmaṇa, vijjati yaṃ sappuriso sappurisaṃ jāneyya– sappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya– asappuriso ayaṃ bhavan’”ti.
   “Ekamidaṃ, bho gotama, samayaṃ todeyyassa brāhmaṇassa parisati parūpārambhaṃ vattenti– ‘bālo ayaṃ rājā eḷeyyo samaṇe rāmaputte abhippasanno, samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karoti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamman’ti. Imepi rañño eḷeyyassa parihārakā bālā– yamako moggallo uggo nāvindakī gandhabbo aggivesso, ye samaṇe rāmaputte abhippasannā, samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karonti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti. Tyāssudaṃ todeyyo brāhmaṇo iminā nayena neti. Taṃ kiṃ maññanti, bhonto, paṇḍito rājā eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro’ti? ‘Evaṃ, bho, paṇḍito rājā eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro’”ti.
   “Yasmā ca kho, bho, samaṇo rāmaputto raññā eḷeyyena paṇḍitena paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarena alamatthadasataro, tasmā rājā eḷeyyo samaṇe rāmaputte abhippasanno, samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karoti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ”.
   “Taṃ kiṃ maññanti, bhonto, paṇḍitā rañño eḷeyyassa parihārakā– yamako moggallo uggo nāvindakī gandhabbo aggivesso, karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasatarāti? ‘Evaṃ, bho, paṇḍitā rañño eḷeyyassa parihārakā– yamako moggallo uggo nāvindakī gandhabbo aggivesso, karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasatarā’”ti.
   “Yasmā ca kho, bho, samaṇo rāmaputto rañño eḷeyyassa parihārakehi paṇḍitehi paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamattha-dasatarehi alamatthadasataro, tasmā rañño eḷeyyassa parihārakā samaṇe rāmaputte abhippasannā; samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karonti, yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikamman”ti.
   “Acchariyaṃ, bho, gotama, abbhutaṃ, bho gotama! Yāva subhāsitaṃ cidaṃ bhotā gotamena ‘aṭṭhānaṃ kho etaṃ, brāhmaṇa, anavakāso yaṃ asappuriso asappurisaṃ jāneyya– asappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya– sappuriso ayaṃ bhavanti. Ṭhānaṃ kho etaṃ, brāhmaṇa, vijjati yaṃ sappuriso sappurisaṃ jāneyya– sappuriso ayaṃ bhavanti. Etampi kho, brāhmaṇa, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya– asappuriso ayaṃ bhavan’ti. Handa ca dāni mayaṃ, bho gotama, gacchāma. Bahukiccā mayaṃ bahukaraṇīyā”ti. “Yassadāni tvaṃ, brāhmaṇa, kālaṃ maññasī”ti. Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti. Sattamaṃ.
漢巴經文比對(莊春江作):